Book 12 Chapter 243
1vyāsa uvāca
1gandhān rasān nānurundhyāt sukhaṃ vā; nālaṃkārāṃś cāpnuyāt tasya tasya
mānaṃ ca kīrtiṃ ca yaśaś ca necchet; sa vai pracāraḥ paśyato brāhmaṇasya
2sarvān vedān adhīyīta śuśrūṣur brahmacaryavān
ṛco yajūṃṣi sāmāni na tena na sa brāhmaṇaḥ
3jñātivat sarvabhūtānāṃ sarvavit sarvavedavit
nākāmo mriyate jātu na tena na ca brāhmaṇaḥ
4iṣṭīś ca vividhāḥ prāpya kratūṃś caivāptadakṣiṇān
naiva prāpnoti brāhmaṇyam abhidhyānāt kathaṃ cana
5yadā cāyaṃ na bibheti yadā cāsmān na bibhyati
yadā necchati na dveṣṭi brahma saṃpadyate tadā
6yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam
karmaṇā manasā vācā brahma saṃpadyate tadā
7kāmabandhanam evaikaṃ nānyad astīha bandhanam
kāmabandhanamukto hi brahmabhūyāya kalpate
8kāmato mucyamānas tu dhūmrābhrād iva candramāḥ
virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa vartate
9āpūryamāṇam acalapratiṣṭhaṃ; samudram āpaḥ praviśanti yadvat
sa kāmakānto na tu kāmakāmaḥ; sa vai lokāt svargam upaiti dehī
10vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ
damasyopaniṣad dānaṃ dānasyopaniṣat tapaḥ
11tapasopaniṣat tyāgas tyāgasyopaniṣat sukham
sukhasyopaniṣat svargaḥ svargasyopaniṣac chamaḥ
12kledanaṃ śokamanasoḥ saṃtāpaṃ tṛṣṇayā saha
sattvam icchasi saṃtoṣāc chāntilakṣaṇam uttamam
13viśoko nirmamaḥ śāntaḥ prasannātmātmavittamaḥ
ṣaḍbhir lakṣaṇavān etaiḥ samagraḥ punar eṣyati
14ṣaḍbhiḥ sattvaguṇopetaiḥ prājñair adhikamantribhiḥ
ye viduḥ pretya cātmānam ihasthāṃs tāṃs tathā viduḥ
15akṛtrimam asaṃhāryaṃ prākṛtaṃ nirupaskṛtam
adhyātmaṃ sukṛtaprajñaḥ sukham avyayam aśnute
16niṣpracāraṃ manaḥ kṛtvā pratiṣṭhāpya ca sarvataḥ
yām ayaṃ labhate tuṣṭiṃ sā na śakyam ato 'nyathā
17yena tṛpyaty abhuñjāno yena tuṣyaty avittavān
yenāsneho balaṃ dhatte yas taṃ veda sa vedavit
18saṃgopya hy ātmano dvārāṇy apidhāya vicintayan
yo hy āste brāhmaṇaḥ śiṣṭaḥ sa ātmaratir ucyate
19samāhitaṃ pare tattve kṣīṇakāmam avasthitam
sarvataḥ sukham anveti vapuś cāndramasaṃ yathā
20saviśeṣāṇi bhūtāni guṇāṃś cābhajato muneḥ
sukhenāpohyate duḥkhaṃ bhāskareṇa tamo yathā
21tam atikrāntakarmāṇam atikrāntaguṇakṣayam
brāhmaṇaṃ viṣayāśliṣṭaṃ jarāmṛtyū na vindataḥ
22sa yadā sarvato muktaḥ samaḥ paryavatiṣṭhate
indriyāṇīndriyārthāṃś ca śarīrastho 'tivartate
23kāraṇaṃ paramaṃ prāpya atikrāntasya kāryatām
punarāvartanaṃ nāsti saṃprāptasya parāt param