Book 12 Chapter 209
1gurur uvāca
1niṣkalmaṣaṃ brahmacaryam icchatā carituṃ sadā
nidrā sarvātmanā tyājyā svapnadoṣān avekṣatā
2svapne hi rajasā dehī tamasā cābhibhūyate
dehāntaram ivāpannaś caraty apagatasmṛtiḥ
3jñānābhyāsāj jāgarato jijñāsārtham anantaram
vijñānābhiniveśāt tu jāgaraty aniśaṃ sadā
4atrāha ko nv ayaṃ bhāvaḥ svapne viṣayavān iva
pralīnair indriyair dehī vartate dehavān iva
5atrocyate yathā hy etad veda yogeśvaro hariḥ
tathaitad upapannārthaṃ varṇayanti maharṣayaḥ
6indriyāṇāṃ śramāt svapnam āhuḥ sarvagataṃ budhāḥ
manasas tu pralīnatvāt tat tad āhur nidarśanam
7kāryavyāsaktamanasaḥ saṃkalpo jāgrato hy api
yadvan manorathaiśvaryaṃ svapne tadvan manogatam
8saṃsārāṇām asaṃkhyānāṃ kāmātmā tad avāpnuyāt
manasy antarhitaṃ sarvaṃ veda sottamapūruṣaḥ
9guṇānām api yad yat tat karma jānāty upasthitam
tat tac chaṃsanti bhūtāni mano yad bhāvitaṃ yathā
10tatas tam upavartante guṇā rājasatāmasāḥ
sāttviko vā yathāyogam ānantaryaphalodayaḥ
11tataḥ paśyaty asaṃbaddhān vātapittakaphottarān
rajastamobhavair bhāvais tad apy āhur duranvayam
12prasannair indriyair yad yat saṃkalpayati mānasam
tat tat svapne 'py uparate manodṛṣṭir nirīkṣate
13vyāpakaṃ sarvabhūteṣu vartate 'pratighaṃ manaḥ
manasy antarhitaṃ dvāraṃ deham āsthāya mānasam
14yat tat sadasad avyaktaṃ svapity asmin nidarśanam
sarvabhūtātmabhūtasthaṃ tad adhyātmaguṇaṃ viduḥ
15lipseta manasā yaś ca saṃkalpād aiśvaraṃ guṇam
ātmaprabhāvāt taṃ vidyāt sarvā hy ātmani devatāḥ
16evaṃ hi tapasā yuktam arkavat tamasaḥ param
trailokyaprakṛtir dehī tapasā taṃ maheśvaram
17tapo hy adhiṣṭhitaṃ devais tapoghnam asurais tamaḥ
etad devāsurair guptaṃ tad āhur jñānalakṣaṇam
18sattvaṃ rajas tamaś ceti devāsuraguṇān viduḥ
sattvaṃ devaguṇaṃ vidyād itarāv āsurau guṇau
19brahma tat paramaṃ vedyam amṛtaṃ jyotir akṣaram
ye vidur bhāvitātmānas te yānti paramāṃ gatim
20hetumac chakyam ākhyātum etāvaj jñānacakṣuṣā
pratyāhāreṇa vā śakyam avyaktaṃ brahma veditum