Book 12 Chapter 204
1gurur uvāca
1caturvidhāni bhūtāni sthāvarāṇi carāṇi ca
avyaktaprabhavāny āhur avyaktanidhanāni ca
avyaktanidhanaṃ vidyād avyaktātmātmakaṃ manaḥ
2yathāśvatthakaṇīkāyām antarbhūto mahādrumaḥ
niṣpanno dṛśyate vyaktam avyaktāt saṃbhavas tathā
3abhidravaty ayaskāntamayo niścetanāv ubhau
svabhāvahetujā bhāvā yadvad anyad apīdṛśam
4tadvad avyaktajā bhāvāḥ kartuḥ kāraṇalakṣaṇāḥ
acetanāś cetayituḥ kāraṇād abhisaṃhitāḥ
5na bhūḥ khaṃ dyaur na bhūtāni narṣayo na surāsurāḥ
nānyad āsīd ṛte jīvam āsedur na tu saṃhitam
6sarvanītyā sarvagataṃ manohetu salakṣaṇam
ajñānakarma nirdiṣṭam etat kāraṇalakṣaṇam
7tat kāraṇair hi saṃyuktaṃ kāryasaṃgrahakārakam
yenaitad vartate cakram anādinidhanaṃ mahat
8avyaktanābhaṃ vyaktāraṃ vikāraparimaṇḍalam
kṣetrajñādhiṣṭhitaṃ cakraṃ snigdhākṣaṃ vartate dhruvam
9snigdhatvāt tilavat sarvaṃ cakre 'smin pīḍyate jagat
tilapīḍair ivākramya bhogair ajñānasaṃbhavaiḥ
10karma tat kurute tarṣād ahaṃkāraparigraham
kāryakāraṇasaṃyoge sa hetur upapāditaḥ
11nātyeti kāraṇaṃ kāryaṃ na kāryaṃ kāraṇaṃ tathā
kāryāṇāṃ tūpakaraṇe kālo bhavati hetumān
12hetuyuktāḥ prakṛtayo vikārāś ca parasparam
anyonyam abhivartante puruṣādhiṣṭhitāḥ sadā
13sarajas tāmasair bhāvaiś cyuto hetubalānvitaḥ
kṣetrajñam evānuyāti pāṃsur vāterito yathā
na ca taiḥ spṛśyate bhāvo na te tena mahātmanā
14sarajasko 'rajaskaś ca sa vai vāyur yathā bhavet
tathaitad antaraṃ vidyāt kṣetrakṣetrajñayor budhaḥ
abhyāsāt sa tathā yukto na gacchet prakṛtiṃ punaḥ
15saṃdeham etam utpannam acchinad bhagavān ṛṣiḥ
tathā vārtāṃ samīkṣeta kṛtalakṣaṇasaṃmitām
16bījāny agnyupadagdhāni na rohanti yathā punaḥ
jñānadagdhais tathā kleśair nātmā saṃbadhyate punaḥ