Book 12 Chapter 247
1bhīṣma uvāca
1bhūtānāṃ guṇasaṃkhyānaṃ bhūyaḥ putra niśāmaya
dvaipāyanamukhād bhraṣṭaṃ ślāghayā parayānagha
2dīptānalanibhaḥ prāha bhagavān dhūmravarcase
tato 'ham api vakṣyāmi bhūyaḥ putra nidarśanam
3bhūmeḥ sthairyaṃ pṛthutvaṃ ca kāṭhinyaṃ prasavātmatā
gandho gurutvaṃ śaktiś ca saṃghātaḥ sthāpanā dhṛtiḥ
4apāṃ śaityaṃ rasaḥ kledo dravatvaṃ snehasaumyatā
jihvā viṣyandinī caiva bhaumāpyāsravaṇaṃ tathā
5agner durdharṣatā tejas tāpaḥ pākaḥ prakāśanam
śaucaṃ rāgo laghus taikṣṇyaṃ daśamaṃ cordhvabhāgitā
6vāyor aniyamaḥ sparśo vādasthānaṃ svatantratā
balaṃ śaighryaṃ ca mohaś ca ceṣṭā karmakṛtā bhavaḥ
7ākāśasya guṇaḥ śabdo vyāpitvaṃ chidratāpi ca
anāśrayam anālambam avyaktam avikāritā
8apratīghātatā caiva bhūtatvaṃ vikṛtāni ca
guṇāḥ pañcāśataṃ proktāḥ pañcabhūtātmabhāvitāḥ
9calopapattir vyaktiś ca visargaḥ kalpanā kṣamā
sad asac cāśutā caiva manaso nava vai guṇāḥ
10iṣṭāniṣṭavikalpaś ca vyavasāyaḥ samādhitā
saṃśayaḥ pratipattiś ca buddhau pañceha ye guṇāḥ
11yudhiṣṭhira uvāca
11kathaṃ pañcaguṇā buddhiḥ kathaṃ pañcendriyā guṇāḥ
etan me sarvam ācakṣva sūkṣmajñānaṃ pitāmaha
12bhīṣma uvāca
12āhuḥ ṣaṣṭiṃ bhūtaguṇān vai; bhūtaviśiṣṭā nityaviṣaktāḥ
bhūtaviṣaktāś cākṣarasṛṣṭāḥ; putra na nityaṃ tad iha vadanti
13tat putra cintākalitaṃ yad uktam; anāgataṃ vai tava saṃpratīha
bhūtārthatattvaṃ tad avāpya sarvaṃ; bhūtaprabhāvād bhava śāntabuddhiḥ