Book 12 Chapter 250
1nārada uvāca
1vinīya duḥkham abalā sā tv atīvāyatekṣaṇā
uvāca prāñjalir bhūtvā latevāvarjitā tadā
2tvayā sṛṣṭā kathaṃ nārī mādṛśī vadatāṃ vara
raudrakarmābhijāyeta sarvaprāṇibhayaṃkarī
3bibhemy aham adharmasya dharmyam ādiśa karma me
tvaṃ māṃ bhītām avekṣasva śiveneśvara cakṣuṣā
4bālān vṛddhān vayaḥsthāṃś ca na hareyam anāgasaḥ
prāṇinaḥ prāṇinām īśa namas te 'bhiprasīda me
5priyān putrān vayasyāṃś ca bhrātṝn mātṝḥ pitṝn api
apadhyāsyanti yad deva mṛtāṃs teṣāṃ bibhemy aham
6kṛpaṇāśruparikledo dahen māṃ śāśvatīḥ samāḥ
tebhyo 'haṃ balavad bhītā śaraṇaṃ tvām upāgatā
7yamasya bhavane deva yāty ante pāpakarmiṇaḥ
prasādaye tvā varada prasādaṃ kuru me prabho
8etam icchāmy ahaṃ kāmaṃ tvatto lokapitāmaha
iccheyaṃ tvatprasādāc ca tapas taptuṃ sureśvara
9pitāmaha uvāca
9mṛtyo saṃkalpitā me tvaṃ prajāsaṃhārahetunā
gaccha saṃhara sarvās tvaṃ prajā mā ca vicāraya
10etad evam avaśyaṃ hi bhavitā naitad anyathā
kriyatām anavadyāṅgi yathoktaṃ madvaco 'naghe
11nārada uvāca
11evam uktā mahābāho mṛtyuḥ parapuraṃjaya
na vyājahāra tasthau ca prahvā bhagavadunmukhī
12punaḥ punar athoktā sā gatasattveva bhāminī
tūṣṇīm āsīt tato devo devānām īśvareśvaraḥ
13prasasāda kila brahmā svayam evātmanātmavān
smayamānaś ca lokeśo lokān sarvān avaikṣata
14nivṛttaroṣe tasmiṃs tu bhagavaty aparājite
sā kanyāpajagāmāsya samīpād iti naḥ śrutam
15apasṛtyāpratiśrutya prajāsaṃharaṇaṃ tadā
tvaramāṇeva rājendra mṛtyur dhenukam abhyayāt
16sā tatra paramaṃ devī tapo 'carata duścaram
samā hy ekapade tasthau daśa padmāni pañca ca
17tāṃ tathā kurvatīṃ tatra tapaḥ paramaduścaram
punar eva mahātejā brahmā vacanam abravīt
18kuruṣva me vaco mṛtyo tad anādṛtya satvarā
tathaivaikapade tāta punar anyāni sapta sā
19tasthau padmāni ṣaṭ caiva pañca dve caiva mānada
bhūyaḥ padmāyutaṃ tāta mṛgaiḥ saha cacāra sā
20punar gatvā tato rājan maunam ātiṣṭhad uttamam
apsu varṣasahasrāṇi sapta caikaṃ ca pārthiva
21tato jagāma sā kanyā kauśikīṃ bharatarṣabha
tatra vāyujalāhārā cacāra niyamaṃ punaḥ
22tato yayau mahābhāgā gaṅgāṃ meruṃ ca kevalam
tasthau dārv iva niśceṣṭā bhūtānāṃ hitakāmyayā
23tato himavato mūrdhni yatra devāḥ samījire
tatrāṅguṣṭhena rājendra nikharvam aparaṃ tataḥ
tasthau pitāmahaṃ caiva toṣayām āsa yatnataḥ
24tatas tām abravīt tatra lokānāṃ prabhavāpyayaḥ
kim idaṃ vartate putri kriyatāṃ tad vaco mama
25tato 'bravīt punar mṛtyur bhagavantaṃ pitāmaham
na hareyaṃ prajā deva punas tvāhaṃ prasādaye
26tām adharmabhayatrastāṃ punar eva ca yācatīm
tadābravīd devadevo nigṛhyedaṃ vacas tataḥ
27adharmo nāsti te mṛtyo saṃyacchemāḥ prajāḥ śubhe
mayā hy uktaṃ mṛṣā bhadre bhavitā neha kiṃ cana
28dharmaḥ sanātanaś ca tvām ihaivānupravekṣyate
ahaṃ ca vibudhāś caiva tvaddhite niratāḥ sadā
29imam anyaṃ ca te kāmaṃ dadāmi manasepsitam
na tvā doṣeṇa yāsyanti vyādhisaṃpīḍitāḥ prajāḥ
30puruṣeṣu ca rūpeṇa puruṣas tvaṃ bhaviṣyasi
strīṣu strīrūpiṇī caiva tṛtīyeṣu napuṃsakam
31saivam uktā mahārāja kṛtāñjalir uvāca ha
punar eva mahātmānaṃ neti deveśam avyayam
32tām abravīt tadā devo mṛtyo saṃhara mānavān
adharmas te na bhavitā tathā dhyāsyāmy ahaṃ śubhe
33yān aśrubindūn patitān apaśyaṃ; ye pāṇibhyāṃ dhāritās te purastāt
te vyādhayo mānavān ghorarūpāḥ; prāpte kāle pīḍayiṣyanti mṛtyo
34sarveṣāṃ tvaṃ prāṇinām antakāle; kāmakrodhau sahitau yojayethāḥ
evaṃ dharmas tvām upaiṣyaty ameyo; na cādharmaṃ lapsyase tulyavṛttiḥ
35evaṃ dharmaṃ pālayiṣyasy athoktaṃ; na cātmānaṃ majjayiṣyasy adharme
tasmāt kāmaṃ rocayābhyāgataṃ tvaṃ; saṃyojyātho saṃharasveha jantūn
36sā vai tadā mṛtyusaṃjñāpadeśāc; chāpād bhītā bāḍham ity abravīt tam
atho prāṇān prāṇinām antakāle; kāmakrodhau prāpya nirmohya hanti
37mṛtyor ye te vyādhayaś cāśrupātā; manuṣyāṇāṃ rujyate yaiḥ śarīram
sarveṣāṃ vai prāṇināṃ prāṇanānte; tasmāc chokaṃ mā kṛthā budhya buddhyā
38sarve devāḥ prāṇināṃ prāṇanānte; gatvā vṛttāḥ saṃnivṛttās tathaiva
evaṃ sarve mānavāḥ prāṇanānte; gatvāvṛttā devavad rājasiṃha
39 vāyur bhīmo bhīmanādo mahaujāḥ; sarveṣāṃ ca prāṇināṃ prāṇabhūtaḥ
nānāvṛttir dehināṃ dehabhede; tasmād vāyur devadevo viśiṣṭaḥ
40sarve devā martyasaṃjñāviśiṣṭāḥ; sarve martyā devasaṃjñāviśiṣṭāḥ
tasmāt putraṃ mā śuco rājasiṃha; putraḥ svargaṃ prāpya te modate ha
41evaṃ mṛtyur devasṛṣṭā prajānāṃ; prāpte kāle saṃharantī yathāvat
tasyāś caiva vyādhayas te 'śrupātāḥ; prāpte kāle saṃharantīha jantūn