Book 12 Chapter 189
1yudhiṣṭhira uvāca
1cāturāśramyam uktaṃ te rājadharmās tathaiva ca
nānāśrayāś ca bahava itihāsāḥ pṛthagvidhāḥ
2śrutās tvattaḥ kathāś caiva dharmayuktā mahāmate
saṃdeho 'sti tu kaś cin me tad bhavān vaktum arhati
3jāpakānāṃ phalāvāptiṃ śrotum icchāmi bhārata
kiṃ phalaṃ japatām uktaṃ kva vā tiṣṭhanti jāpakāḥ
4japasya ca vidhiṃ kṛtsnaṃ vaktum arhasi me 'nagha
jāpakā iti kiṃ caitat sāṃkhyayogakriyāvidhiḥ
5kiṃ yajñavidhir evaiṣa kim etaj japyam ucyate
etan me sarvam ācakṣva sarvajño hy asi me mataḥ
6bhīṣma uvāca
6atrāpy udāharantīmam itihāsaṃ purātanam
yamasya yat purā vṛttaṃ kālasya brāhmaṇasya ca
7saṃnyāsa eva vedānte vartate japanaṃ prati
vedavādābhinirvṛttā śāntir brahmaṇy avasthitau
mārgau tāv apy ubhāv etau saṃśritau na ca saṃśritau
8yathā saṃśrūyate rājan kāraṇaṃ cātra vakṣyate
manaḥsamādhir atrāpi tathendriyajayaḥ smṛtaḥ
9satyam agniparīcāro viviktānāṃ ca sevanam
dhyānaṃ tapo damaḥ kṣāntir anasūyā mitāśanam
10viṣayapratisaṃhāro mitajalpas tathā śamaḥ
eṣa pravṛttako dharmo nivṛttakam atho śṛṇu
11yathā nivartate karma japato brahmacāriṇaḥ
etat sarvam aśeṣeṇa yathoktaṃ parivarjayet
trividhaṃ mārgam āsādya vyaktāvyaktam anāśrayam
12kuśoccayaniṣaṇṇaḥ san kuśahastaḥ kuśaiḥ śikhī
cīraiḥ parivṛtas tasmin madhye channaḥ kuśais tathā
13viṣayebhyo namaskuryād viṣayān na ca bhāvayet
sāmyam utpādya manaso manasy eva mano dadhat
14tad dhiyā dhyāyati brahma japan vai saṃhitāṃ hitām
saṃnyasyaty atha vā tāṃ vai samādhau paryavasthitaḥ
15dhyānam utpādayaty atra saṃhitābalasaṃśrayāt
śuddhātmā tapasā dānto nivṛttadveṣakāmavān
16arāgamoho nirdvaṃdvo na śocati na sajjate
na kartākaraṇīyānāṃ na kāryāṇām iti sthitiḥ
17na cāhaṃkārayogena manaḥ prasthāpayet kva cit
na cātmagrahaṇe yukto nāvamānī na cākriyaḥ
18dhyānakriyāparo yukto dhyānavān dhyānaniścayaḥ
dhyāne samādhim utpādya tad api tyajati kramāt
19sa vai tasyām avasthāyāṃ sarvatyāgakṛtaḥ sukhī
nirīhas tyajati prāṇān brāhmīṃ saṃśrayate tanum
20atha vā necchate tatra brahmakāyaniṣevaṇam
utkrāmati ca mārgastho naiva kva cana jāyate
21ātmabuddhiṃ samāsthāya śāntībhūto nirāmayaḥ
amṛtaṃ virajaḥśuddham ātmānaṃ pratipadyate