Book 12 Chapter 259
1yudhiṣṭhira uvāca
1kathaṃ rājā prajā rakṣen na ca kiṃ cit pratāpayet
pṛcchāmi tvāṃ satāṃ śreṣṭha tan me brūhi pitāmaha
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
dyumatsenasya saṃvādaṃ rājñā satyavatā saha
3avyāhṛtaṃ vyājahāra satyavān iti naḥ śrutam
vadhāya nīyamāneṣu pitur evānuśāsanāt
4adharmatāṃ yāti dharmo yāty adharmaś ca dharmatām
vadho nāma bhaved dharmo naitad bhavitum arhati
5dyumatsena uvāca
5atha ced avadho dharmo dharmaḥ ko jātu cid bhavet
dasyavaś cen na hanyeran satyavan saṃkaro bhavet
6mamedam iti nāsyaitat pravarteta kalau yuge
lokayātrā na caiva syād atha ced vettha śaṃsa naḥ
7satyavān uvāca
7sarva eva trayo varṇāḥ kāryā brāhmaṇabandhanāḥ
dharmapāśanibaddhānām alpo vyapacariṣyati
8yo yas teṣām apacaret tam ācakṣīta vai dvijaḥ
ayaṃ me na śṛṇotīti tasmin rājā pradhārayet
9tattvābhedena yac chāstraṃ tat kāryaṃ nānyathā vadhaḥ
asamīkṣyaiva karmāṇi nītiśāstraṃ yathāvidhi
10dasyūn hinasti vai rājā bhūyaso vāpy anāgasaḥ
bhāryā mātā pitā putro hanyate puruṣe hate
pareṇāpakṛte rājā tasmāt samyak pradhārayet
11asādhuś caiva puruṣo labhate śīlam ekadā
sādhoś cāpi hy asādhubhyo jāyate 'śobhanā prajā
12na mūlaghātaḥ kartavyo naiṣa dharmaḥ sanātanaḥ
api khalv avadhenaiva prāyaścittaṃ vidhīyate
13udvejanena bandhena virūpakaraṇena ca
vadhadaṇḍena te kleśyā na puro 'hitasaṃpadā
14yadā purohitaṃ vā te paryeyuḥ śaraṇaiṣiṇaḥ
kariṣyāmaḥ punar brahman na pāpam iti vādinaḥ
15tadā visargam arhāḥ syur itīdaṃ nṛpaśāsanam
bibhrad daṇḍājinaṃ muṇḍo brāhmaṇo 'rhati vāsasam
16garīyāṃso garīyāṃsam aparādhe punaḥ punaḥ
tathā visargam arhanti na yathā prathame tathā
17dyumatsena uvāca
17yatra yatraiva śakyeran saṃyantuṃ samaye prajāḥ
sa tāvat procyate dharmo yāvan na pratilaṅghyate
18ahanyamāneṣu punaḥ sarvam eva parābhavet
pūrve pūrvatare caiva suśāsyā abhavañ janāḥ
19mṛdavaḥ satyabhūyiṣṭhā alpadrohālpamanyavaḥ
purā dhigdaṇḍa evāsīd vāgdaṇḍas tadanantaram
20āsīd ādānadaṇḍo 'pi vadhadaṇḍo 'dya vartate
vadhenāpi na śakyante niyantum apare janāḥ
21naiva dasyur manuṣyāṇāṃ na devānām iti śrutiḥ
na gandharvapitṝṇāṃ ca kaḥ kasyeha na kaś cana
22padmaṃ śmaśānād ādatte piśācāc cāpi daivatam
teṣu yaḥ samayaṃ kuryād ajñeṣu hatabuddhiṣu
23satyavān uvāca
23tān na śaknoṣi cet sādhūn paritrātum ahiṃsayā
kasya cid bhūtabhavyasya lābhenāntaṃ tathā kuru
24dyumatsena uvāca
24rājāno lokayātrārthaṃ tapyante paramaṃ tapaḥ
apatrapanti tādṛgbhyas tathāvṛttā bhavanti ca
25vitrāsyamānāḥ sukṛto na kāmād ghnanti duṣkṛtīn
sukṛtenaiva rājāno bhūyiṣṭhaṃ śāsate prajāḥ
26śreyasaḥ śreyasīm evaṃ vṛttiṃ loko 'nuvartate
sadaiva hi guror vṛttam anuvartanti mānavāḥ
27ātmānam asamādhāya samādhitsati yaḥ parān
viṣayeṣv indriyavaśaṃ mānavāḥ prahasanti tam
28yo rājño dambhamohena kiṃ cit kuryād asāṃpratam
sarvopāyair niyamyaḥ sa tathā pāpān nivartate
29ātmaivādau niyantavyo duṣkṛtaṃ saṃniyacchatā
daṇḍayec ca mahādaṇḍair api bandhūn anantarān
30yatra vai pāpakṛt kleśyo na mahad duḥkham archati
vardhante tatra pāpāni dharmo hrasati ca dhruvam
iti kāruṇyaśīlas tu vidvān vai brāhmaṇo 'nvaśāt
31iti caivānuśiṣṭo 'smi pūrvais tāta pitāmahaiḥ
āśvāsayadbhiḥ subhṛśam anukrośāt tathaiva ca
32etat prathamakalpena rājā kṛtayuge 'bhajat
pādonenāpi dharmeṇa gacchet tretāyuge tathā
dvāpare tu dvipādena pādena tv apare yuge
33tathā kaliyuge prāpte rājñāṃ duścaritena ha
bhavet kālaviśeṣeṇa kalā dharmasya ṣoḍaśī
34atha prathamakalpena satyavan saṃkaro bhavet
āyuḥ śaktiṃ ca kālaṃ ca nirdiśya tapa ādiśet
35satyāya hi yathā neha jahyād dharmaphalaṃ mahat
bhūtānām anukampārthaṃ manuḥ svāyaṃbhuvo 'bravīt