Book 12 Chapter 216
1yudhiṣṭhira uvāca
1yayā buddhyā mahīpālo bhraṣṭaśrīr vicaren mahīm
kāladaṇḍaviniṣpiṣṭas tan me brūhi pitāmaha
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
vāsavasya ca saṃvādaṃ baler vairocanasya ca
3pitāmaham upāgatya praṇipatya kṛtāñjaliḥ
sarvān evāsurāñ jitvā baliṃ papraccha vāsavaḥ
4yasya sma dadato vittaṃ na kadā cana hīyate
taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim
5sa eva hy astam ayate sa sma vidyotate diśaḥ
sa varṣati sma varṣāṇi yathākālam atandritaḥ
taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim
6sa vāyur varuṇaś caiva sa raviḥ sa ca candramāḥ
so 'gnis tapati bhūtāni pṛthivī ca bhavaty uta
taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim
7brahmovāca
7naitat te sādhu maghavan yad etad anupṛcchasi
pṛṣṭas tu nānṛtaṃ brūyāt tasmād vakṣyāmi te balim
8uṣṭreṣu yadi vā goṣu khareṣv aśveṣu vā punaḥ
variṣṭho bhavitā jantuḥ śūnyāgāre śacīpate
9śakra uvāca
9yadi sma balinā brahmañ śūnyāgāre sameyivān
hanyām enaṃ na vā hanyāṃ tad brahmann anuśādhi mām
10brahmovāca
10mā sma śakra baliṃ hiṃsīr na balir vadham arhati
nyāyāṃs tu śakra praṣṭavyas tvayā vāsava kāmyayā
11bhīṣma uvāca
11evam ukto bhagavatā mahendraḥ pṛthivīṃ tadā
cacārairāvataskandham adhiruhya śriyā vṛtaḥ
12tato dadarśa sa baliṃ kharaveṣeṇa saṃvṛtam
yathākhyātaṃ bhagavatā śūnyāgārakṛtālayam
13śakra uvāca
13kharayonim anuprāptas tuṣabhakṣo 'si dānava
iyaṃ te yonir adhamā śocasy āho na śocasi
14adṛṣṭaṃ bata paśyāmi dviṣatāṃ vaśam āgatam
śriyā vihīnaṃ mitraiś ca bhraṣṭavīryaparākramam
15yat tad yānasahasreṇa jñātibhiḥ parivāritaḥ
lokān pratāpayan sarvān yāsy asmān avitarkayan
16tvanmukhāś caiva daiteyā vyatiṣṭhaṃs tava śāsane
akṛṣṭapacyā pṛthivī tavaiśvarye babhūva ha
idaṃ ca te 'dya vyasanaṃ śocasy āho na śocasi
17yadātiṣṭhaḥ samudrasya pūrvakūle vilelihan
jñātibhyo vibhajan vittaṃ tadāsīt te manaḥ katham
18yat te sahasrasamitā nanṛtur devayoṣitaḥ
bahūni varṣapūgāni vihāre dīpyataḥ śriyā
19sarvāḥ puṣkaramālinyaḥ sarvāḥ kāñcanasaprabhāḥ
katham adya tadā caiva manas te dānaveśvara
20chatraṃ tavāsīt sumahat sauvarṇaṃ maṇibhūṣitam
nanṛtur yatra gandharvāḥ ṣaṭsahasrāṇi saptadhā
21yūpas tavāsīt sumahān yajataḥ sarvakāñcanaḥ
yatrādadaḥ sahasrāṇām ayutāni gavāṃ daśa
22yadā tu pṛthivīṃ sarvāṃ yajamāno 'nuparyayāḥ
śamyākṣepeṇa vidhinā tadāsīt kiṃ nu te hṛdi
23na te paśyāmi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca
brahmadattāṃ ca te mālāṃ na paśyāmy asurādhipa
24balir uvāca
24na tvaṃ paśyasi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca
brahmadattāṃ ca me mālāṃ na tvaṃ drakṣyasi vāsava
25guhāyāṃ nihitāni tvaṃ mama ratnāni pṛcchasi
yadā me bhavitā kālas tadā tvaṃ tāni drakṣyasi
26na tv etad anurūpaṃ te yaśaso vā kulasya vā
samṛddhārtho 'samṛddhārthaṃ yan māṃ katthitum icchasi
27na hi duḥkheṣu śocanti na prahṛṣyanti carddhiṣu
kṛtaprajñā jñānatṛptāḥ kṣāntāḥ santo manīṣiṇaḥ
28tvaṃ tu prākṛtayā buddhyā puraṃdara vikatthase
yadāham iva bhāvī tvaṃ tadā naivaṃ vadiṣyasi