Book 12 Chapter 251
1yudhiṣṭhira uvāca
1ime vai mānavāḥ sarve dharmaṃ prati viśaṅkitāḥ
ko 'yaṃ dharmaḥ kuto dharmas tan me brūhi pitāmaha
2dharmo nv ayam ihārthaḥ kim amutrārtho 'pi vā bhavet
ubhayārtho 'pi vā dharmas tan me brūhi pitāmaha
3bhīṣma uvāca
3sadācāraḥ smṛtir vedās trividhaṃ dharmalakṣaṇam
caturtham artham ity āhuḥ kavayo dharmalakṣaṇam
4api hy uktāni karmāṇi vyavasyanty uttarāvare
lokayātrārtham eveha dharmasya niyamaḥ kṛtaḥ
ubhayatra sukhodarka iha caiva paratra ca
5alabdhvā nipuṇaṃ dharmaṃ pāpaḥ pāpe prasajjati
na ca pāpakṛtaḥ pāpān mucyante ke cid āpadi
6apāpavādī bhavati yadā bhavati dharmavit
dharmasya niṣṭhā svācāras tam evāśritya bhotsyase
7yadādharmasamāviṣṭo dhanaṃ gṛhṇāti taskaraḥ
ramate nirharan stenaḥ paravittam arājake
8yadāsya tad dharanty anye tadā rājānam icchati
tadā teṣāṃ spṛhayate ye vai tuṣṭāḥ svakair dhanaiḥ
9abhītaḥ śucir abhyeti rājadvāram aśaṅkitaḥ
na hi duścaritaṃ kiṃ cid antarātmani paśyati
10satyasya vacanaṃ sādhu na satyād vidyate param
satyena vidhṛtaṃ sarvaṃ sarvaṃ satye pratiṣṭhitam
11api pāpakṛto raudrāḥ satyaṃ kṛtvā pṛthak pṛthak
adroham avisaṃvādaṃ pravartante tadāśrayāḥ
te cen mitho 'dhṛtiṃ kuryur vinaśyeyur asaṃśayam
12na hartavyaṃ paradhanam iti dharmaḥ sanātanaḥ
manyante balavantas taṃ durbalaiḥ saṃpravartitam
yadā niyatidaurbalyam athaiṣām eva rocate
13na hy atyantaṃ balayutā bhavanti sukhino 'pi vā
tasmād anārjave buddhir na kāryā te kathaṃ cana
14asādhubhyo 'sya na bhayaṃ na corebhyo na rājataḥ
na kiṃ cit kasya cit kurvan nirbhayaḥ śucir āvaset
15sarvataḥ śaṅkate steno mṛgo grāmam iveyivān
bahudhācaritaṃ pāpam anyatraivānupaśyati
16muditaḥ śucir abhyeti sarvato nirbhayaḥ sadā
na hi duścaritaṃ kiṃ cid ātmano 'nyeṣu paśyati
17dātavyam ity ayaṃ dharma ukto bhūtahite rataiḥ
taṃ manyante dhanayutāḥ kṛpaṇaiḥ saṃpravartitam
18yadā niyatikārpaṇyam athaiṣām eva rocate
na hy atyantaṃ dhanavanto bhavanti sukhino 'pi vā
19yad anyair vihitaṃ necched ātmanaḥ karma pūruṣaḥ
na tat pareṣu kurvīta jānann apriyam ātmanaḥ
20yo 'nyasya syād upapatiḥ sa kaṃ kiṃ vaktum arhati
yad anyas tasya tat kuryān na mṛṣyed iti me matiḥ
21jīvituṃ yaḥ svayaṃ cecchet kathaṃ so 'nyaṃ praghātayet
yad yad ātmana iccheta tat parasyāpi cintayet
22atiriktaiḥ saṃvibhajed bhogair anyān akiṃcanān
etasmāt kāraṇād dhātrā kusīdaṃ saṃpravartitam
23yasmiṃs tu devāḥ samaye saṃtiṣṭheraṃs tathā bhavet
atha cel lābhasamaye sthitir dharme 'pi śobhanā
24sarvaṃ priyābhyupagataṃ dharmam āhur manīṣiṇaḥ
paśyaitaṃ lakṣaṇoddeśaṃ dharmādharme yudhiṣṭhira
25lokasaṃgrahasaṃyuktaṃ vidhātrā vihitaṃ purā
sūkṣmadharmārthaniyataṃ satāṃ caritam uttamam
26dharmalakṣaṇam ākhyātam etat te kurusattama
tasmād anārjave buddhir na kāryā te kathaṃ cana