Book 12 Chapter 186
1yudhiṣṭhira uvāca
1ācārasya vidhiṃ tāta procyamānaṃ tvayānagha
śrotum icchāmi dharmajña sarvajño hy asi me mataḥ
2bhīṣma uvāca
2durācārā durviceṣṭā duṣprajñāḥ priyasāhasāḥ
asanto hy abhivikhyātāḥ santaś cācāralakṣaṇāḥ
3purīṣaṃ yadi vā mūtraṃ ye na kurvanti mānavāḥ
rājamārge gavāṃ madhye dhānyamadhye ca te śubhāḥ
4śaucam āvaśyakaṃ kṛtvā devatānāṃ ca tarpaṇam
dharmam āhur manuṣyāṇām upaspṛśya nadīṃ taret
5sūryaṃ sadopatiṣṭheta na svapyād bhāskarodaye
sāyaṃ prātar japan saṃdhyāṃ tiṣṭhet pūrvāṃ tathāparām
6pañcārdro bhojanaṃ kuryāt prāṅmukho maunam āsthitaḥ
na ninded annabhakṣyāṃś ca svādv asvādu ca bhakṣayet
7nārdrapāṇiḥ samuttiṣṭhen nārdrapādaḥ svapen niśi
devarṣināradaproktam etad ācāralakṣaṇam
8śucikāmam anaḍvāhaṃ devagoṣṭhaṃ catuṣpatham
brāhmaṇaṃ dhārmikaṃ caiva nityaṃ kuryāt pradakṣiṇam
9atithīnāṃ ca sarveṣāṃ preṣyāṇāṃ svajanasya ca
sāmānyaṃ bhojanaṃ bhṛtyaiḥ puruṣasya praśasyate
10sāyaṃ prātar manuṣyāṇām aśanaṃ devanirmitam
nāntarā bhojanaṃ dṛṣṭam upavāsī tathā bhavet
11homakāle tathā juhvann ṛtukāle tathā vrajan
ananyastrījanaḥ prājño brahmacārī tathā bhavet
12amṛtaṃ brāhmaṇocchiṣṭaṃ jananyā hṛdayaṃ kṛtam
upāsīta janaḥ satyaṃ satyaṃ santa upāsate
13yajuṣā saṃskṛtaṃ māṃsaṃ nivṛtto māṃsabhakṣaṇāt
na bhakṣayed vṛthāmāṃsaṃ pṛṣṭhamāṃsaṃ ca varjayet
14svadeśe paradeśe vā atithiṃ nopavāsayet
kāmyaṃ karmaphalaṃ labdhvā gurūṇām upapādayet
15gurubhya āsanaṃ deyaṃ kartavyaṃ cābhivādanam
gurūn abhyarcya yujyante āyuṣā yaśasā śriyā
16nekṣetādityam udyantaṃ na ca nagnāṃ parastriyam
maithunaṃ samaye dharmyaṃ guhyaṃ caiva samācaret
17tīrthānāṃ hṛdayaṃ tīrthaṃ śucīnāṃ hṛdayaṃ śuciḥ
sarvam āryakṛtaṃ śaucaṃ vālasaṃsparśanāni ca
18darśane darśane nityaṃ sukhapraśnam udāharet
sāyaṃ prātaś ca viprāṇāṃ pradiṣṭam abhivādanam
19devagoṣṭhe gavāṃ madhye brāhmaṇānāṃ kriyāpathe
svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet
20paṇyānāṃ śobhanaṃ paṇyaṃ kṛṣīṇāṃ bādyate kṛṣiḥ
bahukāraṃ ca sasyānāṃ vāhye vāhyaṃ tathā gavām
21saṃpannaṃ bhojane nityaṃ pānīye tarpaṇaṃ tathā
suśṛtaṃ pāyase brūyād yavāgvāṃ kṛsare tathā
22śmaśrukarmaṇi saṃprāpte kṣute snāne 'tha bhojane
vyādhitānāṃ ca sarveṣām āyuṣyam abhinandanam
23pratyādityaṃ na meheta na paśyed ātmanaḥ śakṛt
sutastriyā ca śayanaṃ sahabhojyaṃ ca varjayet
24tvaṃkāraṃ nāmadheyaṃ ca jyeṣṭhānāṃ parivarjayet
avarāṇāṃ samānānām ubhayeṣāṃ na duṣyati
25hṛdayaṃ pāpavṛttānāṃ pāpam ākhyāti vaikṛtam
jñānapūrvaṃ vinaśyanti gūhamānā mahājane
26jñānapūrvaṃ kṛtaṃ pāpaṃ chādayanty abahuśrutāḥ
nainaṃ manuṣyāḥ paśyanti paśyanti tridivaukasaḥ
27pāpena hi kṛtaṃ pāpaṃ pāpam evānuvartate
dhārmikeṇa kṛto dharmaḥ kartāram anuvartate
28pāpaṃ kṛtaṃ na smaratīha mūḍho; vivartamānasya tad eti kartuḥ
rāhur yathā candram upaiti cāpi; tathābudhaṃ pāpam upaiti karma
29āśayā saṃcitaṃ dravyaṃ yat kāle neha bhujyate
tad budhā na praśaṃsanti maraṇaṃ na pratīkṣate
30mānasaṃ sarvabhūtānāṃ dharmam āhur manīṣiṇaḥ
tasmāt sarveṣu bhūteṣu manasā śivam ācaret
31eka eva cared dharmaṃ nāsti dharme sahāyatā
kevalaṃ vidhim āsādya sahāyaḥ kiṃ kariṣyati
32devā yonir manuṣyāṇāṃ devānām amṛtaṃ divi
pretyabhāve sukhaṃ dharmāc chaśvat tair upabhujyate