Book 12 Chapter 256
1tulādhāra uvāca
1sadbhir vā yadi vāsadbhir ayaṃ panthāḥ samāśritaḥ
pratyakṣaṃ kriyatāṃ sādhu tato jñāsyasi tad yathā
2ete śakuntā bahavaḥ samantād vicaranti hi
tavottamāṅge saṃbhūtāḥ śyenāś cānyāś ca jātayaḥ
3āhvayainān mahābrahman viśamānāṃs tatas tataḥ
paśyemān hastapādeṣu śliṣṭān dehe ca sarvaśaḥ
4saṃbhāvayanti pitaraṃ tvayā saṃbhāvitāḥ khagāḥ
asaṃśayaṃ pitā ca tvaṃ putrān āhvaya jājale
5bhīṣma uvāca
5tato jājalinā tena samāhūtāḥ patatriṇaḥ
vācam uccārayan divyāṃ dharmasya vacanāt kila
6ahiṃsādikṛtaṃ karma iha caiva paratra ca
spardhā nihanti vai brahman sāhatā hanti taṃ naram
7śraddhāvṛddhaṃ vāṅmanasī na yajñas trātum arhati
atra gāthā brahmagītāḥ kīrtayanti purāvidaḥ
8śucer aśraddadhānasya śraddadhānasya cāśuceḥ
devāś cittam amanyanta sadṛśaṃ yajñakarmaṇi
9śrotriyasya kadaryasya vadānyasya ca vārdhuṣeḥ
mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan
10prajāpatis tān uvāca viṣamaṃ kṛtam ity uta
śraddhāpūtaṃ vadānyasya hatam aśraddhayetarat
bhojyam annaṃ vadānyasya kadaryasya na vārdhuṣeḥ
11aśraddadhāna evaiko devānāṃ nārhate haviḥ
tasyaivānnaṃ na bhoktavyam iti dharmavido viduḥ
12aśraddhā paramaṃ pāpaṃ śraddhā pāpapramocanī
jahāti pāpaṃ śraddhāvān sarpo jīrṇām iva tvacam
13jyāyasī yā pavitrāṇāṃ nivṛttiḥ śraddhayā saha
nivṛttaśīladoṣo yaḥ śraddhāvān pūta eva saḥ
14kiṃ tasya tapasā kāryaṃ kiṃ vṛttena kim ātmanā
śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ
15iti dharmaḥ samākhyātaḥ sadbhir dharmārthadarśibhiḥ
vayaṃ jijñāsamānās tvā saṃprāptā dharmadarśanāt
16spardhāṃ jahi mahāprājña tataḥ prāpsyasi yat param
śraddhāvāñ śraddadhānaś ca dharmāṃś caiveha vāṇijaḥ
svavartmani sthitaś caiva garīyān eṣa jājale
17evaṃ bahumatārthaṃ ca tulādhāreṇa bhāṣitam
samyak caivam upālabdho dharmaś coktaḥ sanātanaḥ
18tasya vikhyātavīryasya śrutvā vākyāni sa dvijaḥ
tulādhārasya kaunteya śāntim evānvapadyata
19tato 'cireṇa kālena tulādhāraḥ sa eva ca
divaṃ gatvā mahāprājñau viharetāṃ yathāsukham
svaṃ svaṃ sthānam upāgamya svakarmaphalanirjitam
20samānāṃ śraddadhānānāṃ saṃyatānāṃ sucetasām
kurvatāṃ yajña ity eva na yajño jātu neṣyate
21śraddhā vai sāttvikī devī sūryasya duhitā nṛpa
sāvitrī prasavitrī ca jīvaviśvāsinī tathā
22vāgvṛddhaṃ trāyate śraddhā manovṛddhaṃ ca bhārata
yathaupamyopadeśena kiṃ bhūyaḥ śrotum icchasi