Book 12 Chapter 268
1yudhiṣṭhira uvāca
1bhrātaraḥ pitaraḥ putrā jñātayaḥ suhṛdas tathā
arthahetor hatāḥ krūrair asmābhiḥ pāpabuddhibhiḥ
2yeyam arthodbhavā tṛṣṇā katham etāṃ pitāmaha
nivartayema pāpaṃ hi tṛṣṇayā kāritā vayam
3bhīṣma uvāca
3atrāpy udāharantīmam itihāsaṃ purātanam
gītaṃ videharājena māṇḍavyāyānupṛcchate
4susukhaṃ bata jīvāmi yasya me nāsti kiṃ cana
mithilāyāṃ pradīptāyāṃ na me dahyati kiṃ cana
5arthāḥ khalu samṛddhā hi bāḍhaṃ duḥkhaṃ vijānatām
asamṛddhās tv api sadā mohayanty avicakṣaṇān
6yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham
tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām
7yathaiva śṛṅgaṃ goḥ kāle vardhamānasya vardhate
tathaiva tṛṣṇā vittena vardhamānena vardhate
8kiṃ cid eva mamatvena yadā bhavati kalpitam
tad eva paritāpāya nāśe saṃpadyate punaḥ
9na kāmān anurudhyeta duḥkhaṃ kāmeṣu vai ratiḥ
prāpyārtham upayuñjīta dharme kāmaṃ vivarjayet
10vidvān sarveṣu bhūteṣu vyāghramāṃsopamo bhavet
kṛtakṛtyo viśuddhātmā sarvaṃ tyajati vai saha
11ubhe satyānṛte tyaktvā śokānandau priyāpriye
bhayābhaye ca saṃtyajya saṃpraśānto nirāmayaḥ
12yā dustyajā durmatibhir yā na jīryati jīryataḥ
yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham
13cāritram ātmanaḥ paśyaṃś candraśuddham anāmayam
dharmātmā labhate kīrtiṃ pretya ceha yathāsukham
14rājñas tad vacanaṃ śrutvā prītimān abhavad dvijaḥ
pūjayitvā ca tad vākyaṃ māṇḍavyo mokṣam āśritaḥ