Book 12 Chapter 183
1bhṛgur uvāca
1satyaṃ brahma tapaḥ satyaṃ satyaṃ sṛjati ca prajāḥ
satyena dhāryate lokaḥ svargaṃ satyena gacchati
2anṛtaṃ tamaso rūpaṃ tamasā nīyate hy adhaḥ
tamograstā na paśyanti prakāśaṃ tamasāvṛtam
3svargaḥ prakāśa ity āhur narakaṃ tama eva ca
satyānṛtāt tad ubhayaṃ prāpyate jagatīcaraiḥ
4tatra tv evaṃvidhā vṛttir loke satyānṛtā bhavet
dharmādharmau prakāśaś ca tamo duḥkhaṃ sukhaṃ tathā
5tatra yat satyaṃ sa dharmo yo dharmaḥ sa prakāśo yaḥ prakāśas tat sukham iti
tatra yad anṛtaṃ so 'dharmo yo 'dharmas tat tamo yat tamas tad duḥkham iti
6atrocyate
6śārīrair mānasair duḥkhaiḥ sukhaiś cāpy asukhodayaiḥ
lokasṛṣṭiṃ prapaśyanto na muhyanti vicakṣaṇāḥ
7tatra duḥkhavimokṣārthaṃ prayateta vicakṣaṇaḥ
sukhaṃ hy anityaṃ bhūtānām iha loke paratra ca
8rāhugrastasya somasya yathā jyotsnā na bhāsate
tathā tamobhibhūtānāṃ bhūtānāṃ bhraśyate sukham
9tat khalu dvividhaṃ sukham ucyate śārīraṃ mānasaṃ ca
iha khalv amuṣmiṃś ca loke sarvārambhapravṛttayaḥ sukhārthā abhidhīyante
na hy atas trivargaphalaṃ viśiṣṭataram asti
sa eṣa kāmyo guṇaviśeṣo dharmārthayor ārambhas taddhetur asyotpattiḥ sukhaprayojanā
10bharadvāja uvāca
10yad etad bhavatābhihitaṃ sukhānāṃ paramāḥ striya iti tan na gṛhṇīmaḥ
na hy eṣām ṛṣīṇāṃ mahati sthitānām aprāpya eṣa guṇaviśeṣo na cainam abhilaṣanti
śrūyate ca bhagavāṃs trilokakṛd brahmā prabhur ekākī tiṣṭhati
brahmacārī na kāmasukheṣv ātmānam avadadhāti
api ca bhagavān viśveśvara umāpatiḥ kāmam abhivartamānam anaṅgatvena śamam anayat
tasmād brūmo na mahātmabhir ayaṃ pratigṛhīto na tv eṣa tāvad viśiṣṭo guṇa iti naitad bhagavataḥ pratyemi
bhagavatā tūktaṃ sukhānāṃ paramāḥ striya iti
lokapravādo 'pi ca bhavati dvividhaḥ phalodayaḥ sukṛtāt sukham avāpyate duṣkṛtād duḥkham iti
atrocyatām
11bhṛgur uvāca
11anṛtāt khalu tamaḥ prādurbhūtaṃ tamograstā adharmam evānuvartante na dharmam
krodhalobhamohamānānṛtādibhir avacchannā na khalv asmiṃl loke na cāmutra sukham āpnuvanti
vividhavyādhigaṇopatāpair avakīryante
vadhabandharogaparikleśādibhiś ca kṣutpipāsāśramakṛtair upatāpair upatapyante
caṇḍavātātyuṣṇātiśītakṛtaiś ca pratibhayaiḥ śārīrair duḥkhair upatapyante
bandhudhanavināśaviprayogakṛtaiś ca mānasaiḥ śokair abhibhūyante jarāmṛtyukṛtaiś cānyair iti
12yas tv etaiḥ śārīrair mānasair duḥkhair na spṛśyate sa sukhaṃ veda
na caite doṣāḥ svarge prādurbhavanti
tatra bhavati khalu
13susukhaḥ pavanaḥ svarge gandhaś ca surabhis tathā
kṣutpipāsāśramo nāsti na jarā na ca pāpakam
14nityam eva sukhaṃ svarge sukhaṃ duḥkham ihobhayam
narake duḥkham evāhuḥ samaṃ tu paramaṃ padam
15pṛthivī sarvabhūtānāṃ janitrī tadvidhāḥ striyaḥ
pumān prajāpatis tatra śukraṃ tejomayaṃ viduḥ
16ity etal lokanirmāṇaṃ brahmaṇā vihitaṃ purā
prajā viparivartante svaiḥ svaiḥ karmabhir āvṛtāḥ