Book 12 Chapter 195
1manur uvāca
1akṣarāt khaṃ tato vāyur vāyor jyotis tato jalam
jalāt prasūtā jagatī jagatyāṃ jāyate jagat
2ime śarīrair jalam eva gatvā; jalāc ca tejaḥ pavano 'ntarikṣam
khād vai nivartanti nabhāvinas te; ye bhāvinas te param āpnuvanti
3 noṣṇaṃ na śītaṃ mṛdu nāpi tīkṣṇaṃ; nāmlaṃ kaṣāyaṃ madhuraṃ na tiktam
na śabdavan nāpi ca gandhavat tan; na rūpavat tat paramasvabhāvam
4 sparśaṃ tanur veda rasaṃ tu jihvā; ghrāṇaṃ ca gandhāñ śravaṇe ca śabdān
rūpāṇi cakṣur na ca tatparaṃ yad; gṛhṇanty anadhyātmavido manuṣyāḥ
5nivartayitvā rasanaṃ rasebhyo; ghrāṇaṃ ca gandhāc chravaṇe ca śabdāt
sparśāt tanuṃ rūpaguṇāt tu cakṣus; tataḥ paraṃ paśyati svaṃ svabhāvam
6yato gṛhītvā hi karoti yac ca; yasmiṃś ca tām ārabhate pravṛttim
yasmiṃś ca yad yena ca yaś ca kartā; tatkāraṇaṃ taṃ samupāyam āhuḥ
7yac cābhibhūḥ sādhakaṃ vyāpakaṃ ca; yan mantravac chaṃsyate caiva loke
yaḥ sarvahetuḥ paramārthakārī; tat kāraṇaṃ kāryam ato yad anyat
8yathā ca kaś cit sukṛtair manuṣyaḥ; śubhāśubhaṃ prāpnute 'thāvirodhāt
evaṃ śarīreṣu śubhāśubheṣu; svakarmajair jñānam idaṃ nibaddham
9yathā pradīpaḥ purataḥ pradīptaḥ; prakāśam anyasya karoti dīpyan
tatheha pañcendriyadīpavṛkṣā; jñānapradīptāḥ paravanta eva
10yathā hi rājño bahavo hy amātyāḥ; pṛthak pramānaṃ pravadanti yuktāḥ
tadvac charīreṣu bhavanti pañca; jñānaikadeśaḥ paramaḥ sa tebhyaḥ
11yathārciṣo 'gneḥ pavanasya vegā; marīcayo 'rkasya nadīṣu cāpaḥ
gacchanti cāyānti ca tanyamānās; tadvac charīrāṇi śarīriṇāṃ tu
12 yathā ca kaś cit paraśuṃ gṛhītvā; dhūmaṃ na paśyej jvalanaṃ ca kāṣṭhe
tadvac charīrodarapāṇipādaṃ; chittvā na paśyanti tato yad anyat
13tāny eva kāṣṭhāni yathā vimathya; dhūmaṃ ca paśyej jvalanaṃ ca yogāt
tadvat subuddhiḥ samam indriyatvād; budhaḥ paraṃ paśyati svaṃ svabhāvam
14yathātmano 'ṅgaṃ patitaṃ pṛthivyāṃ; svapnāntare paśyati cātmano 'nyat
śrotrādiyuktaḥ sumanāḥ subuddhir; liṅgāt tathā gacchati liṅgam anyat
15utpattivṛddhikṣayasaṃnipātair; na yujyate 'sau paramaḥ śarīrī
anena liṅgena tu liṅgam anyad; gacchaty adṛṣṭaḥ pratisaṃdhiyogāt
16na cakṣuṣā paśyati rūpam ātmano; na cāpi saṃsparśam upaiti kiṃ cit
na cāpi taiḥ sādhayate 'tha kāryaṃ; te taṃ na paśyanti sa paśyate tān
17yathā pradīpe jvalato 'nalasya; saṃtāpajaṃ rūpam upaiti kiṃ cit
na cāntaraṃ rūpaguṇaṃ bibharti; tathaiva tad dṛśyate rūpam asya
18yathā manuṣyaḥ parimucya kāyam; adṛśyam anyad viśate śarīram
visṛjya bhūteṣu mahatsu dehaṃ; tadāśrayaṃ caiva bibharti rūpam
19khaṃ vāyum agniṃ salilaṃ tathorvīṃ; samantato 'bhyāviśate śarīrī
nānāśrayāḥ karmasu vartamānāḥ; śrotrādayaḥ pañca guṇāñ śrayante
20śrotraṃ khato ghrāṇam atho pṛthivyās; tejomayaṃ rūpam atho vipākaḥ
jalāśrayaḥ sveda ukto rasaś ca; vāyvātmakaḥ sparśakṛto guṇaś ca
21mahatsu bhūteṣu vasanti pañca; pañcendriyārthāś ca tathendriyeṣu
sarvāṇi caitāni manonugāni; buddhiṃ mano 'nveti manaḥ svabhāvam
22śubhāśubhaṃ karma kṛtaṃ yad asya; tad eva pratyādadate svadehe
mano 'nuvartanti parāvarāṇi; jalaukasaḥ srota ivānukūlam
23calaṃ yathā dṛṣṭipathaṃ paraiti; sūkṣmaṃ mahad rūpam ivābhipāti
svarūpam ālocayate ca rūpaṃ; paraṃ tathā buddhipathaṃ paraiti