Book 12 Chapter 233
1śuka uvāca
1yad idaṃ vedavacanaṃ kuru karma tyajeti ca
kāṃ diśaṃ vidyayā yānti kāṃ ca gacchanti karmaṇā
2etad vai śrotum icchāmi tad bhavān prabravītu me
etat tv anyonyavairūpye vartate pratikūlataḥ
3bhīṣma uvāca
3ity uktaḥ pratyuvācedaṃ parāśarasutaḥ sutam
karmavidyāmayāv etau vyākhyāsyāmi kṣarākṣarau
4yāṃ diśaṃ vidyayā yānti yāṃ ca gacchanti karmaṇā
śṛṇuṣvaikamanāḥ putra gahvaraṃ hy etad antaram
5asti dharma iti proktaṃ nāstīty atraiva yo vadet
tasya pakṣasya sadṛśam idaṃ mama bhaved atha
6dvāv imāv atha panthānau yatra vedāḥ pratiṣṭhitāḥ
pravṛttilakṣaṇo dharmo nivṛttau ca subhāṣitaḥ
7karmaṇā badhyate jantur vidyayā tu pramucyate
tasmāt karma na kurvanti yatayaḥ pāradarśinaḥ
8karmaṇā jāyate pretya mūrtimān ṣoḍaśātmakaḥ
vidyayā jāyate nityam avyayo hy avyayātmakaḥ
9karma tv eke praśaṃsanti svalpabuddhitarā narāḥ
tena te dehajālāni ramayanta upāsate
10ye tu buddhiṃ parāṃ prāptā dharmanaipuṇyadarśinaḥ
na te karma praśaṃsanti kūpaṃ nadyāṃ pibann iva
11karmaṇaḥ phalam āpnoti sukhaduḥkhe bhavābhavau
vidyayā tad avāpnoti yatra gatvā na śocati
12yatra gatvā na mriyate yatra gatvā na jāyate
na jīryate yatra gatvā yatra gatvā na vardhate
13yatra tad brahma paramam avyaktam ajaraṃ dhruvam
avyāhatam anāyāsam amṛtaṃ cāviyogi ca
14dvaṃdvair yatra na bādhyante mānasena ca karmaṇā
samāḥ sarvatra maitrāś ca sarvabhūtahite ratāḥ
15vidyāmayo 'nyaḥ puruṣas tāta karmamayo 'paraḥ
viddhi candramasaṃ darśe sūkṣmayā kalayā sthitam
16tad etad ṛṣiṇā proktaṃ vistareṇānumīyate
navajaṃ śaśinaṃ dṛṣṭvā vakraṃ tantum ivāmbare
17ekādaśavikārātmā kalāsaṃbhārasaṃbhṛtaḥ
mūrtimān iti taṃ viddhi tāta karmaguṇātmakam
18devo yaḥ saṃśritas tasminn abbindur iva puṣkare
kṣetrajñaṃ taṃ vijānīyān nityaṃ tyāgajitātmakam
19tamo rajaś ca sattvaṃ ca viddhi jīvaguṇān imān
jīvam ātmaguṇaṃ vidyād ātmānaṃ paramātmanaḥ
20sacetanaṃ jīvaguṇaṃ vadanti; sa ceṣṭate ceṣṭayate ca sarvam
tataḥ paraṃ kṣetravido vadanti; prāvartayad yo bhuvanāni sapta