Book 12 Chapter 221
1yudhiṣṭhira uvāca
1pūrvarūpāṇi me rājan puruṣasya bhaviṣyataḥ
parābhaviṣyataś caiva tvaṃ me brūhi pitāmaha
2bhīṣma uvāca
2mana eva manuṣyasya pūrvarūpāṇi śaṃsati
bhaviṣyataś ca bhadraṃ te tathaiva nabhaviṣyataḥ
3atrāpy udāharantīmam itihāsaṃ purātanam
śriyā śakrasya saṃvādaṃ tan nibodha yudhiṣṭhira
4mahatas tapaso vyuṣṭyā paśyaṃl lokau parāvarau
sāmānyam ṛṣibhir gatvā brahmalokanivāsibhiḥ
5brahmaivāmitadīptaujāḥ śāntapāpmā mahātapāḥ
vicacāra yathākāmaṃ triṣu lokeṣu nāradaḥ
6kadā cit prātar utthāya pispṛkṣuḥ salilaṃ śuci
dhruvadvārabhavāṃ gaṅgāṃ jagāmāvatatāra ca
7sahasranayanaś cāpi vajrī śambarapākahā
tasyā devarṣijuṣṭāyās tīram abhyājagāma ha
8tāv āplutya yatātmānau kṛtajapyau samāsatuḥ
nadyāḥ pulinam āsādya sūkṣmakāñcanavālukam
9puṇyakarmabhir ākhyātā devarṣikathitāḥ kathāḥ
cakratus tau kathāśīlau śucisaṃhṛṣṭamānasau
pūrvavṛttavyapetāni kathayantau samāhitau
10atha bhāskaram udyantaṃ raśmijālapuraskṛtam
pūrṇamaṇḍalam ālokya tāv utthāyopatasthatuḥ
11abhitas tūdayantaṃ tam arkam arkam ivāparam
ākāśe dadṛśe jyotir udyatārciḥsamaprabham
12tayoḥ samīpaṃ saṃprāptaṃ pratyadṛśyata bhārata
tat suparṇārkacaritam āsthitaṃ vaiṣṇavaṃ padam
bhābhir apratimaṃ bhāti trailokyam avabhāsayat
13divyābhirūpaśobhābhir apsarobhiḥ puraskṛtām
bṛhatīm aṃśumatprakhyāṃ bṛhadbhānor ivārciṣam
14nakṣatrakalpābharaṇāṃ tārābhaktisamasrajam
śriyaṃ dadṛśatuḥ padmāṃ sākṣāt padmatalasthitām
15sāvaruhya vimānāgrād aṅganānām anuttamā
abhyagacchat trilokeśaṃ śakraṃ carṣiṃ ca nāradam
16nāradānugataḥ sākṣān maghavāṃs tām upāgamat
kṛtāñjalipuṭo devīṃ nivedyātmānam ātmanā
17cakre cānupamāṃ pūjāṃ tasyāś cāpi sa sarvavit
devarājaḥ śriyaṃ rājan vākyaṃ cedam uvāca ha
18kā tvaṃ kena ca kāryeṇa saṃprāptā cāruhāsini
kutaś cāgamyate subhru gantavyaṃ kva ca te śubhe
19śrīr uvāca
19puṇyeṣu triṣu lokeṣu sarve sthāvarajaṅgamāḥ
mamātmabhāvam icchanto yatante paramātmanā
20sāhaṃ vai paṅkaje jātā sūryaraśmivibodhite
bhūtyarthaṃ sarvabhūtānāṃ padmā śrīḥ padmamālinī
21ahaṃ lakṣmīr ahaṃ bhūtiḥ śrīś cāhaṃ balasūdana
ahaṃ śraddhā ca medhā ca sannatir vijitiḥ sthitiḥ
22ahaṃ dhṛtir ahaṃ siddhir ahaṃ tviḍ bhūtir eva ca
ahaṃ svāhā svadhā caiva saṃstutir niyatiḥ kṛtiḥ
23rājñāṃ vijayamānānāṃ senāgreṣu dhvajeṣu ca
nivāse dharmaśīlānāṃ viṣayeṣu pureṣu ca
24jitakāśini śūre ca saṃgrāmeṣv anivartini
nivasāmi manuṣyendre sadaiva balasūdana
25dharmanitye mahābuddhau brahmaṇye satyavādini
praśrite dānaśīle ca sadaiva nivasāmy aham
26asureṣv avasaṃ pūrvaṃ satyadharmanibandhanā
viparītāṃs tu tān buddhvā tvayi vāsam arocayam
27śakra uvāca
27kathaṃvṛtteṣu daityeṣu tvam avātsīr varānane
dṛṣṭvā ca kim ihāgās tvaṃ hitvā daiteyadānavān
28śrīr uvāca
28svadharmam anutiṣṭhatsu dhairyād acaliteṣu ca
svargamārgābhirāmeṣu sattveṣu niratā hy aham
29dānādhyayanayajñejyā gurudaivatapūjanam
viprāṇām atithīnāṃ ca teṣāṃ nityam avartata
30susaṃmṛṣṭagṛhāś cāsañ jitastrīkā hutāgnayaḥ
guruśuśrūṣavo dāntā brahmaṇyāḥ satyavādinaḥ
31śraddadhānā jitakrodhā dānaśīlānasūyakāḥ
bhṛtaputrā bhṛtāmātyā bhṛtadārā hy anīrṣavaḥ
32amarṣaṇā na cānyonyaṃ spṛhayanti kadā cana
na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ
33dātāraḥ saṃgṛhītāra āryāḥ karuṇavedinaḥ
mahāprasādā ṛjavo dṛḍhabhaktā jitendriyāḥ
34saṃtuṣṭabhṛtyasacivāḥ kṛtajñāḥ priyavādinaḥ
yathārthamānārthakarā hrīniṣedhā yatavratāḥ
35nityaṃ parvasu susnātāḥ svanuliptāḥ svalaṃkṛtāḥ
upavāsatapaḥśīlāḥ pratītā brahmavādinaḥ
36nainān abhyudiyāt sūryo na cāpy āsan prageniśāḥ
rātrau dadhi ca saktūṃś ca nityam eva vyavarjayan
37kālyaṃ ghṛtaṃ cānvavekṣan prayatā brahmacāriṇaḥ
maṅgalān api cāpaśyan brāhmaṇāṃś cāpy apūjayan
38sadā hi dadatāṃ dharmaḥ sadā cāpratigṛhṇatām
ardhaṃ ca rātryāḥ svapatāṃ divā cāsvapatāṃ tathā
39kṛpaṇānāthavṛddhānāṃ durbalāturayoṣitām
dāyaṃ ca saṃvibhāgaṃ ca nityam evānumodatām
40viṣaṇṇaṃ trastam udvignaṃ bhayārtaṃ vyādhipīḍitam
hṛtasvaṃ vyasanārtaṃ ca nityam āśvāsayanti te
41dharmam evānvavartanta na hiṃsanti parasparam
anukūlāś ca kāryeṣu guruvṛddhopasevinaḥ
42pitṛdevātithīṃś caiva yathāvat te 'bhyapūjayan
avaśeṣāṇi cāśnanti nityaṃ satyataporatāḥ
43naike 'śnanti susaṃpannaṃ na gacchanti parastriyam
sarvabhūteṣv avartanta yathātmani dayāṃ prati
44naivākāśe na paśuṣu nāyonau na ca parvasu
indriyasya visargaṃ te 'rocayanta kadā cana
45nityaṃ dānaṃ tathā dākṣyam ārjavaṃ caiva nityadā
utsāhaś cānahaṃkāraḥ paramaṃ sauhṛdaṃ kṣamā
46satyaṃ dānaṃ tapaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā
mitreṣu cānabhidrohaḥ sarvaṃ teṣv abhavat prabho
47nidrā tandrīr asaṃprītir asūyā cānavekṣitā
aratiś ca viṣādaś ca na spṛhā cāviśanta tān
48sāham evaṃguṇeṣv eva dānaveṣv avasaṃ purā
prajāsargam upādāya naikaṃ yugaviparyayam
49tataḥ kālaviparyāse teṣāṃ guṇaviparyayāt
apaśyaṃ vigataṃ dharmaṃ kāmakrodhavaśātmanām
50sabhāsadāṃ te vṛddhānāṃ satyāḥ kathayatāṃ kathāḥ
prāhasann abhyasūyaṃś ca sarvavṛddhān guṇāvarāḥ
51yūnaḥ sahasamāsīnān vṛddhān abhigatān sataḥ
nābhyutthānābhivādābhyāṃ yathāpūrvam apūjayan
52vartayanty eva pitari putrāḥ prabhavatā 'tmanaḥ
amitrabhṛtyatāṃ prāpya khyāpayanto 'napatrapāḥ
53tathā dharmād apetena karmaṇā garhitena ye
mahataḥ prāpnuvanty arthāṃs teṣv eṣām abhavat spṛhā
54ucchaiś cāpy avadan rātrau nīcais tatrāgnir ajvalat
putrāḥ pitṝn abhyavadan bhāryāś cābhyavadan patīn
55mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum
guruvan nābhyanandanta kumārān nānvapālayan
56bhikṣāṃ balim adattvā ca svayam annāni bhuñjate
aniṣṭvā saṃvibhajyātha pitṛdevātithīn gurūn
57na śaucam anurudhyanta teṣāṃ sūdajanās tathā
manasā karmaṇā vācā bhaktam āsīd anāvṛtam
58viprakīrṇāni dhānyāni kākamūṣakabhojanam
apāvṛtaṃ payo 'tiṣṭhad ucchiṣṭāś cāspṛśan ghṛtam
59kuddālapāṭīpiṭakaṃ prakīrṇaṃ kāṃsyabhājanam
dravyopakaraṇaṃ sarvaṃ nānvavaikṣat kuṭumbinī
60prākārāgāravidhvaṃsān na sma te pratikurvate
nādriyante paśūn baddhvā yavasenodakena ca
61bālānāṃ prekṣamāṇānāṃ svayaṃ bhakṣān abhakṣayan
tathā bhṛtyajanaṃ sarvaṃ paryaśnanti ca dānavāḥ
62pāyasaṃ kṛsaraṃ māṃsam apūpān atha śaṣkulīḥ
apācayann ātmano 'rthe vṛthāmāṃsāny abhakṣayan
63utsūryaśāyinaś cāsan sarve cāsan prageniśāḥ
avartan kalahāś cātra divārātraṃ gṛhe gṛhe
64anāryāś cāryam āsīnaṃ paryupāsan na tatra ha
āśramasthān vikarmasthāḥ pradviṣanti parasparam
saṃkarāś cāpy avartanta na ca śaucam avartata
65ye ca vedavido viprā vispaṣṭam anṛcaś ca ye
nirantaraviśeṣās te bahumānāvamānayoḥ
66hāvam ābharaṇaṃ veṣaṃ gatiṃ sthitim avekṣitum
asevanta bhujiṣyā vai durjanācaritaṃ vidhim
67striyaḥ puruṣaveṣeṇa puṃsaḥ strīveṣadhāriṇaḥ
krīḍārativihāreṣu parāṃ mudam avāpnuvan
68prabhavadbhiḥ purā dāyān arhebhyaḥ pratipāditān
nābhyavartanta nāstikyād vartantaḥ saṃbhaveṣv api
69mitreṇābhyarthitaṃ mitram arthe saṃśayite kva cit
vālakoṭyagramātreṇa svārthenāghnata tad vasu
70parasvādānarucayo vipaṇyavyavahāriṇaḥ
adṛśyantāryavarṇeṣu śūdrāś cāpi tapodhanāḥ
71adhīyante 'vratāḥ ke cid vṛthāvratam athāpare
aśuśrūṣur guroḥ śiṣyaḥ kaś cic chiṣyasakho guruḥ
72pitā caiva janitrī ca śrāntau vṛttotsavāv iva
aprabhutve sthitau vṛddhāv annaṃ prārthayataḥ sutān
73tatra vedavidaḥ prājñā gāmbhīrye sāgaropamāḥ
kṛṣyādiṣv abhavan saktā mūrkhāḥ śrāddhāny abhuñjata
74prātaḥ prātaś ca supraśnaṃ kalpanaṃ preṣaṇakriyāḥ
śiṣyānuprahitās tasminn akurvan guravaś ca ha
75śvaśrūśvaśurayor agre vadhūḥ preṣyān aśāsata
anvaśāsac ca bhartāraṃ samāhūyābhijalpatī
76prayatnenāpi cārakṣac cittaṃ putrasya vai pitā
vyabhajaṃś cāpi saṃrambhād duḥkhavāsaṃ tathāvasan
77agnidāhena corair vā rājabhir vā hṛtaṃ dhanam
dṛṣṭvā dveṣāt prāhasanta suhṛtsaṃbhāvitā hy api
78kṛtaghnā nāstikāḥ pāpā gurudārābhimarśinaḥ
abhakṣyabhakṣaṇaratā nirmaryādā hatatviṣaḥ
79teṣv evamādīn ācārān ācaratsu viparyaye
nāhaṃ devendra vatsyāmi dānaveṣv iti me matiḥ
80tāṃ māṃ svayam anuprāptām abhinanda śacīpate
tvayārcitāṃ māṃ deveśa purodhāsyanti devatāḥ
81yatrāhaṃ tatra matkāntā madviśiṣṭā madarpaṇāḥ
sapta devyo mayāṣṭamyo vāsaṃ ceṣyanti me 'ṣṭadhā
82āśā śraddhā dhṛtiḥ kāntir vijitiḥ sannatiḥ kṣamā
aṣṭamī vṛttir etāsāṃ purogā pākaśāsana
83tāś cāhaṃ cāsurāṃs tyaktvā yuṣmadviṣayam āgatā
tridaśeṣu nivatsyāmo dharmaniṣṭhāntarātmasu
84bhīṣma uvāca
84ity uktavacanāṃ devīm atyarthaṃ tau nanandatuḥ
nāradaś ca trilokarṣir vṛtrahantā ca vāsavaḥ
85tato 'nalasakho vāyuḥ pravavau devaveśmasu
iṣṭagandhaḥ sukhasparśaḥ sarvendriyasukhāvahaḥ
86śucau cābhyarcite deśe tridaśāḥ prāyaśaḥ sthitāḥ
lakṣmyā sahitam āsīnaṃ maghavantaṃ didṛkṣavaḥ
87tato divaṃ prāpya sahasralocanaḥ; śriyopapannaḥ suhṛdā surarṣiṇā
rathena haryaśvayujā surarṣabhaḥ; sadaḥ surāṇām abhisatkṛto yayau
88atheṅgitaṃ vajradharasya nāradaḥ; śriyāś ca devyā manasā vicārayan
śriyai śaśaṃsāmaradṛṣṭapauruṣaḥ; śivena tatrāgamanaṃ maharddhimat
89tato 'mṛtaṃ dyauḥ pravavarṣa bhāsvatī; pitāmahasyāyatane svayaṃbhuvaḥ
anāhatā dundubhayaś ca nedire; tathā prasannāś ca diśaś cakāśire
90yathartu sasyeṣu vavarṣa vāsavo; na dharmamārgād vicacāla kaś cana
anekaratnākarabhūṣaṇā ca bhūḥ; sughoṣaghoṣā bhuvanaukasāṃ jaye
91kriyābhirāmā manujā yaśasvino; babhuḥ śubhe puṇyakṛtāṃ pathi sthitāḥ
narāmarāḥ kiṃnarayakṣarākṣasāḥ; samṛddhimantaḥ sukhino yaśasvinaḥ
92na jātv akāle kusumaṃ kutaḥ phalaṃ; papāta vṛkṣāt pavaneritād api
rasapradāḥ kāmadughāś ca dhenavo; na dāruṇā vāg vicacāra kasya cit
93imāṃ saparyāṃ saha sarvakāmadaiḥ; śriyāś ca śakrapramukhaiś ca daivataiḥ
paṭhanti ye viprasadaḥ samāgame; samṛddhakāmāḥ śriyam āpnuvanti te
94tvayā kurūṇāṃ vara yat pracoditaṃ; bhavābhavasyeha paraṃ nidarśanam
tad adya sarvaṃ parikīrtitaṃ mayā; parīkṣya tattvaṃ parigantum arhasi