Book 12 Chapter 208
1gurur uvāca
1duranteṣv indriyārtheṣu saktāḥ sīdanti jantavaḥ
ye tv asaktā mahātmānas te yānti paramāṃ gatim
2janmamṛtyujarāduḥkhair vyādhibhir manasaḥ klamaiḥ
dṛṣṭvemaṃ saṃtataṃ lokaṃ ghaṭen mokṣāya buddhimān
3vāṅmanobhyāṃ śarīreṇa śuciḥ syād anahaṃkṛtaḥ
praśānto jñānavān bhikṣur nirapekṣaś caret sukham
4atha vā manasaḥ saṅgaṃ paśyed bhūtānukampayā
atrāpy upekṣāṃ kurvīta jñātvā karmaphalaṃ jagat
5yat kṛtaṃ prāk śubhaṃ karma pāpaṃ vā tad upāśnute
tasmāc chubhāni karmāṇi kuryād vāgbuddhikarmabhiḥ
6ahiṃsā satyavacanaṃ sarvabhūteṣu cārjavam
kṣamā caivāpramādaś ca yasyaite sa sukhī bhavet
7yaś cainaṃ paramaṃ dharmaṃ sarvabhūtasukhāvaham
duḥkhān niḥsaraṇaṃ veda sa tattvajñaḥ sukhī bhavet
8tasmāt samāhitaṃ buddhyā mano bhūteṣu dhārayet
nāpadhyāyen na spṛhayen nābaddhaṃ cintayed asat
9avāgyogaprayogeṇa manojñaṃ saṃpravartate
vivakṣatā vā sadvākyaṃ dharmaṃ sūkṣmam avekṣatā
satyāṃ vācam ahiṃsrāṃ ca vaded anapavādinīm
10kalkāpetām aparuṣām anṛśaṃsām apaiśunām
īdṛg alpaṃ ca vaktavyam avikṣiptena cetasā
11vākprabuddho hi saṃrāgād virāgād vyāhared yadi
buddhyā hy anigṛhītena manasā karma tāmasam
rajobhūtair hi karaṇaiḥ karmaṇā pratipadyate
12sa duḥkhaṃ prāpya loke 'smin narakāyopapadyate
tasmān manovākśarīrair ācared dhairyam ātmanaḥ
13prakīrṇameṣabhāro hi yadvad dhāryeta dasyubhiḥ
pratilomāṃ diśaṃ buddhvā saṃsāram abudhās tathā
14tān eva ca yathā dasyūn kṣiptvā gacchec chivāṃ diśam
tathā rajastamaḥkarmāṇy utsṛjya prāpnuyāt sukham
15niḥsaṃdigdham anīho vai muktaḥ sarvaparigrahaiḥ
viviktacārī laghvāśī tapasvī niyatendriyaḥ
16jñānadagdhaparikleśaḥ prayogaratir ātmavān
niṣpracāreṇa manasā paraṃ tad adhigacchati
17dhṛtimān ātmavān buddhiṃ nigṛhṇīyād asaṃśayam
mano buddhyā nigṛhṇīyād viṣayān manasātmanaḥ
18nigṛhītendriyasyāsya kurvāṇasya mano vaśe
devatās tāḥ prakāśante hṛṣṭā yānti tam īśvaram
19tābhiḥ saṃsaktamanaso brahmavat saṃprakāśate
etaiś cāpagataiḥ sarvair brahmabhūyāya kalpate
20atha vā na pravarteta yogatantrair upakramet
yena tantramayaṃ tantraṃ vṛttiḥ syāt tat tad ācaret
21kaṇapiṇyākakulmāṣaśākayāvakasaktavaḥ
tathā mūlaphalaṃ bhaikṣaṃ paryāyeṇopayojayet
22āhāraṃ niyataṃ caiva deśe kāle ca sāttvikam
tat parīkṣyānuvarteta yat pravṛtty anuvartakam
23pravṛttaṃ noparundheta śanair agnim ivendhayet
jñānendhitaṃ tato jñānam arkavat saṃprakāśate
24jñānādhiṣṭhānam ajñānaṃ trīṃl lokān adhitiṣṭhati
vijñānānugataṃ jñānam ajñānād apakṛṣyate
25pṛthaktvāt saṃprayogāc ca nāsūyur veda śāśvatam
sa tayor apavargajño vītarāgo vimucyate
26vayotīto jarāmṛtyū jitvā brahma sanātanam
amṛtaṃ tad avāpnoti yat tad akṣaram avyayam