Book 12 Chapter 223
1yudhiṣṭhira uvāca
1priyaḥ sarvasya lokasya sarvasattvābhinanditā
guṇaiḥ sarvair upetaś ca ko nv asti bhuvi mānavaḥ
2bhīṣma uvāca
2atra te vartayiṣyāmi pṛcchato bharatarṣabha
ugrasenasya saṃvādaṃ nārade keśavasya ca
3ugrasena uvāca
3paśya saṃkalpate loko nāradasya prakīrtane
manye sa guṇasaṃpanno brūhi tan mama pṛcchataḥ
4vāsudeva uvāca
4kukurādhipa yān manye śṛṇu tān me vivakṣataḥ
nāradasya guṇān sādhūn saṃkṣepeṇa narādhipa
5na cāritranimitto 'syāhaṃkāro dehapātanaḥ
abhinnaśrutacāritras tasmāt sarvatra pūjitaḥ
6tapasvī nārado bāḍhaṃ vāci nāsya vyatikramaḥ
kāmād vā yadi vā lobhāt tasmāt sarvatra pūjitaḥ
7adhyātmavidhitattvajñaḥ kṣāntaḥ śakto jitendriyaḥ
ṛjuś ca satyavādī ca tasmāt sarvatra pūjitaḥ
8tejasā yaśasā buddhyā nayena vinayena ca
janmanā tapasā vṛddhas tasmāt sarvatra pūjitaḥ
9sukhaśīlaḥ susaṃbhogaḥ subhojyaḥ svādaraḥ śuciḥ
suvākyaś cāpy anīrṣyaś ca tasmāt sarvatra pūjitaḥ
10kalyānaṃ kurute bāḍhaṃ pāpam asmin na vidyate
na prīyate parān arthais tasmāt sarvatra pūjitaḥ
11vedaśrutibhir ākhyānair arthān abhijigīṣate
titikṣur anavajñaś ca tasmāt sarvatra pūjitaḥ
12samatvād dhi priyo nāsti nāpriyaś ca kathaṃ cana
manonukūlavādī ca tasmāt sarvatra pūjitaḥ
13bahuśrutaś caitrakathaḥ paṇḍito 'nalaso 'śaṭhaḥ
adīno 'krodhano 'lubdhas tasmāt sarvatra pūjitaḥ
14nārthe na dharme kāme vā bhūtapūrvo 'sya vigrahaḥ
doṣāś cāsya samucchinnās tasmāt sarvatra pūjitaḥ
15dṛḍhabhaktir anindyātmā śrutavān anṛśaṃsavān
vītasaṃmohadoṣaś ca tasmāt sarvatra pūjitaḥ
16asaktaḥ sarvasaṅgeṣu saktātmeva ca lakṣyate
adīrghasaṃśayo vāgmī tasmāt sarvatra pūjitaḥ
17samādhir nāsya mānārthe nātmānaṃ stauti karhi cit
anīrṣyur dṛḍhasaṃbhāṣas tasmāt sarvatra pūjitaḥ
18lokasya vividhaṃ vṛttaṃ prakṛteś cāpy akutsayan
saṃsargavidyākuśalas tasmāt sarvatra pūjitaḥ
19nāsūyaty āgamaṃ kaṃ cit svaṃ tapo nopajīvati
avandhyakālo vaśyātmā tasmāt sarvatra pūjitaḥ
20kṛtaśramaḥ kṛtaprajño na ca tṛptaḥ samādhitaḥ
niyamastho 'pramattaś ca tasmāt sarvatra pūjitaḥ
21sāpatrapaś ca yuktaś ca suneyaḥ śreyase paraiḥ
abhettā paraguhyānāṃ tasmāt sarvatra pūjitaḥ
22na hṛṣyaty arthalābheṣu nālābheṣu vyathaty api
sthirabuddhir asaktātmā tasmāt sarvatra pūjitaḥ
23taṃ sarvaguṇasaṃpannaṃ dakṣaṃ śucim akātaram
kālajñaṃ ca nayajñaṃ ca kaḥ priyaṃ na kariṣyati