Book 12 Chapter 191
1yudhiṣṭhira uvāca
1kīdṛśo jāpako yāti nirayaṃ varṇayasva me
kautūhalaṃ hi me jātaṃ tad bhavān vaktum arhati
2bhīṣma uvāca
2dharmasyāṃśaḥ prasūto 'si dharmiṣṭho 'si svabhāvataḥ
dharmamūlāśrayaṃ vākyaṃ śṛṇuṣvāvahito 'nagha
3amūni yāni sthānāni devānāṃ paramātmanām
nānāsaṃsthānavarṇāni nānārūpaphalāni ca
4divyāni kāmacārīṇi vimānāni sabhās tathā
ākrīḍā vividhā rājan padminyaś cāmalodakāḥ
5caturṇāṃ lokapālānāṃ śukrasyātha bṛhaspateḥ
marutāṃ viśvadevānāṃ sādhyānām aśvinor api
6rudrādityavasūnāṃ ca tathānyeṣāṃ divaukasām
ete vai nirayās tāta sthānasya paramātmanaḥ
7abhayaṃ cānimittaṃ ca na ca kleśabhayāvṛtam
dvābhyāṃ muktaṃ tribhir muktam aṣṭābhis tribhir eva ca
8caturlakṣaṇavarjaṃ tu catuṣkāraṇavarjitam
apraharṣam anānandam aśokaṃ vigataklamam
9kālaḥ saṃpacyate tatra na kālas tatra vai prabhuḥ
sa kālasya prabhū rājan svargasyāpi tatheśvaraḥ
10ātmakevalatāṃ prāptas tatra gatvā na śocati
īdṛśaṃ paramaṃ sthānaṃ nirayās te ca tādṛśāḥ
11ete te nirayāḥ proktāḥ sarva eva yathātatham
tasya sthānavarasyeha sarve nirayasaṃjñitāḥ