Book 12 Chapter 182
1bharadvāja uvāca
1brāhmaṇaḥ kena bhavati kṣatriyo vā dvijottama
vaiśyaḥ śūdraś ca viprarṣe tad brūhi vadatāṃ vara
2bhṛgur uvāca
2jātakarmādibhir yas tu saṃskāraiḥ saṃskṛtaḥ śuciḥ
vedādhyayanasaṃpannaḥ ṣaṭsu karmasv avasthitaḥ
3śaucācārasthitaḥ samyag vighasāśī gurupriyaḥ
nityavratī satyaparaḥ sa vai brāhmaṇa ucyate
4satyaṃ dānaṃ damo 'droha ānṛśaṃsyaṃ kṣamā ghṛṇā
tapaś ca dṛśyate yatra sa brāhmaṇa iti smṛtaḥ
5kṣatrajaṃ sevate karma vedādhyayanasaṃmataḥ
dānādānaratir yaś ca sa vai kṣatriya ucyate
6kṛṣigorakṣyavāṇijyaṃ yo viśaty aniśaṃ śuciḥ
vedādhyayanasaṃpannaḥ sa vaiśya iti saṃjñitaḥ
7sarvabhakṣaratir nityaṃ sarvakarmakaro 'śuciḥ
tyaktavedas tv anācāraḥ sa vai śūdra iti smṛtaḥ
8śūdre caitad bhavel lakṣyaṃ dvije caitan na vidyate
na vai śūdro bhavec chūdro brāhmaṇo na ca brāhmaṇaḥ
9sarvopāyais tu lobhasya krodhasya ca vinigrahaḥ
etat pavitraṃ jñātavyaṃ tathā caivātmasaṃyamaḥ
10nityaṃ krodhāt tapo rakṣec chriyaṃ rakṣeta matsarāt
vidyāṃ mānāvamānābhyām ātmānaṃ tu pramādataḥ
11yasya sarve samārambhā nirāśīrbandhanās tv iha
tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān
12ahiṃsraḥ sarvabhūtānāṃ maitrāyaṇagataś caret
avisrambhe na gantavyaṃ visrambhe dhārayen manaḥ
13parigrahān parityajya bhaved buddhyā jitendriyaḥ
aśokaṃ sthānam ātiṣṭhed iha cāmutra cābhayam
14taponityena dāntena muninā saṃyatātmanā
ajitaṃ jetukāmena bhāvyaṃ saṅgeṣv asaṅginā
15indriyair gṛhyate yad yat tat tad vyaktam iti sthitiḥ
avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam
16manaḥ prāṇe nigṛhṇīyāt prāṇaṃ brahmaṇi dhārayet
nirvāṇād eva nirvāṇo na ca kiṃ cid vicintayet
sukhaṃ vai brāhmaṇo brahma sa vai tenādhigacchati
17śaucena satataṃ yuktas tathācārasamanvitaḥ
sānukrośaś ca bhūteṣu tad dvijātiṣu lakṣaṇam