Book 12 Chapter 196
1manur uvāca
1yad indriyais tūpakṛtān purastāt; prāptān guṇān saṃsmarate cirāya
teṣv indriyeṣūpahateṣu paścāt; sa buddhirūpaḥ paramaḥ svabhāvaḥ
2yathendriyārthān yugapat samastān; nāvekṣate kṛtsnam atulyakālam
yathābalaṃ saṃcarate sa vidvāṃs; tasmāt sa ekaḥ paramaḥ śarīrī
3rajas tamaḥ sattvam atho tṛtīyaṃ; gacchaty asau jñānaguṇān virūpān
tathendriyāṇy āviśate śarīrī; hutāśanaṃ vāyur ivendhanastham
4na cakṣuṣā paśyati rūpam ātmano; na paśyati sparśam indriyendriyam
na śrotraliṅgaṃ śravaṇe nidarśanaṃ; tathāgataṃ paśyati tad vinaśyati
5śrotrādīni na paśyanti svaṃ svam ātmānam ātmanā
sarvajñaḥ sarvadarśī ca kṣetrajñas tāni paśyati
6yathā himavataḥ pārśvaṃ pṛṣṭhaṃ candramaso yathā
na dṛṣṭapūrvaṃ manujair na ca tan nāsti tāvatā
7tadvad bhūteṣu bhūtātmā sūkṣmo jñānātmavān asau
adṛṣṭapūrvaś cakṣurbhyāṃ na cāsau nāsti tāvatā
8paśyann api yathā lakṣma jagat some na vindati
evam asti na vety etan na ca tan na parāyaṇam
9rūpavantam arūpatvād udayāstamaye budhāḥ
dhiyā samanupaśyanti tadgatāḥ savitur gatim
10tathā buddhipradīpena dūrasthaṃ suvipaścitaḥ
pratyāsannaṃ ninīṣanti jñeyaṃ jñānābhisaṃhitam
11na hi khalv anupāyena kaś cid artho 'bhisidhyati
sūtrajālair yathā matsyān badhnanti jalajīvinaḥ
12mṛgair mṛgāṇāṃ grahaṇaṃ pakṣiṇāṃ pakṣibhir yathā
gajānāṃ ca gajair evaṃ jñeyaṃ jñānena gṛhyate
13ahir eva hy aheḥ pādān paśyatīti nidarśanam
tadvan mūrtiṣu mūrtiṣṭhaṃ jñeyaṃ jñānena paśyati
14notsahante yathā vettum indriyair indriyāṇy api
tathaiveha parā buddhiḥ paraṃ buddhyā na paśyati
15yathā candro hy amāvāsyām aliṅgatvān na dṛśyate
na ca nāśo 'sya bhavati tathā viddhi śarīriṇam
16kṣīṇakośo hy amāvāsyāṃ candramā na prakāśate
tadvan mūrtiviyuktaḥ sañ śarīrī nopalabhyate
17yathā kośāntaraṃ prāpya candramā bhrājate punaḥ
tadval liṅgāntaraṃ prāpya śarīrī bhrājate punaḥ
18janmavṛddhikṣayaś cāsya pratyakṣeṇopalabhyate
sā tu candramaso vyaktir na tu tasya śarīriṇaḥ
19utpattivṛddhivyayato yathā sa iti gṛhyate
candra eva tv amāvāsyāṃ tathā bhavati mūrtimān
20nābhisarpad vimuñcad vā śaśinaṃ dṛśyate tamaḥ
visṛjaṃś copasarpaṃś ca tadvat paśya śarīriṇam
21yathā candrārkasaṃyuktaṃ tamas tad upalabhyate
tadvac charīrasaṃyuktaḥ śarīrīty upalabhyate
22yathā candrārkanirmuktaḥ sa rāhur nopalabhyate
tadvac charīranirmuktaḥ śarīrī nopalabhyate
23yathā candro hy amāvāsyāṃ nakṣatrair yujyate gataḥ
tadvac charīranirmuktaḥ phalair yujyati karmaṇaḥ