Book 12 Chapter 219
1bhīṣma uvāca
1atraivodāharantīmam itihāsaṃ purātanam
śatakratoś ca saṃvādaṃ namuceś ca yudhiṣṭhira
2śriyā vihīnam āsīnam akṣobhyam iva sāgaram
bhavābhavajñaṃ bhūtānām ity uvāca puraṃdaraḥ
3baddhaḥ pāśaiś cyutaḥ sthānād dviṣatāṃ vaśam āgataḥ
śriyā vihīno namuce śocasy āho na śocasi
4namucir uvāca
4anavāpyaṃ ca śokena śarīraṃ copatapyate
amitrāś ca prahṛṣyanti nāsti śoke sahāyatā
5tasmāc chakra na śocāmi sarvaṃ hy evedam antavat
saṃtāpād bhraśyate rūpaṃ dharmaś caiva sureśvara
6vinīya khalu tad duḥkham āgataṃ vaimanasyajam
dhyātavyaṃ manasā hṛdyaṃ kalyāṇaṃ saṃvijānatā
7yathā yathā hi puruṣaḥ kalyāṇe kurute manaḥ
tadaivāsya prasīdanti sarvārthā nātra saṃśayaḥ
8 ekaḥ śāstā na dvitīyo 'sti śāstā; garbhe śayānaṃ puruṣaṃ śāsti śāstā
tenānuśiṣṭaḥ pravaṇād ivodakaṃ; yathā niyukto 'smi tathā vahāmi
9bhāvābhāvāv abhijānan garīyo; jānāmi śreyo na tu tat karomi
āśāḥ suśarmyāḥ suhṛdāṃ sukurvan; yathā niyukto 'smi tathā vahāmi
10yathā yathāsya prāptavyaṃ prāpnoty eva tathā tathā
bhavitavyaṃ yathā yac ca bhavaty eva tathā tathā
11yatra yatraiva saṃyuṅkte dhātā garbhaṃ punaḥ punaḥ
tatra tatraiva vasati na yatra svayam icchati
12bhāvo yo 'yam anuprāpto bhavitavyam idaṃ mama
iti yasya sadā bhāvo na sa muhyet kadā cana
13paryāyair hanyamānānām abhiyoktā na vidyate
duḥkham etat tu yad dveṣṭā kartāham iti manyate
14 ṛṣīṃś ca devāṃś ca mahāsurāṃś ca; traividyavṛddhāṃś ca vane munīṃś ca
kān nāpado nopanamanti loke; parāvarajñās tu na saṃbhramanti
15na paṇḍitaḥ krudhyati nāpi sajjate; na cāpi saṃsīdati na prahṛṣyati
na cārthakṛcchravyasaneṣu śocati; sthitaḥ prakṛtyā himavān ivācalaḥ
16yam arthasiddhiḥ paramā na harṣayet; tathaiva kāle vyasanaṃ na mohayet
sukhaṃ ca duḥkhaṃ ca tathaiva madhyamaṃ; niṣevate yaḥ sa dhuraṃdharo naraḥ
17yāṃ yām avasthāṃ puruṣo 'dhigacchet; tasyāṃ rametāparitapyamānaḥ
evaṃ pravṛddhaṃ praṇuden manojaṃ; saṃtāpam āyāsakaraṃ śarīrāt
18tat sadaḥ sa pariṣatsabhāsadaḥ; prāpya yo na kurute sabhābhayam
dharmatattvam avagāhya buddhimān; yo 'bhyupaiti sa pumān dhuraṃdharaḥ
19prājñasya karmāṇi duranvayāni; na vai prājño muhyati mohakāle
sthānāc cyutaś cen na mumoha gautamas; tāvat kṛcchrām āpadaṃ prāpya vṛddhaḥ
20na mantrabalavīryeṇa prajñayā pauruṣeṇa vā
alabhyaṃ labhate martyas tatra kā paridevanā
21yad evam anujātasya dhātāro vidadhuḥ purā
tad evānubhaviṣyāmi kiṃ me mṛtyuḥ kariṣyati
22labdhavyāny eva labhate gantavyāny eva gacchati
prāptavyāny eva prāpnoti duḥkhāni ca sukhāni ca
23etad viditvā kārtsnyena yo na muhyati mānavaḥ
kuśalaḥ sukhaduḥkheṣu sa vai sarvadhaneśvaraḥ