Book 12 Chapter 260
1yudhiṣṭhira uvāca
1avirodhena bhūtānāṃ tyāgaḥ ṣāḍguṇyakārakaḥ
yaḥ syād ubhayabhāg dharmas tan me brūhi pitāmaha
2gārhasthyasya ca dharmasya tyāgadharmasya cobhayoḥ
adūrasaṃprasthitayoḥ kiṃ svic chreyaḥ pitāmaha
3bhīṣma uvāca
3ubhau dharmau mahābhāgāv ubhau paramaduścarau
ubhau mahāphalau tāta sadbhir ācaritāv ubhau
4atra te vartayiṣyāmi prāmāṇyam ubhayos tayoḥ
śṛṇuṣvaikamanāḥ pārtha chinnadharmārthasaṃśayam
5atrāpy udāharantīmam itihāsaṃ purātanam
kapilasya goś ca saṃvādaṃ tan nibodha yudhiṣṭhira
6āmnāyam anupaśyan hi purāṇaṃ śāśvataṃ dhruvam
nahuṣaḥ pūrvam ālebhe tvaṣṭur gām iti naḥ śrutam
7tāṃ niyuktām adīnātmā sattvasthaḥ samaye rataḥ
jñānavān niyatāhāro dadarśa kapilas tadā
8sa buddhim uttamāṃ prāpto naiṣṭhikīm akutobhayām
smarāmi śithilaṃ satyaṃ vedā ity abravīt sakṛt
9tāṃ gām ṛṣiḥ syūmaraśmiḥ praviśya yatim abravīt
haṃho vedā yadi matā dharmāḥ kenāpare matāḥ
10tapasvino dhṛtimataḥ śrutivijñānacakṣuṣaḥ
sarvam ārṣaṃ hi manyante vyāhṛtaṃ viditātmanaḥ
11tasyaivaṃ gatatṛṣṇasya vijvarasya nirāśiṣaḥ
kā vivakṣāsti vedeṣu nirārambhasya sarvaśaḥ
12kapila uvāca
12nāhaṃ vedān vinindāmi na vivakṣāmi karhi cit
pṛthag āśramiṇāṃ karmāṇy ekārthānīti naḥ śrutam
13gacchaty eva parityāgī vānaprasthaś ca gacchati
gṛhastho brahmacārī ca ubhau tāv api gacchataḥ
14devayānā hi panthānaś catvāraḥ śāśvatā matāḥ
teṣāṃ jyāyaḥkanīyastvaṃ phaleṣūktaṃ balābalam
15evaṃ viditvā sarvārthān ārabhed iti vaidikam
nārabhed iti cānyatra naiṣṭhikī śrūyate śrutiḥ
16anārambhe hy adoṣaḥ syād ārambhe 'doṣa uttamaḥ
evaṃ sthitasya śāstrasya durvijñeyaṃ balābalam
17yady atra kiṃ cit pratyakṣam ahiṃsāyāḥ paraṃ matam
ṛte tv āgamaśāstrebhyo brūhi tad yadi paśyasi
18syūmaraśmir uvāca
18svargakāmo yajeteti satataṃ śrūyate śrutiḥ
phalaṃ prakalpya pūrvaṃ hi tato yajñaḥ pratāyate
19ajaś cāśvaś ca meṣaś ca gauś ca pakṣigaṇāś ca ye
grāmyāraṇyā oṣadhayaḥ prāṇasyānnam iti śrutiḥ
20tathaivānnaṃ hy aharahaḥ sāyaṃ prātar nirupyate
paśavaś cātha dhānyaṃ ca yajñasyāṅgam iti śrutiḥ
21etāni saha yajñena prajāpatir akalpayat
tena prajāpatir devān yajñenāyajata prabhuḥ
22te smānyonyaṃcarāḥ sarve prāṇinaḥ sapta sapta ca
yajñeṣūpākṛtaṃ viśvaṃ prāhur uttamasaṃjñitam
23etac caivābhyanujñātaṃ pūrvaiḥ pūrvatarais tathā
ko jātu na vicinvīta vidvān svāṃ śaktim ātmanaḥ
24paśavaś ca manuṣyāś ca drumāś cauṣadhibhiḥ saha
svargam evābhikāṅkṣante na ca svargas tv ṛte makham
25oṣadhyaḥ paśavo vṛkṣā vīrud ājyaṃ payo dadhi
havir bhūmir diśaḥ śraddhā kālaś caitāni dvādaśa
26ṛco yajūṃṣi sāmāni yajamānaś ca ṣoḍaśaḥ
agnir jñeyo gṛhapatiḥ sa saptadaśa ucyate
aṅgāny etāni yajñasya yajño mūlam iti śrutiḥ
27ājyena payasā dadhnā śakṛtāmikṣayā tvacā
vālaiḥ śṛṅgeṇa pādena saṃbhavaty eva gaur makham
evaṃ pratyekaśaḥ sarvaṃ yad yad asya vidhīyate
28yajñaṃ vahanti saṃbhūya sahartvigbhiḥ sadakṣiṇaiḥ
saṃhatyaitāni sarvāṇi yajñaṃ nirvartayanty uta
29yajñārthāni hi sṛṣṭāni yathā vai śrūyate śrutiḥ
evaṃ pūrve pūrvatarāḥ pravṛttāś caiva mānavāḥ
30na hinasti hy ārabhate nābhidruhyati kiṃ cana
yajño yaṣṭavya ity eva yo yajaty aphalepsayā
31yajñāṅgāny api caitāni yathoktāni nasaṃśayaḥ
vidhinā vidhiyuktāni tārayanti parasparam
32āmnāyam ārṣaṃ paśyāmi yasmin vedāḥ pratiṣṭhitāḥ
taṃ vidvāṃso 'nupaśyanti brāhmaṇasyānudarśanāt
33brāhmaṇaprabhavo yajño brāhmaṇārpaṇa eva ca
anu yajñaṃ jagat sarvaṃ yajñaś cānu jagat sadā
34om iti brahmaṇo yonir namaḥ svāhā svadhā vaṣaṭ
yasyaitāni prayujyante yathāśakti kṛtāny api
35na tasya triṣu lokeṣu paralokabhayaṃ viduḥ
iti vedā vadantīha siddhāś ca paramarṣayaḥ
36ṛco yajūṃṣi sāmāni stobhāś ca vidhicoditāḥ
yasminn etāni sarvāṇi bahir eva sa vai dvijaḥ
37agnyādheye yad bhavati yac ca some sute dvija
yac cetarair mahāyajñair veda tad bhagavān svataḥ
38tasmād brahman yajetaiva yājayec cāvicārayan
yajataḥ svargavidhinā pretya svargaphalaṃ mahat
39nāyaṃ loko 'sty ayajñānāṃ paraś ceti viniścayaḥ
vedavādavidaś caiva pramāṇam ubhayaṃ tadā