Book 12 Chapter 244
1vyāsa uvāca
1dvaṃdvāni mokṣajijñāsur arthadharmāv anuṣṭhitaḥ
vaktrā guṇavatā śiṣyaḥ śrāvyaḥ pūrvam idaṃ mahat
2ākāśaṃ māruto jyotir āpaḥ pṛthvī ca pañcamī
bhāvābhāvau ca kālaś ca sarvabhūteṣu pañcasu
3antarātmakam ākāśaṃ tanmayaṃ śrotram indriyam
tasya śabdaṃ guṇaṃ vidyān mūrtiśāstravidhānavit
4caraṇaṃ mārutātmeti prāṇāpānau ca tanmayau
sparśanaṃ cendriyaṃ vidyāt tathā sparśaṃ ca tanmayam
5tataḥ pākaḥ prakāśaś ca jyotiś cakṣuś ca tanmayam
tasya rūpaṃ guṇaṃ vidyāt tamo 'nvavasitātmakam
6prakledaḥ kṣudratā sneha ity āpo hy upadiśyate
rasanaṃ cendriyaṃ jihvā rasaś cāpāṃ guṇo mataḥ
7saṃghātaḥ pārthivo dhātur asthidantanakhāni ca
śmaśru loma ca keśāś ca sirāḥ snāyu ca carma ca
8indriyaṃ ghrāṇasaṃjñānaṃ nāsikety abhidhīyate
gandhaś caivendriyārtho 'yaṃ vijñeyaḥ pṛthivīmayaḥ
9uttareṣu guṇāḥ santi sarve sarveṣu cottarāḥ
pañcānāṃ bhūtasaṃghānāṃ saṃtatiṃ munayo viduḥ
10mano navamam eṣāṃ tu buddhis tu daśamī smṛtā
ekādaśo 'ntarātmā ca sarvataḥ para ucyate
11vyavasāyātmikā buddhir mano vyākaraṇātmakam
karmānumānād vijñeyaḥ sa jīvaḥ kṣetrasaṃjñakaḥ
12ebhiḥ kālāṣṭamair bhāvair yaḥ sarvaiḥ sarvam anvitam
paśyaty akaluṣaṃ prājñaḥ sa mohaṃ nānuvartate