Book 12 Chapter 239
1śuka uvāca
1adhyātmaṃ vistareṇeha punar eva vadasva me
yad adhyātmaṃ yathā cedaṃ bhagavann ṛṣisattama
2vyāsa uvāca
2adhyātmaṃ yad idaṃ tāta puruṣasyeha vidyate
tat te 'haṃ saṃpravakṣyāmi tasya vyākhyām imāṃ śṛṇu
3bhūmir āpas tathā jyotir vāyur ākāśam eva ca
mahābhūtāni bhūtānāṃ sāgarasyormayo yathā
4prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ
tadvan mahānti bhūtāni yavīyaḥsu vikurvate
5iti tanmayam evedaṃ sarvaṃ sthāvarajaṅgamam
sarge ca pralaye caiva tasmān nirdiśyate tathā
6mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt
akarot tāta vaiṣamyaṃ yasmin yad anupaśyati
7śuka uvāca
7akarod yac charīreṣu kathaṃ tad upalakṣayet
indriyāṇi guṇāḥ ke cit kathaṃ tān upalakṣayet
8vyāsa uvāca
8etat te vartayiṣyāmi yathāvad iha darśanam
śṛṇu tattvam ihaikāgro yathātattvaṃ yathā ca tat
9śabdaḥ śrotraṃ tathā khāni trayam ākāśasaṃbhavam
prāṇaś ceṣṭā tathā sparśa ete vāyuguṇās trayaḥ
10rūpaṃ cakṣur vipākaś ca tridhā jyotir vidhīyate
raso 'tha rasanaṃ sneho guṇās tv ete trayo 'mbhasām
11ghreyaṃ ghrāṇaṃ śarīraṃ ca bhūmer ete guṇās trayaḥ
etāvān indriyagrāmo vyākhyātaḥ pāñcabhautikaḥ
12vāyoḥ sparśo raso 'dbhyaś ca jyotiṣo rūpam ucyate
ākāśaprabhavaḥ śabdo gandho bhūmiguṇaḥ smṛtaḥ
13mano buddhiś ca bhāvaś ca traya ete 'tmayonijāḥ
na guṇān ativartante guṇebhyaḥ paramā matāḥ
14indriyāṇi nare pañca ṣaṣṭhaṃ tu mana ucyate
saptamīṃ buddhim evāhuḥ kṣetrajñaṃ punar aṣṭamam
15cakṣur ālocanāyaiva saṃśayaṃ kurute manaḥ
buddhir adhyavasānāya sākṣī kṣetrajña ucyate
16rajas tamaś ca sattvaṃ ca traya ete svayonijāḥ
samāḥ sarveṣu bhūteṣu tadguṇeṣūpalakṣayet
17yathā kūrma ihāṅgāni prasārya viniyacchati
evam evendriyagrāmaṃ buddhiḥ sṛṣṭvā niyacchati
18yad ūrdhvaṃ pādatalayor avāṅmūrdhnaś ca paśyati
etasminn eva kṛtye vai vartate buddhir uttamā
19guṇān nenīyate buddhir buddhir evendriyāṇy api
manaḥṣaṣṭhāni sarvāṇi buddhyabhāve kuto guṇāḥ
20tatra yat prītisaṃyuktaṃ kiṃ cid ātmani lakṣayet
praśāntam iva saṃśuddhaṃ sattvaṃ tad upadhārayet
21yat tu saṃtāpasaṃyuktaṃ kāye manasi vā bhavet
rajaḥ pravartakaṃ tat syāt satataṃ hāri dehinām
22yat tu saṃmohasaṃyuktam avyaktaviṣayaṃ bhavet
apratarkyam avijñeyaṃ tamas tad upadhāryatām
23praharṣaḥ prītir ānandaḥ sāmyaṃ svasthātmacittatā
akasmād yadi vā kasmād vartate sāttviko guṇaḥ
24abhimāno mṛṣāvādo lobho mohas tathākṣamā
liṅgāni rajasas tāni vartante hetvahetutaḥ
25tathā mohaḥ pramādaś ca tandrī nidrāprabodhitā
kathaṃ cid abhivartante vijñeyās tāmasā guṇāḥ