Book 12 Chapter 202
1yudhiṣṭhira uvāca
1pitāmaha mahāprājña yudhi satyaparākrama
śrotum icchāmi kārtsnyena kṛṣṇam avyayam īśvaram
2yac cāsya tejaḥ sumahad yac ca karma purātanam
tan me sarvaṃ yathātattvaṃ prabrūhi bharatarṣabha
3tiryagyonigataṃ rūpaṃ kathaṃ dhāritavān hariḥ
kena kāryavisargeṇa tan me brūhi pitāmaha
4bhīṣma uvāca
4purāhaṃ mṛgayāṃ yāto mārkaṇḍeyāśrame sthitaḥ
tatrāpaśyaṃ munigaṇān samāsīnān sahasraśaḥ
5tatas te madhuparkeṇa pūjāṃ cakrur atho mayi
pratigṛhya ca tāṃ pūjāṃ pratyanandam ṛṣīn aham
6kathaiṣā kathitā tatra kaśyapena maharṣiṇā
manaḥprahlādinīṃ divyāṃ tām ihaikamanāḥ śṛṇu
7purā dānavamukhyā hi krodhalobhasamanvitāḥ
balena mattāḥ śataśo narakādyā mahāsurāḥ
8tathaiva cānye bahavo dānavā yuddhadurmadāḥ
na sahante sma devānāṃ samṛddhiṃ tām anuttamām
9dānavair ardyamānās tu devā devarṣayas tathā
na śarma lebhire rājan viśamānās tatas tataḥ
10pṛthivīṃ cārtarūpāṃ te samapaśyan divaukasaḥ
dānavair abhisaṃkīrṇāṃ ghorarūpair mahābalaiḥ
bhārārtām apakṛṣṭāṃ ca duḥkhitāṃ saṃnimajjatīm
11athāditeyāḥ saṃtrastā brahmāṇam idam abruvan
kathaṃ śakyāmahe brahman dānavair upamardanam
12svayaṃbhūs tān uvācedaṃ nisṛṣṭo 'tra vidhir mayā
te vareṇābhisaṃmattā balena ca madena ca
13nāvabhotsyanti saṃmūḍhā viṣṇum avyaktadarśanam
varāharūpiṇaṃ devam adhṛṣyam amarair api
14eṣa vegena gatvā hi yatra te dānavādhamāḥ
antarbhūmigatā ghorā nivasanti sahasraśaḥ
śamayiṣyati śrutvā te jahṛṣuḥ surasattamāḥ
15tato viṣṇur mahātejā vārāhaṃ rūpam āśritaḥ
antarbhūmiṃ saṃpraviśya jagāma ditijān prati
16dṛṣṭvā ca sahitāḥ sarve daityāḥ sattvam amānuṣam
prasahya sahasā sarve saṃtasthuḥ kālamohitāḥ
17sarve ca samabhidrutya varāhaṃ jagṛhuḥ samam
saṃkruddhāś ca varāhaṃ taṃ vyakarṣanta samantataḥ
18dānavendrā mahākāyā mahāvīryā balocchritāḥ
nāśaknuvaṃś ca kiṃ cit te tasya kartuṃ tadā vibho
19tato 'gaman vismayaṃ te dānavendrā bhayāt tadā
saṃśayaṃ gatam ātmānaṃ menire ca sahasraśaḥ
20tato devādidevaḥ sa yogātmā yogasārathiḥ
yogam āsthāya bhagavāṃs tadā bharatasattama
21vinanāda mahānādaṃ kṣobhayan daityadānavān
saṃnāditā yena lokāḥ sarvāś caiva diśo daśa
22tena saṃnādaśabdena lokāḥ saṃkṣobham āgaman
saṃbhrāntāś ca diśaḥ sarvā devāḥ śakrapurogamāḥ
23nirviceṣṭaṃ jagac cāpi babhūvātibhṛśaṃ tadā
sthāvaraṃ jaṅgamaṃ caiva tena nādena mohitam
24tatas te dānavāḥ sarve tena śabdena bhīṣitāḥ
petur gatāsavaś caiva viṣṇutejovimohitāḥ
25rasātalagatāṃś caiva varāhas tridaśadviṣaḥ
khuraiḥ saṃdārayām āsa māṃsamedosthisaṃcayam
26nādena tena mahatā sanātana iti smṛtaḥ
padmanābho mahāyogī bhūtācāryaḥ sa bhūtarāṭ
27tato devagaṇāḥ sarve pitāmaham upābruvan
nādo 'yaṃ kīdṛśo deva nainaṃ vidma vayaṃ vibho
ko 'sau hi kasya vā nādo yena vihvalitaṃ jagat
28etasminn antare viṣṇur vārāhaṃ rūpam āsthitaḥ
udatiṣṭhan mahādevaḥ stūyamāno maharṣibhiḥ
29pitāmaha uvāca
29nihatya dānavapatīn mahāvarṣmā mahābalaḥ
eṣa devo mahāyogī bhūtātmā bhūtabhāvanaḥ
30sarvabhūteśvaro yogī yonir ātmā tathātmanaḥ
sthirībhavata kṛṣṇo 'yaṃ sarvapāpapraṇāśanaḥ
31kṛtvā karmātisādhv etad aśakyam amitaprabhaḥ
samāyātaḥ svam ātmānaṃ mahābhāgo mahādyutiḥ
padmanābho mahāyogī bhūtātmā bhūtabhāvanaḥ
32na saṃtāpo na bhīḥ kāryā śoko vā surasattamāḥ
vidhir eṣa prabhāvaś ca kālaḥ saṃkṣayakārakaḥ
lokān dhārayatānena nādo mukto mahātmanā
33sa eva hi mahābhāgaḥ sarvalokanamaskṛtaḥ
acyutaḥ puṇḍarīkākṣaḥ sarvabhūtasamudbhavaḥ