Book 12 Chapter 201
1yudhiṣṭhira uvāca
1ke pūrvam āsan patayaḥ prajānāṃ bharatarṣabha
ke carṣayo mahābhāgā dikṣu pratyekaśaḥ smṛtāḥ
2bhīṣma uvāca
2śrūyatāṃ bharataśreṣṭha yan mā tvaṃ paripṛcchasi
prajānāṃ patayo ye sma dikṣu pratyekaśaḥ smṛtāḥ
3ekaḥ svayaṃbhūr bhagavān ādyo brahmā sanātanaḥ
brahmaṇaḥ sapta putrā vai mahātmānaḥ svayaṃbhuvaḥ
4marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ
vasiṣṭhaś ca mahābhāgaḥ sadṛśā vai svayaṃbhuvā
5sapta brahmāṇa ity eṣa purāṇe niścayo gataḥ
ata ūrdhvaṃ pravakṣyāmi sarvān eva prajāpatīn
6atrivaṃśasamutpanno brahmayoniḥ sanātanaḥ
prācīnabarhir bhagavāṃs tasmāt prācetaso daśa
7daśānāṃ tanayas tv eko dakṣo nāma prajāpatiḥ
tasya dve nāmanī loke dakṣaḥ ka iti cocyate
8marīceḥ kaśyapaḥ putras tasya dve nāmanī śrute
ariṣṭanemir ity ekaṃ kaśyapety aparaṃ viduḥ
9aṅgaś caivaurasaḥ śrīmān rājā bhaumaś ca vīryavān
sahasraṃ yaś ca divyānāṃ yugānāṃ paryupāsitā
10aryamā caiva bhagavān ye cānye tanayā vibho
ete pradeśāḥ kathitā bhuvanānāṃ prabhāvanāḥ
11śaśabindoś ca bhāryāṇāṃ sahasrāṇi daśācyuta
ekaikasyāṃ sahasraṃ tu tanayānām abhūt tadā
12evaṃ śatasahasrāṇāṃ śataṃ tasya mahātmanaḥ
putrāṇāṃ na ca te kaṃ cid icchanty anyaṃ prajāpatim
13prajām ācakṣate viprāḥ paurāṇīṃ śāśabindavīm
sa vṛṣṇivaṃśaprabhavo mahān vaṃśaḥ prajāpateḥ
14ete prajānāṃ patayaḥ samuddiṣṭā yaśasvinaḥ
ataḥ paraṃ pravakṣyāmi devāṃs tribhuvaneśvarān
15bhago 'ṃśaś cāryamā caiva mitro 'tha varuṇas tathā
savitā caiva dhātā ca vivasvāṃś ca mahābalaḥ
16pūṣā tvaṣṭā tathaivendro dvādaśo viṣṇur ucyate
ta ete dvādaśādityāḥ kaśyapasyātmasaṃbhavāḥ
17nāsatyaś caiva dasraś ca smṛtau dvāv aśvināv api
mārtāṇḍasyātmajāv etāv aṣṭamasya prajāpateḥ
18tvaṣṭuś caivātmajaḥ śrīmān viśvarūpo mahāyaśāḥ
ajaikapād ahirbudhnyo virūpākṣo 'tha raivataḥ
19haraś ca bahurūpaś ca tryambakaś ca sureśvaraḥ
sāvitraś ca jayantaś ca pinākī cāparājitaḥ
pūrvam eva mahābhāgā vasavo 'ṣṭau prakīrtitāḥ
20eta evaṃvidhā devā manor eva prajāpateḥ
te ca pūrve surāś ceti dvividhāḥ pitaraḥ smṛtāḥ
21śīlarūparatās tv anye tathānye siddhasādhyayoḥ
ṛbhavo marutaś caiva devānāṃ coditā gaṇāḥ
22evam ete samāmnātā viśvedevās tathāśvinau
ādityāḥ kṣatriyās teṣāṃ viśas tu marutas tathā
23aśvinau tu matau śūdrau tapasy ugre samāhitau
smṛtās tv aṅgiraso devā brāhmaṇā iti niścayaḥ
ity etat sarvadevānāṃ cāturvarṇyaṃ prakīrtitam
24etān vai prātar utthāya devān yas tu prakīrtayet
svajād anyakṛtāc caiva sarvapāpāt pramucyate
25yavakrīto 'tha raibhyaś ca arvāvasuparāvasū
auśijaś caiva kakṣīvān nalaś cāṅgirasaḥ sutāḥ
26ṛṣer medhātitheḥ putraḥ kaṇvo barhiṣadas tathā
trailokyabhāvanās tāta prācyāṃ saptarṣayas tathā
27unmuco vimucaś caiva svastyātreyaś ca vīryavān
pramucaś cedhmavāhaś ca bhagavāṃś ca dṛḍhavrataḥ
28mitrāvaruṇayoḥ putras tathāgastyaḥ pratāpavān
ete brahmarṣayo nityam āśritā dakṣiṇāṃ diśam
29ruṣadguḥ kavaṣo dhaumyaḥ parivyādhaś ca vīryavān
ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ
30atreḥ putraś ca bhagavāṃs tathā sārasvataḥ prabhuḥ
ete nava mahātmānaḥ paścimām āśritā diśam
31ātreyaś ca vasiṣṭhaś ca kaśyapaś ca mahān ṛṣiḥ
gautamaḥ sabharadvājo viśvāmitro 'tha kauśikaḥ
32tathaiva putro bhagavān ṛcīkasya mahātmanaḥ
jamadagniś ca saptaite udīcīṃ diśam āśritāḥ
33ete pratidiśaṃ sarve kīrtitās tigmatejasaḥ
sākṣibhūtā mahātmāno bhuvanānāṃ prabhāvanāḥ
34evam ete mahātmānaḥ sthitāḥ pratyekaśo diśaḥ
eteṣāṃ kīrtanaṃ kṛtvā sarvapāpaiḥ pramucyate
35yasyāṃ yasyāṃ diśi hy ete tāṃ diśaṃ śaraṇaṃ gataḥ
mucyate sarvapāpebhyaḥ svastimāṃś ca gṛhān vrajet