Book 12 Chapter 206
1gurur uvāca
1rajasā sādhyate mohas tamasā ca nararṣabha
krodhalobhau bhayaṃ darpa eteṣāṃ sādhanāc chuciḥ
2paramaṃ paramātmānaṃ devam akṣayam avyayam
viṣṇum avyaktasaṃsthānaṃ viśante devasattamam
3tasya māyāvidagdhāṅgā jñānabhraṣṭā nirāśiṣaḥ
mānavā jñānasaṃmohāt tataḥ kāmaṃ prayānti vai
4kāmāt krodham avāpyātha lobhamohau ca mānavāḥ
mānadarpād ahaṃkāram ahaṃkārāt tataḥ kriyāḥ
5kriyābhiḥ snehasaṃbandhaḥ snehāc chokam anantaram
sukhaduḥkhasamārambhāj janmājanmakṛtakṣaṇāḥ
6janmato garbhavāsaṃ tu śukraśoṇitasaṃbhavam
purīṣamūtravikledaśoṇitaprabhavāvilam
7tṛṣṇābhibhūtas tair baddhas tān evābhipariplavan
saṃsāratantravāhinyas tatra budhyeta yoṣitaḥ
8prakṛtyā kṣetrabhūtās tā narāḥ kṣetrajñalakṣaṇāḥ
tasmād etā viśeṣeṇa naro 'tīyur vipaścitaḥ
9kṛtyā hy etā ghorarūpā mohayanty avicakṣaṇān
rajasy antarhitā mūrtir indriyāṇāṃ sanātanī
10tasmāt tarṣātmakād rāgād bījāj jāyanti jantavaḥ
svadehajān asvasaṃjñān yadvad aṅgāt kṛmīṃs tyajet
svasaṃjñān asvajāṃs tadvat sutasaṃjñān kṛmīṃs tyajet
11śukrato rasataś caiva snehāj jāyanti jantavaḥ
svabhāvāt karmayogād vā tān upekṣeta buddhimān
12rajas tamasi paryastaṃ sattvaṃ tamasi saṃsthitam
jñānādhiṣṭhānam ajñānaṃ buddhyahaṃkāralakṣaṇam
13tad bījaṃ dehinām āhus tad bījaṃ jīvasaṃjñitam
karmaṇā kālayuktena saṃsāraparivartakam
14ramaty ayaṃ yathā svapne manasā dehavān iva
karmagarbhair guṇair dehī garbhe tad upapadyate
15karmaṇā bījabhūtena codyate yad yad indriyam
jāyate tad ahaṃkārād rāgayuktena cetasā
16śabdarāgāc chrotram asya jāyate bhāvitātmanaḥ
rūparāgāt tathā cakṣur ghrāṇaṃ gandhacikīrṣayā
17sparśanebhyas tathā vāyuḥ prāṇāpānavyapāśrayaḥ
vyānodānau samānaś ca pañcadhā dehayāpanā
18saṃjātair jāyate gātraiḥ karmajair brahmaṇā vṛtaḥ
duḥkhādyantair duḥkhamadhyair naraḥ śārīramānasaiḥ
19duḥkhaṃ vidyād upādānād abhimānāc ca vardhate
tyāgāt tebhyo nirodhaḥ syān nirodhajño vimucyate
20indriyāṇāṃ rajasy eva prabhavapralayāv ubhau
parīkṣya saṃcared vidvān yathāvac chāstracakṣuṣā
21jñānendriyāṇīndriyārthān nopasarpanty atarṣulam
jñātaiś ca kāraṇair dehī na dehaṃ punar arhati