Book 12 Chapter 258
1yudhiṣṭhira uvāca
1kathaṃ kāryaṃ parīkṣeta śīghraṃ vātha cireṇa vā
sarvathā kāryadurge 'smin bhavān naḥ paramo guruḥ
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
cirakāres tu yat pūrvaṃ vṛttam āṅgirase kule
3cirakārika bhadraṃ te bhadraṃ te cirakārika
cirakārī hi medhāvī nāparādhyati karmasu
4cirakārī mahāprājño gautamasyābhavat sutaḥ
ciraṃ hi sarvakāryāṇi samekṣāvān prapadyate
5ciraṃ saṃcintayann arthāṃś ciraṃ jāgrac ciraṃ svapan
cirakāryābhisaṃpatteś cirakārī tathocyate
6alasagrahaṇaṃ prāpto durmedhāvī tathocyate
buddhilāghavayuktena janenādīrghadarśinā
7vyabhicāre tu kasmiṃś cid vyatikramyāparān sutān
pitroktaḥ kupitenātha jahīmāṃ jananīm iti
8sa tatheti cireṇoktvā svabhāvāc cirakārikaḥ
vimṛśya cirakāritvāc cintayām āsa vai ciram
9pitur ājñāṃ kathaṃ kuryāṃ na hanyāṃ mātaraṃ katham
kathaṃ dharmacchale nāsmin nimajjeyam asādhuvat
10pitur ājñā paro dharmaḥ svadharmo mātṛrakṣaṇam
asvatantraṃ ca putratvaṃ kiṃ nu māṃ nātra pīḍayet
11striyaṃ hatvā mātaraṃ ca ko hi jātu sukhī bhavet
pitaraṃ cāpy avajñāya kaḥ pratiṣṭhām avāpnuyāt
12anavajñā pitur yuktā dhāraṇaṃ mātṛrakṣaṇam
yuktakṣamāv ubhāv etau nātivartetamāṃ katham
13pitā hy ātmānam ādhatte jāyāyāṃ jajñiyām iti
śīlacāritragotrasya dhāraṇārthaṃ kulasya ca
14so 'ham ātmā svayaṃ pitrā putratve prakṛtaḥ punaḥ
vijñānaṃ me kathaṃ na syād bubudhe cātmasaṃbhavam
15jātakarmaṇi yat prāha pitā yac copakarmaṇi
paryāptaḥ sa dṛḍhīkāraḥ pitur gauravaniścaye
16gurur agryaḥ paro dharmaḥ poṣaṇādhyayanād dhitaḥ
pitā yad āha dharmaḥ sa vedeṣv api suniścitaḥ
17prītimātraṃ pituḥ putraḥ sarvaṃ putrasya vai pitā
śarīrādīni deyāni pitā tv ekaḥ prayacchati
18tasmāt pitur vacaḥ kāryaṃ na vicāryaṃ kathaṃ cana
pātakāny api pūyante pitur vacanakāriṇaḥ
19bhoge bhāgye prasavane sarvalokanidarśane
bhartrā caiva samāyoge sīmantonnayane tathā
20pitā svargaḥ pitā dharmaḥ pitā paramakaṃ tapaḥ
pitari prītim āpanne sarvāḥ prīyanti devatāḥ
21āśiṣas tā bhajanty enaṃ puruṣaṃ prāha yāḥ pitā
niṣkṛtiḥ sarvapāpānāṃ pitā yad abhinandati
22mucyate bandhanāt puṣpaṃ phalaṃ vṛntāt pramucyate
kliśyann api sutasnehaiḥ pitā snehaṃ na muñcati
23etad vicintitaṃ tāvat putrasya pitṛgauravam
pitā hy alpataraṃ sthānaṃ cintayiṣyāmi mātaram
24yo hy ayaṃ mayi saṃghāto martyatve pāñcabhautikaḥ
asya me jananī hetuḥ pāvakasya yathāraṇiḥ
mātā dehāraṇiḥ puṃsāṃ sarvasyārtasya nirvṛtiḥ
25na ca śocati nāpy enaṃ sthāviryam apakarṣati
śriyā hīno 'pi yo gehe ambeti pratipadyate
26putrapautrasamākīrṇo jananīṃ yaḥ samāśritaḥ
api varṣaśatasyānte sa dvihāyanavac caret
27samarthaṃ vāsamarthaṃ vā kṛśaṃ vāpy akṛśaṃ tathā
rakṣaty eva sutaṃ mātā nānyaḥ poṣṭā vidhānataḥ
28tadā sa vṛddho bhavati yadā bhavati duḥkhitaḥ
tadā śūnyaṃ jagat tasya yadā mātrā viyujyate
29nāsti mātṛsamā chāyā nāsti mātṛsamā gatiḥ
nāsti mātṛsamaṃ trāṇaṃ nāsti mātṛsamā prapā
30kukṣisaṃdhāraṇād dhātrī jananāj jananī smṛtā
aṅgānāṃ vardhanād ambā vīrasūtvena vīrasūḥ
31śiśoḥ śuśrūṣaṇāc chuśrūr mātā deham anantaram
cetanāvān naro hanyād yasya nāsuṣiraṃ śiraḥ
32dampatyoḥ prāṇasaṃśleṣe yo 'bhisaṃdhiḥ kṛtaḥ kila
taṃ mātā vā pitā veda bhūtārtho mātari sthitaḥ
33mātā jānāti yad gotraṃ mātā jānāti yasya saḥ
mātur bharaṇamātreṇa prītiḥ snehaḥ pituḥ prajāḥ
34pāṇibandhaṃ svayaṃ kṛtvā sahadharmam upetya ca
yadi yāpyanti puruṣāḥ striyo nārhanti yāpyatām
35bharaṇād dhi striyo bhartā pātyāc caiva striyāḥ patiḥ
guṇasyāsya nivṛttau tu na bhartā na patiḥ patiḥ
36evaṃ strī nāparādhnoti nara evāparādhyati
vyuccaraṃś ca mahādoṣaṃ nara evāparādhyati
37striyā hi paramo bhartā daivataṃ paramaṃ smṛtam
tasyātmanā tu sadṛśam ātmānaṃ paramaṃ dadau
sarvakāryāparādhyatvān nāparādhyanti cāṅganāḥ
38yaś canokto hi nirdeśaḥ striyā maithunatṛptaye
tasya smārayato vyaktam adharmo nātra saṃśayaḥ
39yāvan nārīṃ mātaraṃ ca gaurave cādhike sthitām
avadhyāṃ tu vijānīyuḥ paśavo 'py avicakṣaṇāḥ
40devatānāṃ samāvāyam ekasthaṃ pitaraṃ viduḥ
martyānāṃ devatānāṃ ca snehād abhyeti mātaram
41evaṃ vimṛśatas tasya cirakāritayā bahu
dīrghaḥ kālo vyatikrāntas tatas tasyāgamat pitā
42medhātithir mahāprājño gautamas tapasi sthitaḥ
vimṛśya tena kālena patnyāḥ saṃsthāvyatikramam
43so 'bravīd duḥkhasaṃtapto bhṛśam aśrūṇi vartayan
śrutadhairyaprasādena paścāttāpam upāgataḥ
44āśramaṃ mama saṃprāptas trilokeśaḥ puraṃdaraḥ
atithivratam āsthāya brāhmaṇaṃ rūpam āsthitaḥ
45samayā sāntvito vāgbhiḥ svāgatenābhipūjitaḥ
arghyaṃ pādyaṃ ca nyāyena tayābhipratipāditaḥ
46paravaty asmi cāpy uktaḥ praṇayiṣye nayena ca
atra cākuśale jāte striyo nāsti vyatikramaḥ
47evaṃ na strī na caivāhaṃ nādhvagas tridaśeśvaraḥ
aparādhyati dharmasya pramādas tv aparādhyati
48īrṣyājaṃ vyasanaṃ prāhus tena caivordhvaretasaḥ
īrṣyayā tv aham ākṣipto magno duṣkṛtasāgare
49hatvā sādhvīṃ ca nārīṃ ca vyasanitvāc ca śāsitām
bhartavyatvena bhāryāṃ ca ko nu māṃ tārayiṣyati
50antareṇa mayājñaptaś cirakārī hy udāradhīḥ
yady adya cirakārī syāt sa māṃ trāyeta pātakāt
51cirakārika bhadraṃ te bhadraṃ te cirakārika
yady adya cirakārī tvaṃ tato 'si cirakārikaḥ
52trāhi māṃ mātaraṃ caiva tapo yac cārjitaṃ mayā
ātmānaṃ pātakebhyaś ca bhavādya cirakārikaḥ
53sahajaṃ cirakāritvaṃ ciraprājñatayā tava
saphalaṃ tat tavādyāstu bhavādya cirakārikaḥ
54ciram āśaṃsito mātrā ciraṃ garbheṇa dhāritaḥ
saphalaṃ cirakāritvaṃ kuru tvaṃ cirakārika
55cirāyate ca saṃtāpāc ciraṃ svapiti vāritaḥ
āvayoś cirasaṃtāpād avekṣya cirakārika
56evaṃ sa duḥkhito rājan maharṣir gautamas tadā
cirakāriṃ dadarśātha putraṃ sthitam athāntike
57cirakārī tu pitaraṃ dṛṣṭvā paramaduḥkhitaḥ
śastraṃ tyaktvā tato mūrdhnā prasādāyopacakrame
58gautamas tu sutaṃ dṛṣṭvā śirasā patitaṃ bhuvi
patnīṃ caiva nirākārāṃ parām abhyagaman mudam
59na hi sā tena saṃbhedaṃ patnī nītā mahātmanā
vijane cāśramasthena putraś cāpi samāhitaḥ
60hanyāt tv anapavādena śastrapāṇau sute sthite
vinītaṃ praśnayitvā ca vyavasyed ātmakarmasu
61buddhiś cāsīt sutaṃ dṛṣṭvā pituś caraṇayor natam
śastragrahaṇacāpalyaṃ saṃvṛṇoti bhayād iti
62tataḥ pitrā ciraṃ stutvā ciraṃ cāghrāya mūrdhani
ciraṃ dorbhyāṃ pariṣvajya ciraṃ jīvety udāhṛtaḥ
63evaṃ sa gautamaḥ putraṃ prītiharṣasamanvitaḥ
abhinandya mahāprājña idaṃ vacanam abravīt
64cirakārika bhadraṃ te cirakārī ciraṃ bhava
cirāyamāṇe tvayi ca ciram asmi suduḥkhitaḥ
65gāthāś cāpy abravīd vidvān gautamo munisattamaḥ
cirakāriṣu dhīreṣu guṇoddeśasamāśrayāt
66cireṇa mitraṃ badhnīyāc cireṇa ca kṛtaṃ tyajet
cireṇa hi kṛtaṃ mitraṃ ciraṃ dhāraṇam arhati
67rāge darpe ca māne ca drohe pāpe ca karmaṇi
apriye caiva kartavye cirakārī praśasyate
68bandhūnāṃ suhṛdāṃ caiva bhṛtyānāṃ strījanasya ca
avyakteṣv aparādheṣu cirakārī praśasyate
69evaṃ sa gautamas tasya prītaḥ putrasya bhārata
karmaṇā tena kauravya cirakāritayā tayā
70evaṃ sarveṣu kāryeṣu vimṛśya puruṣas tataḥ
cireṇa niścayaṃ kṛtvā ciraṃ na paritapyate
71ciraṃ dhārayate roṣaṃ ciraṃ karma niyacchati
paścāttāpakaraṃ karma na kiṃ cid upapadyate
72ciraṃ vṛddhān upāsīta ciram anvāsya pūjayet
ciraṃ dharmān niṣeveta kuryāc cānveṣaṇaṃ ciram
73ciram anvāsya viduṣaś ciraṃ śiṣṭān niṣevya ca
ciraṃ vinīya cātmānaṃ ciraṃ yāty anavajñatām
74bruvataś ca parasyāpi vākyaṃ dharmopasaṃhitam
ciraṃ pṛcchec ciraṃ brūyāc ciraṃ na paribhūyate
75upāsya bahulās tasminn āśrame sumahātapāḥ
samāḥ svargaṃ gato vipraḥ putreṇa sahitas tadā