Book 12 Chapter 249
1sthāṇur uvāca
1prajāsarganimittaṃ me kāryavattām imāṃ prabho
viddhi sṛṣṭās tvayā hīmā mā kupyāsāṃ pitāmaha
2tava tejogninā deva prajā dahyanti sarvaśaḥ
tā dṛṣṭvā mama kāruṇyaṃ mā kupyāsāṃ jagatprabho
3prajāpatir uvāca
3na kupye na ca me kāmo na bhaveran prajā iti
lāghavārthaṃ dharaṇyās tu tataḥ saṃhāra iṣyate
4iyaṃ hi māṃ sadā devī bhārārtā samacodayat
saṃhārārthaṃ mahādeva bhāreṇāpsu nimajjati
5yadāhaṃ nādhigacchāmi buddhyā bahu vicārayan
saṃhāram āsāṃ vṛddhānāṃ tato māṃ krodha āviśat
6sthāṇur uvāca
6saṃhārāntaṃ prasīdasva mā krudhas tridaśeśvara
mā prajāḥ sthāvaraṃ vaica jaṅgamaṃ ca vinīnaśaḥ
7palvalāni ca sarvāṇi sarvaṃ caiva tṛṇolapam
sthāvaraṃ jaṅgamaṃ caiva bhūtagrāmaṃ caturvidham
8tad etad bhasmasād bhūtaṃ jagat sarvam upaplutam
prasīda bhagavan sādho vara eṣa vṛto mayā
9naṣṭā na punar eṣyanti prajā hy etāḥ kathaṃ cana
tasmān nivartyatām etat tejaḥ svenaiva tejasā
10upāyam anyaṃ saṃpaśya prajānāṃ hitakāmyayā
yatheme jantavaḥ sarve nivarteran paraṃtapa
11abhāvam abhigaccheyur utsannaprajanāḥ prajāḥ
adhidaivaniyukto 'smi tvayā lokeṣv iheśvara
12tvad bhavaṃ hi jagannātha jagat sthāvarajaṅgamam
prasādya tvāṃ mahādeva yācāmy āvṛttijāḥ prajāḥ
13nārada uvāca
13śrutvā tu vacanaṃ devaḥ sthāṇor niyatavāṅmanāḥ
tejas tat svaṃ nijagrāha punar evāntar ātmanā
14tato 'gnim upasaṃgṛhya bhagavāṃl lokapūjitaḥ
pravṛttiṃ ca nivṛttiṃ ca kalpayām āsa vai prabhuḥ
15upasaṃharatas tasya tam agniṃ roṣajaṃ tadā
prādurbabhūva viśvebhyaḥ khebhyo nārī mahātmanaḥ
16kṛṣṇā raktāmbaradharā raktanetratalāntarā
divyakuṇḍalasaṃpannā divyābharaṇabhūṣitā
17sā viniḥsṛtya vai khebhyo dakṣiṇām āśritā diśam
dadṛśāte 'tha tau kanyāṃ devau viśveśvarāv ubhau
18tām āhūya tadā devo lokānām ādir īśvaraḥ
mṛtyo iti mahīpāla jahi cemāḥ prajā iti
19tvaṃ hi saṃhārabuddhyā me cintitā ruṣitena ca
tasmāt saṃhara sarvās tvaṃ prajāḥ sajaḍapaṇḍitāḥ
20aviśeṣeṇa caiva tvaṃ prajāḥ saṃhara bhāmini
mama tvaṃ hi niyogena śreyaḥ param avāpsyasi
21evam uktā tu sā devī mṛtyuḥ kamalamālinī
pradadhyau duḥkhitā bālā sāśrupātam atīva hi
22pāṇibhyāṃ caiva jagrāha tāny aśrūṇi janeśvaraḥ
mānavānāṃ hitārthāya yayāce punar eva ca