Book 12 Chapter 203
1yudhiṣṭhira uvāca
1yogaṃ me paramaṃ tāta mokṣasya vada bhārata
tam ahaṃ tattvato jñātum icchāmi vadatāṃ vara
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
saṃvādaṃ mokṣasaṃyuktaṃ śiṣyasya guruṇā saha
3kaś cid brāhmaṇam āsīnam ācāryam ṛṣisattamam
śiṣyaḥ paramamedhāvī śreyorthī susamāhitaḥ
caraṇāv upasaṃgṛhya sthitaḥ prāñjalir abravīt
4upāsanāt prasanno 'si yadi vai bhagavan mama
saṃśayo me mahān kaś cit tan me vyākhyātum arhasi
5kutaś cāhaṃ kutaś ca tvaṃ tat samyag brūhi yat param
kathaṃ ca sarvabhūteṣu sameṣu dvijasattama
samyagvṛttā nivartante viparītāḥ kṣayodayāḥ
6vedeṣu cāpi yad vākyaṃ laukikaṃ vyāpakaṃ ca yat
etad vidvan yathātattvaṃ sarvaṃ vyākhyātum arhasi
7gurur uvāca
7śṛṇu śiṣya mahāprājña brahmaguhyam idaṃ param
adhyātmaṃ sarvabhūtānām āgamānāṃ ca yad vasu
8vāsudevaḥ sarvam idaṃ viśvasya brahmaṇo mukham
satyaṃ dānam atho yajñas titikṣā dama ārjavam
9puruṣaṃ sanātanaṃ viṣṇuṃ yat tad vedavido viduḥ
sargapralayakartāram avyaktaṃ brahma śāśvatam
tad idaṃ brahma vārṣṇeyam itihāsaṃ śṛṇuṣva me
10brāhmaṇo brāhmaṇaiḥ śrāvyo rājanyaḥ kṣatriyais tathā
māhātmyaṃ devadevasya viṣṇor amitatejasaḥ
arhas tvam asi kalyāṇa vārṣṇeyaṃ śṛṇu yat param
11kālacakram anādyantaṃ bhāvābhāvasvalakṣaṇam
trailokyaṃ sarvabhūteṣu cakravat parivartate
12yat tad akṣaram avyaktam amṛtaṃ brahma śāśvatam
vadanti puruṣavyāghraṃ keśavaṃ puruṣarṣabham
13pitṝn devān ṛṣīṃś caiva tathā vai yakṣadānavān
nāgāsuramanuṣyāṃś ca sṛjate paramo 'vyayaḥ
14tathaiva vedaśāstrāṇi lokadharmāṃś ca śāśvatān
pralaye prakṛtiṃ prāpya yugādau sṛjate prabhuḥ
15yathartuṣv ṛtuliṅgāni nānārūpāṇi paryaye
dṛśyante tāni tāny eva tathā brahmāharātriṣu
16atha yad yad yadā bhāvi kālayogād yugādiṣu
tat tad utpadyate jñānaṃ lokayātrāvidhānajam
17yugānte 'ntarhitān vedān setihāsān maharṣayaḥ
lebhire tapasā pūrvam anujñātāḥ svayaṃbhuvā
18vedavid veda bhagavān vedāṅgāni bṛhaspatiḥ
bhārgavo nītiśāstraṃ ca jagāda jagato hitam
19gāndharvaṃ nārado vedaṃ bharadvājo dhanurgraham
devarṣicaritaṃ gārgyaḥ kṛṣṇātreyaś cikitsitam
20nyāyatantrāṇy anekāni tais tair uktāni vādibhiḥ
hetvāgamasadācārair yad uktaṃ tad upāsyate
21anādyaṃ yat paraṃ brahma na devā narṣayo viduḥ
ekas tad veda bhagavān dhātā nārāyaṇaḥ prabhuḥ
22nārāyaṇād ṛṣigaṇās tathā mukhyāḥ surāsurāḥ
rājarṣayaḥ purāṇāś ca paramaṃ duḥkhabheṣajam
23puruṣādhiṣṭhitaṃ bhāvaṃ prakṛtiḥ sūyate sadā
hetuyuktam ataḥ sarvaṃ jagat saṃparivartate
24dīpād anye yathā dīpāḥ pravartante sahasraśaḥ
prakṛtiḥ sṛjate tadvad ānantyān nāpacīyate
25avyaktakarmajā buddhir ahaṃkāraṃ prasūyate
ākāśaṃ cāpy ahaṃkārād vāyur ākāśasaṃbhavaḥ
26vāyos tejas tataś cāpas tv adbhyo hi vasudhodgatā
mūlaprakṛtayo 'ṣṭau tā jagad etāsv avasthitam
27jñānendriyāṇy ataḥ pañca pañca karmendriyāṇy api
viṣayāḥ pañca caikaṃ ca vikāre ṣoḍaśaṃ manaḥ
28śrotraṃ tvak cakṣuṣī jihvā ghrāṇaṃ pañcendriyāṇy api
pādau pāyur upasthaś ca hastau vāk karmaṇām api
29śabdaḥ sparśo 'tha rūpaṃ ca raso gandhas tathaiva ca
vijñeyaṃ vyāpakaṃ cittaṃ teṣu sarvagataṃ manaḥ
30rasajñāne tu jihveyaṃ vyāhṛte vāk tathaiva ca
indriyair vividhair yuktaṃ sarvaṃ vyastaṃ manas tathā
31vidyāt tu ṣoḍaśaitāni daivatāni vibhāgaśaḥ
deheṣu jñānakartāram upāsīnam upāsate
32tadvat somaguṇā jihvā gandhas tu pṛthivīguṇaḥ
śrotraṃ śabdaguṇaṃ caiva cakṣur agner guṇas tathā
sparśaṃ vāyuguṇaṃ vidyāt sarvabhūteṣu sarvadā
33manaḥ sattvaguṇaṃ prāhuḥ sattvam avyaktajaṃ tathā
sarvabhūtātmabhūtasthaṃ tasmād budhyeta buddhimān
34ete bhāvā jagat sarvaṃ vahanti sacarācaram
śritā virajasaṃ devaṃ yam āhuḥ paramaṃ padam
35navadvāraṃ puraṃ puṇyam etair bhāvaiḥ samanvitam
vyāpya śete mahān ātmā tasmāt puruṣa ucyate
36ajaraḥ so 'maraś caiva vyaktāvyaktopadeśavān
vyāpakaḥ saguṇaḥ sūkṣmaḥ sarvabhūtaguṇāśrayaḥ
37yathā dīpaḥ prakāśātmā hrasvo vā yadi vā mahān
jñānātmānaṃ tathā vidyāt puruṣaṃ sarvajantuṣu
38so 'tra vedayate vedyaṃ sa śṛṇoti sa paśyati
kāraṇaṃ tasya deho 'yaṃ sa kartā sarvakarmaṇām
39agnir dārugato yadvad bhinne dārau na dṛśyate
tathaivātmā śarīrastho yogenaivātra dṛśyate
40nadīṣv āpo yathā yuktā yathā sūrye marīcayaḥ
saṃtanvānā yathā yānti tathā dehāḥ śarīriṇām
41svapnayoge yathaivātmā pañcendriyasamāgataḥ
deham utsṛjya vai yāti tathaivātropalabhyate
42karmaṇā vyāpyate pūrvaṃ karmaṇā copapadyate
karmaṇā nīyate 'nyatra svakṛtena balīyasā
43sa tu dehād yathā dehaṃ tyaktvānyaṃ pratipadyate
tathā taṃ saṃpravakṣyāmi bhūtagrāmaṃ svakarmajam