Book 12 Chapter 248
1yudhiṣṭhira uvāca
1ya ime pṛthivīpālāḥ śerate pṛthivītale
pṛtanāmadhya ete hi gatasattvā mahābalāḥ
2ekaikaśo bhīmabalā nāgāyutabalās tathā
ete hi nihatāḥ saṃkhye tulyatejobalair naraiḥ
3naiṣāṃ paśyāmi hantāraṃ prāṇināṃ saṃyuge purā
vikrameṇopasaṃpannās tejobalasamanvitāḥ
4atha ceme mahāprājña śerate hi gatāsavaḥ
mṛtā iti ca śabdo 'yaṃ vartaty eṣu gatāsuṣu
5ime mṛtā nṛpatayaḥ prāyaśo bhīmavikramāḥ
tatra me saṃśayo jātaḥ kutaḥ saṃjñā mṛtā iti
6kasya mṛtyuḥ kuto mṛtyuḥ kena mṛtyur iha prajāḥ
haraty amarasaṃkāśa tan me brūhi pitāmaha
7bhīṣma uvāca
7purā kṛtayuge tāta rājāsīd avikampakaḥ
sa śatruvaśam āpannaḥ saṃgrāme kṣīṇavāhanaḥ
8tatra putro harir nāma nārāyaṇasamo bale
sa śatrubhir hataḥ saṃkhye sabalaḥ sapadānugaḥ
9sa rājā śatruvaśagaḥ putraśokasamanvitaḥ
yadṛcchayāśāntiparo dadarśa bhuvi nāradam
10sa tasmai sarvam ācaṣṭa yathā vṛttaṃ janeśvaraḥ
śatrubhir grahaṇaṃ saṃkhye putrasya maraṇaṃ tathā
11tasya tad vacanaṃ śrutvā nārado 'tha tapodhanaḥ
ākhyānam idam ācaṣṭa putraśokāpahaṃ tadā
12rājañ śṛṇu samākhyānam adyedaṃ bahuvistaram
yathā vṛttaṃ śrutaṃ caiva mayāpi vasudhādhipa
13prajāḥ sṛṣṭvā mahātejāḥ prajāsarge pitāmahaḥ
atīva vṛddhā bahulā nāmṛṣyata punaḥ prajāḥ
14na hy antaram abhūt kiṃ cit kva cij jantubhir acyuta
nirucchvāsam ivonnaddhaṃ trailokyam abhavan nṛpa
15tasya cintā samutpannā saṃhāraṃ prati bhūpate
cintayan nādhyagacchac ca saṃhāre hetukāraṇam
16tasya roṣān mahārāja khebhyo 'gnir udatiṣṭhata
tena sarvā diśo rājan dadāha sa pitāmahaḥ
17tato divaṃ bhuvaṃ khaṃ ca jagac ca sacarācaram
dadāha pāvako rājan bhagavatkopasaṃbhavaḥ
18tatrādahyanta bhūtāni jaṅgamāni dhruvāṇi ca
mahatā kopavegena kupite prapitāmahe
19tato harijaṭaḥ sthāṇur vedādhvarapatiḥ śivaḥ
jagāda śaraṇaṃ devo brahmāṇaṃ paravīrahā
20tasminn abhigate sthāṇau prajānāṃ hitakāmyayā
abravīd varado devo jvalann iva tadā śivam
21karavāṇy adya kaṃ kāmaṃ varārho 'si mato mama
kartā hy asmi priyaṃ śambho tava yad dhṛdi vartate