Book 12 Chapter 230
1vyāsa uvāca
1eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate
jñānavān eva karmāṇi kurvan sarvatra sidhyati
2tatra cen na bhaved evaṃ saṃśayaḥ karmaniścaye
kiṃ nu karma svabhāvo 'yaṃ jñānaṃ karmeti vā punaḥ
3tatra ceha vivitsā syāj jñānaṃ cet puruṣaṃ prati
upapattyupalabdhibhyāṃ varṇayiṣyāmi tac chṛṇu
4pauruṣaṃ kāraṇaṃ ke cid āhuḥ karmasu mānavāḥ
daivam eke praśaṃsanti svabhāvaṃ cāpare janāḥ
5pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ
trayam etat pṛthagbhūtam avivekaṃ tu ke cana
6evam etan na cāpy evam ubhe cāpi na cāpy ubhe
karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśinaḥ
7tretāyāṃ dvāpare caiva kalijāś ca sasaṃśayāḥ
tapasvinaḥ praśāntāś ca sattvasthāś ca kṛte yuge
8apṛthagdarśinaḥ sarve ṛksāmasu yajuḥṣu ca
kāmadveṣau pṛthag dṛṣṭvā tapaḥ kṛta upāsate
9tapodharmeṇa saṃyuktas taponityaḥ susaṃśitaḥ
tena sarvān avāpnoti kāmān yān manasecchati
10tapasā tad avāpnoti yad bhūtvā sṛjate jagat
tadbhūtaś ca tataḥ sarvo bhūtānāṃ bhavati prabhuḥ
11tad uktaṃ vedavādeṣu gahanaṃ vedadarśibhiḥ
vedānteṣu punar vyaktaṃ kramayogena lakṣyate
12ārambhayajñāḥ kṣatrasya haviryajñā viśaḥ smṛtāḥ
paricārayajñāḥ śūdrāś ca japayajñā dvijātayaḥ
13pariniṣṭhitakāryo hi svādhyāyena dvijo bhavet
kuryād anyan na vā kuryān maitro brāhmaṇa ucyate
14tretādau sakalā vedā yajñā varṇāśramās tathā
saṃrodhād āyuṣas tv ete vyasyante dvāpare yuge
15dvāpare viplavaṃ yānti vedāḥ kaliyuge tathā
dṛśyante nāpi dṛśyante kaler ante punaḥ punaḥ
16utsīdanti svadharmāś ca tatrādharmeṇa pīḍitāḥ
gavāṃ bhūmeś ca ye cāpām oṣadhīnāṃ ca ye rasāḥ
17adharmāntarhitā vedā vedadharmās tathāśramāḥ
vikriyante svadharmasthāḥ sthāvarāṇi carāṇi ca
18yathā sarvāṇi bhūtāni vṛṣṭir bhaumāni varṣati
sṛjate sarvato 'ṅgāni tathā vedā yuge yuge
19visṛtaṃ kālanānātvam anādinidhanaṃ ca yat
kīrtitaṃ tat purastān me yataḥ saṃyānti yānti ca
20dhātedaṃ prabhavasthānaṃ bhūtānāṃ saṃyamo yamaḥ
svabhāvena pravartante dvaṃdvasṛṣṭāni bhūriśaḥ
21sargaḥ kālo dhṛtir vedāḥ kartā kāryaṃ kriyā phalam
etat te kathitaṃ tāta yan māṃ tvaṃ paripṛcchasi