Book 12 Chapter 261
1kapila uvāca
1etāvad anupaśyanto yatayo yānti mārgagāḥ
naiṣāṃ sarveṣu lokeṣu kaś cid asti vyatikramaḥ
2nirdvaṃdvā nirnamaskārā nirāśīrbandhanā budhāḥ
vimuktāḥ sarvapāpebhyaś caranti śucayo 'malāḥ
3apavarge 'tha saṃtyāge buddhau ca kṛtaniścayāḥ
brahmiṣṭhā brahmabhūtāś ca brahmaṇy eva kṛtālayāḥ
4viśokā naṣṭarajasas teṣāṃ lokāḥ sanātanāḥ
teṣāṃ gatiṃ parāṃ prāpya gārhasthye kiṃ prayojanam
5syūmaraśmir uvāca
5yady eṣā paramā niṣṭhā yady eṣā paramā gatiḥ
gṛhasthān avyapāśritya nāśramo 'nyaḥ pravartate
6yathā mātaram āśritya sarve jīvanti jantavaḥ
evaṃ gṛhastham āśritya vartanta itare 'śramāḥ
7gṛhastha eva yajate gṛhasthas tapyate tapaḥ
gārhasthyam asya dharmasya mūlaṃ yat kiṃ cid ejate
8prajanād dhy abhinirvṛttāḥ sarve prāṇabhṛto mune
prajanaṃ cāpy utānyatra na kathaṃ cana vidyate
9yās tāḥ syur bahir oṣadhyo bahv araṇyās tathā dvija
oṣadhibhyo bahir yasmāt prāṇī kaś cin na vidyate
kasyaiṣā vāg bhavet satyā mokṣo nāsti gṛhād iti
10aśraddadhānair aprājñaiḥ sūkṣmadarśanavarjitaiḥ
nirāśair alasaiḥ śrāntais tapyamānaiḥ svakarmabhiḥ
śramasyoparamo dṛṣṭaḥ pravrajyā nāma paṇḍitaiḥ
11trailokyasyaiva hetur hi maryādā śāśvatī dhruvā
brāhmaṇo nāma bhagavāñ janmaprabhṛti pūjyate
12prāg garbhādhānān mantrā hi pravartante dvijātiṣu
aviśrambheṣu vartante viśrambheṣv apy asaṃśayam
13dāhaḥ punaḥ saṃśrayaṇe saṃsthite pātrabhojanam
dānaṃ gavāṃ paśūnāṃ vā piṇḍānāṃ cāpsu majjanam
14arciṣmanto barhiṣadaḥ kravyādāḥ pitaraḥ smṛtāḥ
mṛtasyāpy anumanyante mantrā mantrāś ca kāraṇam
15evaṃ krośatsu vedeṣu kuto mokṣo 'sti kasya cit
ṛṇavanto yadā martyāḥ pitṛdevadvijātiṣu
16śriyā vihīnair alasaiḥ paṇḍitair apalāpitam
vedavādāparijñānaṃ satyābhāsam ivānṛtam
17na vai pāpair hriyate kṛṣyate vā; yo brāhmaṇo yajate vedaśāstraiḥ
ūrdhvaṃ yajñaḥ paśubhiḥ sārdham eti; saṃtarpitas tarpayate ca kāmaiḥ
18na vedānāṃ paribhavān na śāṭhyena na māyayā
mahat prāpnoti puruṣo brahma brahmaṇi vindati
19kapila uvāca
19darśaṃ ca paurṇamāsaṃ ca agnihotraṃ ca dhīmatām
cāturmāsyāni caivāsaṃs teṣu yajñaḥ sanātanaḥ
20anārambhāḥ sudhṛtayaḥ śucayo brahmasaṃśritāḥ
brahmaṇaiva sma te devāṃs tarpayanty amṛtaiṣiṇaḥ
21sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ
devāpi mārge muhyanti apadasya padaiṣiṇaḥ
22caturdvāraṃ puruṣaṃ caturmukhaṃ; caturdhā cainam upayāti nindā
bāhubhyāṃ vāca udarād upasthāt; teṣāṃ dvāraṃ dvārapālo bubhūṣet
23nākṣair dīvyen nādadītānyavittaṃ; na vāyonīyasya śṛtaṃ pragṛhṇet
kruddho na caiva prahareta dhīmāṃs; tathāsya tat pāṇipādaṃ suguptam
24nākrośam archen na mṛṣā vadec ca; na paiśunaṃ janavādaṃ ca kuryāt
satyavrato mitabhāṣo 'pramattas; tathāsya vāgdvāram atho suguptam
25nānāśanaḥ syān na mahāśanaḥ syād; alolupaḥ sādhubhir āgataḥ syāt
yātrārtham āhāram ihādadīta; tathāsya syāj jāṭharī dvāraguptiḥ
26na vīrapatnīṃ vihareta nārīṃ; na cāpi nārīm anṛtāv āhvayīta
bhāryāvrataṃ hy ātmani dhārayīta; tathāsyopasthadvāraguptir bhaveta
27dvārāṇi yasya sarvāṇi suguptāni manīṣiṇaḥ
upastham udaraṃ bāhū vāk caturthī sa vai dvijaḥ
28moghāny aguptadvārasya sarvāṇy eva bhavanty uta
kiṃ tasya tapasā kāryaṃ kiṃ yajñena kim ātmanā
29anuttarīyavasanam anupastīrṇaśāyinam
bāhūpadhānaṃ śāmyantaṃ taṃ devā brāhmaṇaṃ viduḥ
30dvaṃdvārāmeṣu sarveṣu ya eko ramate muniḥ
pareṣām ananudhyāyaṃs taṃ devā brāhmaṇaṃ viduḥ
31yena sarvam idaṃ buddhaṃ prakṛtir vikṛtiś ca yā
gatijñaḥ sarvabhūtānāṃ taṃ devā brāhmaṇaṃ viduḥ
32abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ
sarvabhūtātmabhūto yas taṃ devā brāhmaṇaṃ viduḥ
33nāntareṇānujānanti vedānāṃ yat kriyāphalam
anujñāya ca tat sarvam anyad rocayate 'phalam
34phalavanti ca karmāṇi vyuṣṭimanti dhruvāṇi ca
viguṇāni ca paśyanti tathānaikāntikāni ca
35guṇāś cātra sudurjñeyā jñātāś cāpi suduṣkarāḥ
anuṣṭhitāś cāntavanta iti tvam anupaśyasi
36syūmaraśmir uvāca
36yathā ca vedaprāmāṇyaṃ tyāgaś ca saphalo yathā
tau panthānāv ubhau vyaktau bhagavaṃs tad bravīhi me
37kapila uvāca
37pratyakṣam iha paśyanti bhavantaḥ satpathe sthitāḥ
pratyakṣaṃ tu kim atrāsti yad bhavanta upāsate
38syūmaraśmir uvāca
38syūmaraśmir ahaṃ brahmañ jijñāsārtham ihāgataḥ
śreyaskāmaḥ pratyavocam ārjavān na vivakṣayā
imaṃ ca saṃśayaṃ ghoraṃ bhagavān prabravītu me
39pratyakṣam iha paśyanto bhavantaḥ satpathe sthitāḥ
kim atra pratyakṣatamaṃ bhavanto yad upāsate
anyatra tarkaśāstrebhya āgamāc ca yathāgamam
40āgamo vedavādas tu tarkaśāstrāṇi cāgamaḥ
yathāgamam upāsīta āgamas tatra sidhyati
siddhiḥ pratyakṣarūpā ca dṛśyaty āgamaniścayāt
41naur nāvīva nibaddhā hi srotasā sanibandhanā
hriyamāṇā kathaṃ vipra kubuddhīṃs tārayiṣyati
etad bravītu bhagavān upapanno 'smy adhīhi bhoḥ
42naiva tyāgī na saṃtuṣṭo nāśoko na nirāmayaḥ
na nirvivitso nāvṛtto nāpavṛtto 'sti kaś cana
43bhavanto 'pi ca hṛṣyanti śocanti ca yathā vayam
indriyārthāś ca bhavatāṃ samānāḥ sarvajantuṣu
44evaṃ caturṇāṃ varṇānām āśramāṇāṃ pravṛttiṣu
ekam ālambamānānāṃ nirṇaye kiṃ nirāmayam
45kapila uvāca
45yad yad ācarate śāstram atha sarvapravṛttiṣu
yasya yatra hy anuṣṭhānaṃ tatra tatra nirāmayam
46sarvaṃ pāvayate jñānaṃ yo jñānaṃ hy anuvartate
jñānād apetya yā vṛttiḥ sā vināśayati prajāḥ
47bhavanto jñānino nityaṃ sarvataś ca nirāgamāḥ
aikātmyaṃ nāma kaś cid dhi kadā cid abhipadyate
48śāstraṃ hy abuddhvā tattvena ke cid vādabalā janāḥ
kāmadveṣābhibhūtatvād ahaṃkāravaśaṃ gatāḥ
49yāthātathyam avijñāya śāstrāṇāṃ śāstradasyavaḥ
brahmastenā nirārambhā apakvamatayo 'śivāḥ
50vaiguṇyam eva paśyanti na guṇān anuyuñjate
teṣāṃ tamaḥśarīrāṇāṃ tama eva parāyaṇam
51yo yathāprakṛtir jantuḥ prakṛteḥ syād vaśānugaḥ
tasya dveṣaś ca kāmaś ca krodho dambho 'nṛtaṃ madaḥ
nityam evābhivartante guṇāḥ prakṛtisaṃbhavāḥ
52etad buddhyānupaśyantaḥ saṃtyajeyuḥ śubhāśubham
parāṃ gatim abhīpsanto yatayaḥ saṃyame ratāḥ
53syūmaraśmir uvāca
53sarvam etan mayā brahmañ śāstrataḥ parikīrtitam
na hy avijñāya śātrārthaṃ pravartante pravṛttayaḥ
54yaḥ kaś cin nyāyya ācāraḥ sarvaṃ śāstram iti śrutiḥ
yad anyāyyam aśāstraṃ tad ity eṣā śrūyate śrutiḥ
55na pravṛttir ṛte śāstrāt kā cid astīti niścayaḥ
yad anyad vedavādebhyas tad aśāstram iti śrutiḥ
56śāstrād apetaṃ paśyanti bahavo vyaktamāninaḥ
śāstradoṣān na paśyanti iha cāmutra cāpare
avijñānahataprajñā hīnaprajñās tamovṛtāḥ
57śakyaṃ tv ekena muktena kṛtakṛtyena sarvaśaḥ
piṇḍamātraṃ vyapāśritya carituṃ sarvatodiśam
vedavādaṃ vyapāśritya mokṣo 'stīti prabhāṣitum
58idaṃ tu duṣkaraṃ karma kuṭumbam abhisaṃśritam
dānam adhyayanaṃ yajñaḥ prajāsaṃtānam ārjavam
59yady etad evaṃ kṛtvāpi na vimokṣo 'sti kasya cit
dhik kartāraṃ ca kāryaṃ ca śramaś cāyaṃ nirarthakaḥ
60nāstikyam anyathā ca syād vedānāṃ pṛṣṭhataḥkriyā
etasyānantyam icchāmi bhagavañ śrotum añjasā
61tathyaṃ vadasva me brahmann upasanno 'smy adhīhi bhoḥ
yathā te vidito mokṣas tathecchāmy upaśikṣitum