Book 12 Chapter 232
1vyāsa uvāca
1pṛcchatas tava satputra yathāvad iha tattvataḥ
sāṃkhyanyāyena saṃyuktaṃ yad etat kīrtitaṃ mayā
2yogakṛtyaṃ tu te kṛtsnaṃ vartayiṣyāmi tac chṛṇu
ekatvaṃ buddhimanasor indriyāṇāṃ ca sarvaśaḥ
ātmano dhyāyinas tāta jñānam etad anuttamam
3tad etad upaśāntena dāntenādhyātmaśīlinā
ātmārāmeṇa buddhena boddhavyaṃ śucikarmaṇā
4yogadoṣān samucchidya pañca yān kavayo viduḥ
kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam
5krodhaṃ śamena jayati kāmaṃ saṃkalpavarjanāt
sattvasaṃsevanād dhīro nidrām ucchettum arhati
6dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā
cakṣuḥ śrotre ca manasā mano vācaṃ ca karmaṇā
7apramādād bhayaṃ jahyāl lobhaṃ prājñopasevanāt
evam etān yogadoṣāñ jayen nityam atandritaḥ
8agnīṃś ca brāhmaṇāṃś cārced devatāḥ praṇameta ca
varjayed ruṣitāṃ vācaṃ hiṃsāyuktāṃ manonugām
9brahma tejomayaṃ śukraṃ yasya sarvam idaṃ rasaḥ
ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam
10dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā
śaucam āhārasaṃśuddhir indriyāṇāṃ ca nigrahaḥ
11etair vivardhate tejaḥ pāpmānaṃ cāpakarṣati
sidhyanti cāsya sarvārthā vijñānaṃ ca pravartate
12samaḥ sarveṣu bhūteṣu labdhālabdhena vartayan
dhutapāpmā tu tejasvī laghvāhāro jitendriyaḥ
kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam
13manasaś cendriyāṇāṃ ca kṛtvaikāgryaṃ samāhitaḥ
prāg rātrāpararātreṣu dhārayen mana ātmanā
14jantoḥ pañcendriyasyāsya yad ekaṃ chidram indriyam
tato 'sya sravati prajñā dṛteḥ pādād ivodakam
15manas tu pūrvam ādadyāt kumīnān iva matsyahā
tataḥ śrotraṃ tataś cakṣur jihvāṃ ghrāṇaṃ ca yogavit
16tata etāni saṃyamya manasi sthāpayed yatiḥ
tathaivāpohya saṃkalpān mano hy ātmani dhārayet
17pañca jñānena saṃdhāya manasi sthāpayed yatiḥ
yadaitāny avatiṣṭhante manaḥṣaṣṭhāni cātmani
prasīdanti ca saṃsthāya tadā brahma prakāśate
18vidhūma iva dīptārcir āditya iva dīptimān
vaidyuto 'gnir ivākāśe paśyaty ātmānam ātmanā
sarvaṃ ca tatra sarvatra vyāpakatvāc ca dṛśyate
19taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ
dhṛtimanto mahāprājñāḥ sarvabhūtahite ratāḥ
20evaṃ parimitaṃ kālam ācaran saṃśitavrataḥ
āsīno hi rahasy eko gacched akṣarasātmyatām
21pramoho bhrama āvarto ghrāṇaśravaṇadarśane
adbhutāni rasasparśe śītoṣṇe mārutākṛtiḥ
22pratibhām upasargāṃś cāpy upasaṃgṛhya yogataḥ
tāṃs tattvavid anādṛtya svātmanaiva nivartayet
23kuryāt paricayaṃ yoge traikālyaṃ niyato muniḥ
giriśṛṅge tathā caitye vṛkṣāgreṣu ca yojajet
24saṃniyamyendriyagrāmaṃ goṣṭhe bhāṇḍamanā iva
ekāgraś cintayen nityaṃ yogān nodvejayen manaḥ
25yenopāyena śakyeta saṃniyantuṃ calaṃ manaḥ
taṃ taṃ yukto niṣeveta na caiva vicalet tataḥ
26śūnyā giriguhāś caiva devatāyatanāni ca
śūnyāgārāṇi caikāgro nivāsārtham upakramet
27nābhiṣvajet paraṃ vācā karmaṇā manasāpi vā
upekṣako yatāhāro labdhālabdhe samo bhavet
28yaś cainam abhinandeta yaś cainam apavādayet
samas tayoś cāpy ubhayor nābhidhyāyec chubhāśubham
29na prahṛṣyeta lābheṣu nālābheṣu ca cintayet
samaḥ sarveṣu bhūteṣu sadharmā mātariśvanaḥ
30evaṃ sarvātmanaḥ sādhoḥ sarvatra samadarśinaḥ
ṣaṇmāsān nityayuktasya śabdabrahmātivartate
31vedanārtāḥ prajā dṛṣṭvā samaloṣṭāśmakāñcanaḥ
etasmin nirato mārge viramen na vimohitaḥ
32api varṇāv akṛṣṭas tu nārī vā dharmakāṅkṣiṇī
tāv apy etena mārgeṇa gacchetāṃ paramāṃ gatim
33ajaṃ purāṇam ajaraṃ sanātanaṃ; yad indriyair upalabhate naro 'calaḥ
aṇor aṇīyo mahato mahattaraṃ; tadātmanā paśyati yukta ātmavān
34idaṃ maharṣer vacanaṃ mahātmano; yathāvad uktaṃ manasānudṛśya ca
avekṣya ceyāt parameṣṭhisātmyatāṃ; prayānti yāṃ bhūtagatiṃ manīṣiṇaḥ