Book 12 Chapter 192
1yudhiṣṭhira uvāca
1kālamṛtyuyamānāṃ ca brāhmaṇasya ca sattama
vivādo vyāhṛtaḥ pūrvaṃ tad bhavān vaktum arhati
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
ikṣvākoḥ sūryaputrasya yad vṛttaṃ brāhmaṇasya ca
3kālasya mṛtyoś ca tathā yad vṛttaṃ tan nibodha me
yathā sa teṣāṃ saṃvādo yasmin sthāne 'pi cābhavat
4brāhmaṇo jāpakaḥ kaś cid dharmavṛtto mahāyaśāḥ
ṣaḍaṅgavin mahāprājñaḥ paippalādiḥ sa kauśikaḥ
5tasyāparokṣaṃ vijñānaṃ ṣaḍaṅgeṣu tathaiva ca
vedeṣu caiva niṣṇāto himavatpādasaṃśrayaḥ
6so 'ntyaṃ brāhmaṃ tapas tepe saṃhitāṃ saṃyato japan
tasya varṣasahasraṃ tu niyamena tathā gatam
7sa devyā darśitaḥ sākṣāt prītāsmīti tadā kila
japyam āvartayaṃs tūṣṇīṃ na ca tāṃ kiṃ cid abravīt
8tasyānukampayā devī prītā samabhavat tadā
vedamātā tatas tasya taj japyaṃ samapūjayat
9samāptajapyas tūtthāya śirasā pādayos tathā
papāta devyā dharmātmā vacanaṃ cedam abravīt
10diṣṭyā devi prasannā tvaṃ darśanaṃ cāgatā mama
yadi vāpi prasannāsi japye me ramatāṃ manaḥ
11sāvitry uvāca
11kiṃ prārthayasi viprarṣe kiṃ ceṣṭaṃ karavāṇi te
prabrūhi japatāṃ śreṣṭha sarvaṃ tat te bhaviṣyati
12bhīṣma uvāca
12ity uktaḥ sa tadā devyā vipraḥ provāca dharmavit
japyaṃ prati mameccheyaṃ vardhatv iti punaḥ punaḥ
13manasaś ca samādhir me vardhetāhar ahaḥ śubhe
tat tatheti tato devī madhuraṃ pratyabhāṣata
14idaṃ caivāparaṃ prāha devī tatpriyakāmyayā
nirayaṃ naiva yātāsi yatra yātā dvijarṣabhāḥ
15yāsyasi brahmaṇaḥ sthānam animittam aninditam
sādhaye bhavitā caitad yat tvayāham ihārthitā
16niyato japa caikāgro dharmas tvāṃ samupaiṣyati
kālo mṛtyur yamaś caiva samāyāsyanti te 'ntikam
bhavitā ca vivādo 'tra tava teṣāṃ ca dharmataḥ
17evam uktvā bhagavatī jagāma bhavanaṃ svakam
brāhmaṇo 'pi japann āste divyaṃ varṣaśataṃ tadā
18samāpte niyame tasminn atha viprasya dhīmataḥ
sākṣāt prītas tadā dharmo darśayām āsa taṃ dvijam
19dharma uvāca
19dvijāte paśya māṃ dharmam ahaṃ tvāṃ draṣṭum āgataḥ
japyasya ca phalaṃ yat te saṃprāptaṃ tac ca me śṛṇu
20jitā lokās tvayā sarve ye divyā ye ca mānuṣāḥ
devānāṃ nirayān sādho sarvān utkramya yāsyasi
21prāṇatyāgaṃ kuru mune gaccha lokān yathepsitān
tyaktvātmanaḥ śarīraṃ ca tato lokān avāpsyasi
22brāhmaṇa uvāca
22kṛtaṃ lokair hi me dharma gaccha ca tvaṃ yathāsukham
bahuduḥkhasukhaṃ dehaṃ notsṛjeyam ahaṃ vibho
23dharma uvāca
23avaśyaṃ bhoḥ śarīraṃ te tyaktavyaṃ munipuṃgava
svarga ārohyatāṃ vipra kiṃ vā te rocate 'nagha
24brāhmaṇa uvāca
24na rocaye svargavāsaṃ vinā dehād ahaṃ vibho
gaccha dharma na me śraddhā svargaṃ gantuṃ vinātmanā
25dharma uvāca
25alaṃ dehe manaḥ kṛtvā tyaktvā dehaṃ sukhī bhava
gaccha lokān arajaso yatra gatvā na śocasi
26brāhmaṇa uvāca
26rame japan mahābhāga kṛtaṃ lokaiḥ sanātanaiḥ
saśarīreṇa gantavyo mayā svargo na vā vibho
27dharma uvāca
27yadi tvaṃ necchasi tyaktuṃ śarīraṃ paśya vai dvija
eṣa kālas tathā mṛtyur yamaś ca tvām upāgatāḥ
28bhīṣma uvāca
28atha vaivasvataḥ kālo mṛtyuś ca tritayaṃ vibho
brāhmaṇaṃ taṃ mahābhāgam upāgamyedam abruvan
29tapaso 'sya sutaptasya tathā sucaritasya ca
phalaprāptis tava śreṣṭhā yamo 'haṃ tvām upabruve
30yathāvad asya japyasya phalaṃ prāptas tvam uttamam
kālas te svargam āroḍhuṃ kālo 'haṃ tvām upāgataḥ
31mṛtyuṃ mā viddhi dharmajña rūpiṇaṃ svayam āgatam
kālena coditaṃ vipra tvām ito netum adya vai
32brāhmaṇa uvāca
32svāgataṃ sūryaputrāya kālāya ca mahātmane
mṛtyave cātha dharmāya kiṃ kāryaṃ karavāṇi vaḥ
33bhīṣma uvāca
33arghyaṃ pādyaṃ ca dattvā sa tebhyas tatra samāgame
abravīt paramaprītaḥ svaśaktyā kiṃ karomi vaḥ
34tasminn evātha kāle tu tīrthayātrām upāgataḥ
ikṣvākur agamat tatra sametā yatra te vibho
35sarvān eva tu rājarṣiḥ saṃpūjyābhipraṇamya ca
kuśalapraśnam akarot sarveṣāṃ rājasattamaḥ
36tasmai so 'thāsanaṃ dattvā pādyam arghyaṃ tathaiva ca
abravīd brāhmaṇo vākyaṃ kṛtvā kuśalasaṃvidam
37svāgataṃ te mahārāja brūhi yad yad ihecchasi
svaśaktyā kiṃ karomīha tad bhavān prabravītu me
38rājovāca
38rājāhaṃ brāhmaṇaś ca tvaṃ yadi ṣaṭkarmasaṃsthitaḥ
dadāmi vasu kiṃ cit te prārthitaṃ tad vadasva me
39brāhmaṇa uvāca
39dvividhā brāhmaṇā rājan dharmaś ca dvividhaḥ smṛtaḥ
pravṛttaś ca nivṛttaś ca nivṛtto 'smi pratigrahāt
40tebhyaḥ prayaccha dānāni ye pravṛttā narādhipa
ahaṃ na pratigṛhṇāmi kim iṣṭaṃ kiṃ dadāni te
brūhi tvaṃ nṛpatiśreṣṭha tapasā sādhayāmi kim
41rājovāca
41kṣatriyo 'haṃ na jānāmi dehīti vacanaṃ kva cit
prayaccha yuddham ity evaṃ vādinaḥ smo dvijottama
42brāhmaṇa uvāca
42tuṣyasi tvaṃ svadharmeṇa tathā tuṣṭā vayaṃ nṛpa
anyonyasyottaraṃ nāsti yad iṣṭaṃ tat samācara
43rājovāca
43svaśaktyāhaṃ dadānīti tvayā pūrvaṃ prabhāṣitam
yāce tvāṃ dīyatāṃ mahyaṃ japyasyāsya phalaṃ dvija
44brāhmaṇa uvāca
44yuddhaṃ mama sadā vāṇī yācatīti vikatthase
na ca yuddhaṃ mayā sārdhaṃ kimarthaṃ yācase punaḥ
45rājovāca
45vāgvajrā brāhmaṇāḥ proktāḥ kṣatriyā bāhujīvinaḥ
vāgyuddhaṃ tad idaṃ tīvraṃ mama vipra tvayā saha
46brāhmaṇa uvāca
46saivādyāpi pratijñā me svaśaktyā kiṃ pradīyatām
brūhi dāsyāmi rājendra vibhave sati māciram
47rājovāca
47yat tad varṣaśataṃ pūrṇaṃ japyaṃ vai japatā tvayā
phalaṃ prāptaṃ tat prayaccha mama ditsur bhavān yadi
48brāhmaṇa uvāca
48paramaṃ gṛhyatāṃ tasya phalaṃ yaj japitaṃ mayā
ardhaṃ tvam avicāreṇa phalaṃ tasya samāpnuhi
49atha vā sarvam eveha japyakaṃ māmakaṃ phalam
rājan prāpnuhi kāmaṃ tvaṃ yadi sarvam ihecchasi
50rājovāca
50kṛtaṃ sarveṇa bhadraṃ te japyaṃ yad yācitaṃ mayā
svasti te 'stu gamiṣyāmi kiṃ ca tasya phalaṃ vada
51brāhmaṇa uvāca
51phalaprāptiṃ na jānāmi dattaṃ yaj japitaṃ mayā
ayaṃ dharmaś ca kālaś ca yamo mṛtyuś ca sākṣiṇaḥ
52rājovāca
52ajñātam asya dharmasya phalaṃ me kiṃ kariṣyati
prāpnotu tat phalaṃ vipro nāham icche sasaṃśayam
53brāhmaṇa uvāca
53nādade 'paravaktavyaṃ dattaṃ vācā phalaṃ mayā
vākyaṃ pramāṇaṃ rājarṣe mamāpi tava caiva hi
54nābhisaṃdhir mayā japye kṛtapūrvaḥ kathaṃ cana
japyasya rājaśārdūla kathaṃ jñāsyāmy ahaṃ phalam
55dadasveti tvayā coktaṃ dadāmīti tathā mayā
na vācaṃ dūṣayiṣyāmi satyaṃ rakṣa sthiro bhava
56athaivaṃ vadato me 'dya vacanaṃ na kariṣyasi
mahān adharmo bhavitā tava rājan mṛṣākṛtaḥ
57na yuktaṃ tu mṛṣā vāṇī tvayā vaktum ariṃdama
tathā mayāpy abhyadhikaṃ mṛṣā vaktuṃ na śakyate
58saṃśrutaṃ ca mayā pūrvaṃ dadānīty avicāritam
tad gṛhṇīṣvāvicāreṇa yadi satye sthito bhavān
59ihāgamya hi māṃ rājañ jāpyaṃ phalam ayācithāḥ
tan mannisṛṣṭaṃ gṛhṇīṣva bhava satye sthiro 'pi ca
60nāyaṃ loko 'sti na paro na ca pūrvān sa tārayet
kuta evāvarān rājan mṛṣāvādaparāyaṇaḥ
61na yajñādhyayane dānaṃ niyamās tārayanti hi
tathā satyaṃ pare loke yathā vai puruṣarṣabha
62tapāṃsi yāni cīrṇāni cariṣyasi ca yat tapaḥ
samāḥ śataiḥ sahasraiś ca tat satyān na viśiṣyate
63satyam ekākṣaraṃ brahma satyam ekākṣaraṃ tapaḥ
satyam ekākṣaro yajñaḥ satyam ekākṣaraṃ śrutam
64satyaṃ vedeṣu jāgarti phalaṃ satye paraṃ smṛtam
satyād dharmo damaś caiva sarvaṃ satye pratiṣṭhitam
65satyaṃ vedās tathāṅgāni satyaṃ yajñas tathā vidhiḥ
vratacaryās tathā satyam oṃkāraḥ satyam eva ca
66prāṇināṃ jananaṃ satyaṃ satyaṃ saṃtatir eva ca
satyena vāyur abhyeti satyena tapate raviḥ
67satyena cāgnir dahati svargaḥ satye pratiṣṭhitaḥ
satyaṃ yajñas tapo vedāḥ stobhā mantrāḥ sarasvatī
68tulām āropito dharmaḥ satyaṃ caiveti naḥ śrutam
samāṃ kakṣāṃ dhārayato yataḥ satyaṃ tato 'dhikam
69yato dharmas tataḥ satyaṃ sarvaṃ satyena vardhate
kimartham anṛtaṃ karma kartuṃ rājaṃs tvam icchasi
70satye kuru sthiraṃ bhāvaṃ mā rājann anṛtaṃ kṛthāḥ
kasmāt tvam anṛtaṃ vākyaṃ dehīti kuruṣe 'śubham
71yadi japyaphalaṃ dattaṃ mayā neṣiṣyase nṛpa
svadharmebhyaḥ paribhraṣṭo lokān anucariṣyasi
72saṃśrutya yo na ditseta yācitvā yaś ca necchati
ubhāv ānṛtikāv etau na mṛṣā kartum arhasi
73rājovāca
73yoddhavyaṃ rakṣitavyaṃ ca kṣatradharmaḥ kila dvija
dātāraḥ kṣatriyāḥ proktā gṛhṇīyāṃ bhavataḥ katham
74brāhmaṇa uvāca
74na chandayāmi te rājan nāpi te gṛham āvrajam
ihāgamya tu yācitvā na gṛhṇīṣe punaḥ katham
75dharma uvāca
75avivādo 'stu yuvayor vittaṃ māṃ dharmam āgatam
dvijo dānaphalair yukto rājā satyaphalena ca
76svarga uvāca
76svargaṃ māṃ viddhi rājendra rūpiṇaṃ svayam āgatam
avivādo 'stu yuvayor ubhau tulyaphalau yuvām
77rājovāca
77kṛtaṃ svargeṇa me kāryaṃ gaccha svarga yathāsukham
vipro yadīcchate dātuṃ pratīcchatu ca me dhanam
78brāhmaṇa uvāca
78bālye yadi syād ajñānān mayā hastaḥ prasāritaḥ
nivṛttilakṣaṇaṃ dharmam upāse saṃhitāṃ japan
79nivṛttaṃ māṃ ciraṃ rājan vipraṃ lobhayase katham
svena kāryaṃ kariṣyāmi tvatto necche phalaṃ nṛpa
tapaḥsvādhyāyaśīlo 'haṃ nivṛttaś ca pratigrahāt
80rājovāca
80yadi vipra nisṛṣṭaṃ te japyasya phalam uttamam
āvayor yat phalaṃ kiṃ cit sahitaṃ nau tad astv iha
81dvijāḥ pratigrahe yuktā dātāro rājavaṃśajāḥ
yadi dharmaḥ śruto vipra sahaiva phalam astu nau
82mā vā bhūt sahabhojyaṃ nau madīyaṃ phalam āpnuhi
pratīccha matkṛtaṃ dharmaṃ yadi te mayy anugrahaḥ
83bhīṣma uvāca
83tato vikṛtaceṣṭau dvau puruṣau samupasthitau
gṛhītvānyonyam āveṣṭya kucelāv ūcatur vacaḥ
84na me dhārayasīty eko dhārayāmīti cāparaḥ
ihāsti nau vivādo 'yam ayaṃ rājānuśāsakaḥ
85satyaṃ bravīmy aham idaṃ na me dhārayate bhavān
anṛtaṃ vadasīha tvam ṛṇaṃ te dhārayāmy aham
86tāv ubhau bhṛśasaṃtaptau rājānam idam ūcatuḥ
parīkṣyatāṃ yathā syāva nāvām iha vigarhitau
87virūpa uvāca
87dhārayāmi naravyāghra vikṛtasyeha goḥ phalam
dadataś ca na gṛhṇāti vikṛto me mahīpate
88vikṛta uvāca
88na me dhārayate kiṃ cid virūpo 'yaṃ narādhipa
mithyā bravīty ayaṃ hi tvā mithyābhāsaṃ narādhipa
89rājovāca
89virūpa kiṃ dhārayate bhavān asya vadasva me
śrutvā tathā kariṣyāmīty evaṃ me dhīyate matiḥ
90virūpa uvāca
90śṛṇuṣvāvahito rājan yathaitad dhārayāmy aham
vikṛtasyāsya rājarṣe nikhilena nararṣabha
91anena dharmaprāptyarthaṃ śubhā dattā purānagha
dhenur viprāya rājarṣe tapaḥsvādhyāyaśīline
92tasyāś cāyaṃ mayā rājan phalam abhyetya yācitaḥ
vikṛtena ca me dattaṃ viśūddhenāntarātmanā
93tato me sukṛtaṃ karma kṛtam ātmaviśuddhaye
gāvau hi kapile krītvā vatsale bahudohane
94te coñchavṛttaye rājan mayā samapavarjite
yathāvidhi yathāśraddhaṃ tad asyāhaṃ punaḥ prabho
95ihādya vai gṛhītvā tat prayacche dviguṇaṃ phalam
ekasyāḥ puruṣavyāghra kaḥ śuddhaḥ ko 'tra doṣavān
96evaṃ vivadamānau svas tvām ihābhyāgatau nṛpa
kuru dharmam adharmaṃ vā vinaye nau samādhaya
97yadi necchati me dānaṃ yathā dattam anena vai
bhavān atra sthiro bhūtvā mārge sthāpayatu prabhuḥ
98rājovāca
98dīyamānaṃ na gṛhṇāsi ṛṇaṃ kasmāt tvam adya vai
yathaiva te 'bhyanujñātaṃ tathā gṛhṇīṣva māciram
99vikṛta uvāca
99dīyatām ity anenoktaṃ dadānīti tathā mayā
nāyaṃ me dhārayaty atra gamyatāṃ yatra vāñchati
100rājovāca
100dadato 'sya na gṛhṇāsi viṣamaṃ pratibhāti me
daṇḍyo hi tvaṃ mama mato nāsty atra khalu saṃśayaḥ
101vikṛta uvāca
101mayāsya dattaṃ rājarṣe gṛhṇīyāṃ tat kathaṃ punaḥ
kāmam atrāparādho me daṇḍyam ājñāpaya prabho
102virūpa uvāca
102dīyamānaṃ yadi mayā neṣiṣyasi kathaṃ cana
niyaṃsyati tvā nṛpatir ayaṃ dharmānuśāsakaḥ
103vikṛta uvāca
103svaṃ mayā yāciteneha dattaṃ katham ihādya tat
gṛhṇīyāṃ gacchatu bhavān abhyanujñāṃ dadāni te
104brāhmaṇa uvāca
104śrutam etat tvayā rājann anayoḥ kathitaṃ dvayoḥ
pratijñātaṃ mayā yat te tad gṛhāṇāvicāritam
105rājovāca
105prastutaṃ sumahat kāryam āvayor gahvaraṃ yathā
jāpakasya dṛḍhīkāraḥ katham etad bhaviṣyati
106yadi tāvan na gṛhṇāmi brāhmaṇenāpavarjitam
kathaṃ na lipyeyam ahaṃ doṣeṇa mahatādya vai
107bhīṣma uvāca
107tau covāca sa rājarṣiḥ kṛtakāryau gamiṣyathaḥ
nedānīṃ mām ihāsādya rājadharmo bhaven mṛṣā
108svadharmaḥ paripālyaś ca rājñām eṣa viniścayaḥ
vipradharmaś ca sugurur mām anātmānam āviśat
109brāhmaṇa uvāca
109gṛhāṇa dhāraye 'haṃ te yācitaṃ te śrutaṃ mayā
na ced grahīṣyase rājañ śapiṣye tvāṃ na saṃśayaḥ
110rājovāca
110dhig rājadharmaṃ yasyāyaṃ kāryasyeha viniścayaḥ
ityarthaṃ me grahītavyaṃ kathaṃ tulyaṃ bhaved iti
111eṣa pāṇir apūrvaṃ bho nikṣepārthaṃ prasāritaḥ
yan me dhārayase vipra tad idānīṃ pradīyatām
112brāhmaṇa uvāca
112saṃhitāṃ japatā yāvān mayā kaś cid guṇaḥ kṛtaḥ
tat sarvaṃ pratigṛhṇīṣva yadi kiṃ cid ihāsti me
113rājovāca
113jalam etan nipatitaṃ mama pāṇau dvijottama
samam astu sahaivāstu pratigṛhṇātu vai bhavān
114virūpa uvāca
114kāmakrodhau viddhi nau tvam āvābhyāṃ kārito bhavān
sameti ca yad uktaṃ te samā lokās tavāsya ca
115nāyaṃ dhārayate kiṃ cij jijñāsā tvatkṛte kṛtā
kālo dharmas tathā mṛtyuḥ kāmakrodhau tathā yuvām
116sarvam anyonyanikaṣe nighṛṣṭaṃ paśyatas tava
gaccha lokāñ jitān svena karmaṇā yatra vāñchasi
117bhīṣma uvāca
117jāpakānāṃ phalāvāptir mayā te saṃprakīrtitā
gatiḥ sthānaṃ ca lokāś ca jāpakena yathā jitāḥ
118prayāti saṃhitādhyāyī brahmāṇaṃ parameṣṭhinam
atha vāgniṃ samāyāti sūryam āviśate 'pi vā
119sa taijasena bhāvena yadi tatrāśnute ratim
guṇāṃs teṣāṃ samādatte rāgeṇa pratimohitaḥ
120evaṃ some tathā vāyau bhūmyākāśaśarīragaḥ
sarāgas tatra vasati guṇāṃs teṣāṃ samācaran
121atha tatra virāgī sa gacchati tv atha saṃśayam
param avyayam icchan sa tam evāviśate punaḥ
122amṛtāc cāmṛtaṃ prāptaḥ śītībhūto nirātmavān
brahmabhūtaḥ sa nirdvaṃdvaḥ sukhī śānto nirāmayaḥ
123brahmasthānam anāvartam ekam akṣarasaṃjñakam
aduḥkham ajaraṃ śāntaṃ sthānaṃ tat pratipadyate
124caturbhir lakṣaṇair hīnaṃ tathā ṣaḍbhiḥ saṣoḍaśaiḥ
puruṣaṃ samatikramya ākāśaṃ pratipadyate
125atha vecchati rāgātmā sarvaṃ tad adhitiṣṭhati
yac ca prārthayate tac ca manasā pratipadyate
126atha vā vīkṣate lokān sarvān nirayasaṃsthitān
niḥspṛhaḥ sarvato muktas tatraiva ramate sukhī
127evam eṣā mahārāja jāpakasya gatir yathā
etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi