Book 12 Chapter 224
1yudhiṣṭhira uvāca
1ādyantaṃ sarvabhūtānāṃ śrotum icchāmi kaurava
dhyānaṃ karma ca kālaṃ ca tathaivāyur yuge yuge
2lokatattvaṃ ca kārtsnyena bhūtānām āgatiṃ gatim
sargaś ca nidhanaṃ caiva kuta etat pravartate
3yadi te 'nugrahe buddhir asmāsv iha satāṃ vara
etad bhavantaṃ pṛcchāmi tad bhavān prabravītu me
4pūrvaṃ hi kathitaṃ śrutvā bhṛgubhāṣitam uttamam
bharadvājasya viprarṣes tato me buddhir uttamā
5jātā paramadharmiṣṭhā divyasaṃsthānasaṃsthitā
tato bhūyas tu pṛcchāmi tad bhavān vaktum arhati
6bhīṣma uvāca
6atra te vartayiṣye 'ham itihāsaṃ purātanam
jagau yad bhagavān vyāsaḥ putrāya paripṛcchate
7adhītya vedān akhilān sāṅgopaniṣadas tathā
anvicchan naiṣṭhikaṃ karma dharmanaipuṇadarśanāt
8kṛṣṇadvaipāyanaṃ vyāsaṃ putro vaiyāsakiḥ śukaḥ
papraccha saṃdeham imaṃ chinnadharmārthasaṃśayam
9bhūtagrāmasya kartāraṃ kālajñāne ca niścayam
brāhmaṇasya ca yat kṛtyaṃ tad bhavān vaktum arhati
10tasmai provāca tat sarvaṃ pitā putrāya pṛcchate
atītānāgate vidvān sarvajñaḥ sarvadharmavit
11anādyantam ajaṃ divyam ajaraṃ dhruvam avyayam
apratarkyam avijñeyaṃ brahmāgre samavartata
12 kāṣṭhā nimeṣā daśa pañca caiva; triṃśat tu kāṣṭhā gaṇayet kalāṃ tām
triṃśat kalāś cāpi bhaven muhūrto; bhāgaḥ kalāyā daśamaś ca yaḥ syāt
13triṃśan muhūrtaś ca bhaved ahaś ca; rātriś ca saṃkhyā munibhiḥ praṇītā
māsaḥ smṛto rātryahanī ca triṃśat; saṃvatsaro dvādaśamāsa uktaḥ
saṃvatsaraṃ dve ayane vadanti; saṃkhyāvido dakṣiṇam uttaraṃ ca
14ahorātre vibhajate sūryo mānuṣalaukike
rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ
15pitrye rātryahanī māsaḥ pravibhāgas tayoḥ punaḥ
kṛṣṇo 'haḥ karmaceṣṭāyāṃ śuklaḥ svapnāya śarvarī
16daive rātryahanī varṣaṃ pravibhāgas tayoḥ punaḥ
ahas tatrodagayanaṃ rātriḥ syād dakṣiṇāyanam
17ye te rātryahanī pūrve kīrtite daivalaukike
tayoḥ saṃkhyāya varṣāgraṃ brāhme vakṣyāmy ahaḥkṣape
18teṣāṃ saṃvatsarāgrāṇi pravakṣyāmy anupūrvaśaḥ
kṛte tretāyuge caiva dvāpare ca kalau tathā
19catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam
tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tathāvidhaḥ
20itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu
ekāpāyena saṃyānti sahasrāṇi śatāni ca
21etāni śāśvatāṃl lokān dhārayanti sanātanān
etad brahmavidāṃ tāta viditaṃ brahma śāśvatam
22catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge
nādharmeṇāgamaḥ kaś cit paras tasya pravartate
23itareṣv āgamād dharmaḥ pādaśas tv avaropyate
caurikānṛtamāyābhir adharmaś copacīyate
24arogāḥ sarvasiddhārthāś caturvarṣaśatāyuṣaḥ
kṛte tretādiṣv eteṣāṃ pādaśo hrasate vayaḥ
25vedavādāś cānuyugaṃ hrasantīti ca naḥ śrutam
āyūṃṣi cāśiṣaś caiva vedasyaiva ca yat phalam
26anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare
anye kaliyuge dharmā yathāśaktikṛtā iva
27tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam uttamam
dvāpare yajñam evāhur dānam eva kalau yuge
28etāṃ dvādaśasāhasrīṃ yugākhyāṃ kavayo viduḥ
sahasraṃ parivṛttaṃ tad brāhmaṃ divasam ucyate
29rātris tāvat tithī brāhmī tadādau viśvam īśvaraḥ
pralaye 'dhyātmam āviśya suptvā so 'nte vibudhyate
30sahasrayugaparyantam ahar yad brahmaṇo viduḥ
rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ
31pratibuddho vikurute brahmākṣayyaṃ kṣapākṣaye
sṛjate ca mahad bhūtaṃ tasmād vyaktātmakaṃ manaḥ
32brahma tejomayaṃ śukraṃ yasya sarvam idaṃ jagat
ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam
33ahar mukhe vibuddhaḥ san sṛjate vidyayā jagat
agra eva mahābhūtam āśu vyaktātmakaṃ manaḥ
34abhibhūyeha cārciṣmad vyasṛjat sapta mānasān
dūragaṃ bahudhāgāmi prārthanāsaṃśayātmakam
35manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā
ākāśaṃ jāyate tasmāt tasya śabdo guṇo mataḥ
36ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ
balavāñ jāyate vāyus tasya sparśo guṇo mataḥ
37vāyor api vikurvāṇāj jyotir bhūtaṃ tamonudam
rociṣṇu jāyate tatra tad rūpaguṇam ucyate
38jyotiṣo 'pi vikurvāṇād bhavanty āpo rasātmikāḥ
adbhyo gandhaguṇā bhūmiḥ pūrvaiṣā sṛṣṭir ucyate
39guṇāḥ pūrvasya pūrvasya prāpnuvanty uttarottaram
teṣāṃ yāvat tithaṃ yad yat tat tat tāvad guṇaṃ smṛtam
40upalabhyāpsu ced gandhaṃ ke cid brūyur anaipuṇāt
pṛthivyām eva taṃ vidyād āpo vāyuṃ ca saṃśritam
41ete tu sapta puruṣā nānāviryāḥ pṛthak pṛthak
nāśaknuvan prajāḥ sraṣṭum asamāgamya sarvataḥ
42te sametya mahātmānam anyonyam abhisaṃśritāḥ
śarīrāśrayaṇaṃ prāptās tataḥ puruṣa ucyate
43śrayaṇāc charīraṃ bhavati mūrtimat ṣoḍaśātmakam
tad āviśanti bhūtāni mahānti saha karmaṇā
44sarvabhūtāni cādāya tapasaś caraṇāya ca
ādikartā mahābhūtaṃ tam evāhuḥ prajāpatim
45sa vai sṛjati bhūtāni sa eva puruṣaḥ paraḥ
ajo janayate brahmā devarṣipitṛmānavān
46lokān nadīḥ samudrāṃś ca diśaḥ śailān vanaspatīn
narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān
avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam
47teṣāṃ ye yāni karmāṇi prāk sṛṣṭyāṃ pratipedire
tāny eva pratipadyante sṛjyamānāḥ punaḥ punaḥ
48hiṃsrāhiṃsre mṛdukrūre dharmādharme ṛtānṛte
ato yan manyate dhātā tasmāt tat tasya rocate
49mahābhūteṣu nānātvam indriyārtheṣu mūrtiṣu
viniyogaṃ ca bhūtānāṃ dhātaiva vidadhāty uta
50ke cit puruṣakāraṃ tu prāhuḥ karmavido janāḥ
daivam ity apare viprāḥ svabhāvaṃ bhūtacintakāḥ
51pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ
traya ete 'pṛthagbhūtā navivekaṃ tu ke cana
52evam etac ca naivaṃ ca yad bhūtaṃ sṛjate jagat
karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśinaḥ
53tapo niḥśreyasaṃ jantos tasya mūlaṃ damaḥ śamaḥ
tena sarvān avāpnoti yān kāmān manasecchati
54tapasā tad avāpnoti yad bhūtaṃ sṛjate jagat
sa tadbhūtaś ca sarveṣāṃ bhūtānāṃ bhavati prabhuḥ
55ṛṣayas tapasā vedān adhyaiṣanta divāniśam
anādinidhanā nityā vāg utsṛṣṭā svayaṃbhuvā
56ṛṣīṇāṃ nāmadheyāni yāś ca vedeṣu sṛṣṭayaḥ
śarvaryanteṣu jātānāṃ tāny evaibhyo dadāti saḥ
57nāmabhedas tapaḥkarmayajñākhyā lokasiddhayaḥ
ātmasiddhis tu vedeṣu procyate daśabhiḥ kramaiḥ
58yad uktaṃ vedavādeṣu gahanaṃ vedadṛṣṭibhiḥ
tadanteṣu yathāyuktaṃ kramayogena lakṣyate
59karmajo 'yaṃ pṛthagbhāvo dvaṃdvayukto viyoginaḥ
ātmasiddhis tu vijñātā jahāti prāyaśo balam
60dve brahmaṇī veditavye śabdabrahma paraṃ ca yat
śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati
61ārambhayajñāḥ kṣatrasya haviryajñā viśas tathā
paricārayajñāḥ śūdrās tu tapoyajñā dvijātayaḥ
62tretāyuge vidhis tv eṣāṃ yajñānāṃ na kṛte yuge
dvāpare viplavaṃ yānti yajñāḥ kaliyuge tathā
63apṛthagdharmiṇo martyā ṛksāmāni yajūṃṣi ca
kāmyāṃ puṣṭiṃ pṛthag dṛṣṭvā tapobhis tapa eva ca
64tretāyāṃ tu samastās te prādurāsan mahābalāḥ
saṃyantāraḥ sthāvarāṇāṃ jaṅgamānāṃ ca sarvaśaḥ
65tretāyāṃ saṃhatā hy ete yajñā varṇās tathaiva ca
saṃrodhād āyuṣas tv ete vyasyante dvāpare yuge
66dṛśyante nāpi dṛśyante vedāḥ kaliyuge 'khilāḥ
utsīdante sayajñāś ca kevalā dharmasetavaḥ
67kṛte yuge yas tu dharmo brāhmaṇeṣu pradṛśyate
ātmavatsu tapovatsu śrutavatsu pratiṣṭhitaḥ
68adharmavratasaṃyogaṃ yathādharmaṃ yuge yuge
vikriyante svadharmasthā vedavādā yathāyugam
69yathā viśvāni bhūtāni vṛṣṭyā bhūyāṃsi prāvṛṣi
sṛjyante jaṅgamasthāni tathā dharmā yuge yuge
70yathartuṣv ṛtuliṅgāni nānārūpāṇi paryaye
dṛśyante tāni tāny eva tathā brahmāharātriṣu
71vihitaṃ kālanānātvam anādinidhanaṃ tathā
kīrtitaṃ yat purastāt te tat sūte cātti ca prajāḥ
72dadhāti prabhave sthānaṃ bhūtānāṃ saṃyamo yamaḥ
svabhāvenaiva vartante dvaṃdvayuktāni bhūriśaḥ
73sargaḥ kālaḥ kriyā vedāḥ kartā kāryaṃ kriyā phalam
proktaṃ te putra sarvaṃ vai yan māṃ tvaṃ paripṛcchasi
74pratyāhāraṃ tu vakṣyāmi śarvaryādau gate 'hani
yathedaṃ kurute 'dhyātmaṃ susūkṣmaṃ viśvam īśvaraḥ
75divi sūryās tathā sapta dahanti śikhino 'rciṣā
sarvam etat tadārcirbhiḥ pūrṇaṃ jājvalyate jagat