Book 12 Chapter 212
1bhīṣma uvāca
1janako janadevas tu jñāpitaḥ paramarṣiṇā
punar evānupapraccha sāṃparāye bhavābhavau
2bhagavan yad idaṃ pretya saṃjñā bhavati kasya cit
evaṃ sati kim ajñānaṃ jñānaṃ vā kiṃ kariṣyati
3sarvam ucchedaniṣṭhaṃ syāt paśya caitad dvijottama
apramattaḥ pramatto vā kiṃ viśeṣaṃ kariṣyati
4asaṃsargo hi bhūteṣu saṃsargo vā vināśiṣu
kasmai kriyeta kalpena niścayaḥ ko 'tra tattvataḥ
5tamasā hi praticchannaṃ vibhrāntam iva cāturam
punaḥ praśamayan vākyaiḥ kaviḥ pañcaśikho 'bravīt
6ucchedaniṣṭhā nehāsti bhāvaniṣṭhā na vidyate
ayaṃ hy api samāhāraḥ śarīrendriyacetasām
vartate pṛthag anyonyam apy apāśritya karmasu
7dhātavaḥ pañcaśākho 'yaṃ khaṃ vāyur jyotir ambu bhūḥ
te svabhāvena tiṣṭhanti viyujyante svabhāvataḥ
8ākāśaṃ vāyur ūṣmā ca sneho yac cāpi pārthivam
eṣa pañcasamāhāraḥ śarīram iti naikadhā
jñānam ūṣmā ca vāyuś ca trividhaḥ karmasaṃgrahaḥ
9indriyāṇīndriyārthāś ca svabhāvaś cetanā manaḥ
prāṇāpānau vikāraś ca dhātavaś cātra niḥsṛtāḥ
10śravaṇaṃ sparśanaṃ jihvā dṛṣṭir nāsā tathaiva ca
indriyāṇīti pañcaite cittapūrvaṃgamā guṇāḥ
11tatra vijñānasaṃyuktā trividhā vedanā dhruvā
sukhaduḥkheti yām āhur aduḥkhety asukheti ca
12śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca mūrty atha
ete hy āmaraṇāt pañca ṣaḍguṇā jñānasiddhaye
13teṣu karmanisargaś ca sarvatattvārthaniścayaḥ
tam āhuḥ paramaṃ śukraṃ buddhir ity avyayaṃ mahat
14imaṃ guṇasamāhāram ātmabhāvena paśyataḥ
asamyag darśanair duḥkham anantaṃ nopaśāmyati
15anātmeti ca yad dṛṣṭaṃ tenāhaṃ na mamety api
vartate kim adhiṣṭhānā prasaktā duḥkhasaṃtatiḥ
16tatra samyaṅ mano nāma tyāgaśāstram anuttamam
śṛṇu yat tava mokṣāya bhāṣyamāṇaṃ bhaviṣyati
17tyāga eva hi sarveṣām uktānām api karmaṇām
nityaṃ mithyāvinītānāṃ kleśo duḥkhāvaho mataḥ
18dravyatyāge tu karmāṇi bhogatyāge vratāny api
sukhatyāge tapoyogaḥ sarvatyāge samāpanā
19tasya mārgo 'yam advaidhaḥ sarvatyāgasya darśitaḥ
viprahāṇāya duḥkhasya durgatir hy anyathā bhavet
20pañca jñānendriyāṇy uktvā manaḥṣaṣṭhāni cetasi
manaḥṣaṣṭhāni vakṣyāmi pañca karmendriyāṇi tu
21hastau karmendriyaṃ jñeyam atha pādau gatīndriyam
prajanānandayoḥ śepho visarge pāyur indriyam
22vāk tu śabdaviśeṣārthaṃ gatiṃ pañcānvitāṃ viduḥ
evam ekādaśaitāni buddhyā tv avasṛjen manaḥ
23karṇau śabdaś ca cittaṃ ca trayaḥ śravaṇasaṃgrahe
tathā sparśe tathā rūpe tathaiva rasagandhayoḥ
24evaṃ pañcatrikā hy ete guṇās tad upalabdhaye
yena yas trividho bhāvaḥ paryāyāt samupasthitaḥ
25sāttviko rājasaś caiva tāmasaś caiva te trayaḥ
trividhā vedanā yeṣu prasūtā sarvasādhanā
26praharṣaḥ prītir ānandaḥ sukhaṃ saṃśāntacittatā
akutaś cit kutaś cid vā cittataḥ sāttviko guṇaḥ
27atuṣṭiḥ paritāpaś ca śoko lobhas tathākṣamā
liṅgāni rajasas tāni dṛśyante hetvahetutaḥ
28avivekas tathā mohaḥ pramādaḥ svapnatandritā
kathaṃ cid api vartante vividhās tāmasā guṇāḥ
29tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet
vartate sāttviko bhāva ity apekṣeta tat tathā
30yat tu saṃtāpasaṃyuktam aprītikaram ātmanaḥ
pravṛttaṃ raja ity eva tatas tad abhicintayet
31atha yan mohasaṃyuktaṃ kāye manasi vā bhavet
apratarkyam avijñeyaṃ tamas tad upadhārayet
32tad dhi śrotrāśrayaṃ bhūtaṃ śabdaḥ śrotraṃ samāśritaḥ
nobhayaṃ śabdavijñāne vijñānasyetarasya vā
33evaṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī
sparśe rūpe rase gandhe tāni ceto manaś ca tat
34svakarmayugapadbhāvo daśasv eteṣu tiṣṭhati
cittam ekādaśaṃ viddhi buddhir dvādaśamī bhavet
35teṣām ayugapadbhāve ucchedo nāsti tāmasaḥ
āsthito yugapadbhāve vyavahāraḥ sa laukikaḥ
36indriyāṇy avasṛjyāpi dṛṣṭvā pūrvaṃ śrutāgamam
cintayan nānuparyeti tribhir evānvito guṇaiḥ
37yat tamopahataṃ cittam āśu saṃcāram adhruvam
karoty uparamaṃ kāle tad āhus tāmasaṃ sukham
38yad yad āgamasaṃyuktaṃ na kṛtsnam upaśāmyati
atha tatrāpy upādatte tamo vyaktam ivānṛtam
39evam eṣa prasaṃkhyātaḥ svakarmapratyayī guṇaḥ
kathaṃ cid vartate samyak keṣāṃ cid vā na vartate
40evam āhuḥ samāhāraṃ kṣetram adhyātmacintakāḥ
sthito manasi yo bhāvaḥ sa vai kṣetrajña ucyate
41evaṃ sati ka ucchedaḥ śāśvato vā kathaṃ bhavet
svabhāvād vartamāneṣu sarvabhūteṣu hetutaḥ
42yathārṇavagatā nadyo vyaktīr jahati nāma ca
na ca svatāṃ niyacchanti tādṛśaḥ sattvasaṃkṣayaḥ
43evaṃ sati kutaḥ saṃjñā pretyabhāve punar bhavet
pratisaṃmiśrite jīve gṛhyamāṇe ca madhyataḥ
44imāṃ tu yo veda vimokṣabuddhim; ātmānam anvicchati cāpramattaḥ
na lipyate karmaphalair aniṣṭaiḥ; patraṃ bisasyeva jalena siktam
45dṛḍhaiś ca pāśair bahubhir vimuktaḥ; prajānimittair api daivataiś ca
yadā hy asau sukhaduḥkhe jahāti; muktas tadāgryāṃ gatim ety aliṅgaḥ
śrutipramāṇāgamamaṅgalaiś ca; śete jarāmṛtyubhayād atītaḥ
46kṣīṇe ca puṇye vigate ca pāpe; tatonimitte ca phale vinaṣṭe
alepam ākāśam aliṅgam evam; āsthāya paśyanti mahad dhy asaktāḥ
47yathorṇanābhiḥ parivartamānas; tantukṣaye tiṣṭhati pātyamānaḥ
tathā vimuktaḥ prajahāti duḥkhaṃ; vidhvaṃsate loṣṭa ivādrim arcchan
48yathā ruruḥ śṛṅgam atho purāṇaṃ; hitvā tvacaṃ vāpy urago yathāvat
vihāya gacchaty anavekṣamāṇas; tathā vimukto vijahāti duḥkham
49drumaṃ yathā vāpy udake patantam; utsṛjya pakṣī prapataty asaktaḥ
tathā hy asau sukhaduḥkhe vihāya; muktaḥ parārdhyāṃ gatim ety aliṅgaḥ
50api ca bhavati maithilena gītaṃ; nagaram upāhitam agninābhivīkṣya
na khalu mama tuṣo 'pi dahyate 'tra; svayam idam āha kila sma bhūmipālaḥ
51idam amṛtapadaṃ videharājaḥ; svayam iha pañcaśikhena bhāṣyamāṇaḥ
nikhilam abhisamīkṣya niścitārthaṃ; paramasukhī vijahāra vītaśokaḥ
52imaṃ hi yaḥ paṭhati vimokṣaniścayaṃ; na hīyate satatam avekṣate tathā
upadravān nānubhavaty aduḥkhitaḥ; pramucyate kapilam ivaitya maithilaḥ