Book 12 Chapter 229
1vyāsa uvāca
1atha jñānaplavaṃ dhīro gṛhītvā śāntim āsthitaḥ
unmajjaṃś ca nimajjaṃś ca jñānam evābhisaṃśrayet
2śuka uvāca
2kiṃ taj jñānam atho vidyā yayā nistarati dvayam
pravṛttilakṣaṇo dharmo nivṛttir iti caiva hi
3vyāsa uvāca
3yas tu paśyet svabhāvena vinā bhāvam acetanaḥ
puṣyate ca punaḥ sarvān prajñayā muktahetukaḥ
4yeṣāṃ caikāntabhāvena svabhāvaḥ kāraṇaṃ matam
pūtvā tṛṇabusīkāṃ vai te labhante na kiṃ cana
5ye cainaṃ pakṣam āśritya vartayanty alpacetasaḥ
svabhāvaṃ kāraṇaṃ jñātvā na śreyaḥ prāpnuvanti te
6svabhāvo hi vināśāya mohakarmamanobhavaḥ
niruktam etayor etat svabhāvaparabhāvayoḥ
7kṛṣyādīni hi karmāṇi sasyasaṃharaṇāni ca
prajñāvadbhiḥ prakḷptāni yānāsanagṛhāṇi ca
8ākrīḍānāṃ gṛhāṇāṃ ca gadānām agadasya ca
prajñāvantaḥ pravaktāro jñānavadbhir anuṣṭhitāḥ
9prajñā saṃyojayaty arthaiḥ prajñā śreyo 'dhigacchati
rājāno bhuñjate rājyaṃ prajñayā tulyalakṣaṇāḥ
10pārāvaryaṃ tu bhūtānāṃ jñānenaivopalabhyate
vidyayā tāta sṛṣṭānāṃ vidyaiva paramā gatiḥ
11bhūtānāṃ janma sarveṣāṃ vividhānāṃ caturvidham
jarāyvaṇḍam athodbhedaṃ svedaṃ cāpy upalakṣayet
12sthāvarebhyo viśiṣṭāni jaṅgamāny upalakṣayet
upapannaṃ hi yac ceṣṭā viśiṣyeta viśeṣyayoḥ
13āhur dvibahupādāni jaṅgamāni dvayāni ca
bahupādbhyo viśiṣṭāni dvipādāni bahūny api
14dvipadāni dvayāny āhuḥ pārthivānītarāṇi ca
pārthivāni viśiṣṭāni tāni hy annāni bhuñjate
15pārthivāni dvayāny āhur madhyamāny uttamāni ca
madhyamāni viśiṣṭāni jātidharmopadhāraṇāt
16madhyamāni dvayāny āhur dharmajñānītarāṇi ca
dharmajñāni viśiṣṭāni kāryākāryopadhāraṇāt
17dharmajñāni dvayāny āhur vedajñānītarāṇi ca
vedajñāni viśiṣṭāni vedo hy eṣu pratiṣṭhitaḥ
18vedajñāni dvayāny āhuḥ pravaktṝṇītarāṇi ca
pravaktṝṇi viśiṣṭāni sarvadharmopadhāraṇāt
19vijñāyante hi yair vedāḥ sarvadharmakriyāphalāḥ
sayajñāḥ sakhilā vedāḥ pravaktṛbhyo viniḥsṛtāḥ
20pravaktṝṇi dvayāny āhur ātmajñānītarāṇi ca
ātmajñāni viśiṣṭāni janmājanmopadhāraṇāt
21dharmadvayaṃ hi yo veda sa sarvaḥ sarvadharmavid
sa tyāgī satyasaṃkalpaḥ sa tu kṣāntaḥ sa īśvaraḥ
22dharmajñānapratiṣṭhaṃ hi taṃ devā brāhmaṇaṃ viduḥ
śabdabrahmaṇi niṣṇātaṃ pare ca kṛtaniścayam
23antaḥsthaṃ ca bahiṣṭhaṃ ca ye 'dhiyajñādhidaivatam
jānanti tān namasyāmas te devās tāta te dvijāḥ
24teṣu viśvam idaṃ bhūtaṃ sāgraṃ ca jagad āhitam
teṣāṃ māhātmyabhāvasya sadṛśaṃ nāsti kiṃ cana
25ādiṃ te nidhanaṃ caiva karma cātītya sarvaśaḥ
caturvidhasya bhūtasya sarvasyeśāḥ svayaṃbhuvaḥ