Book 12 Chapter 180
1bhṛgur uvāca
1na praṇāśo 'sti jīvānāṃ dattasya ca kṛtasya ca
yāti dehāntaraṃ prāṇī śarīraṃ tu viśīryate
2na śarīrāśrito jīvas tasmin naṣṭe praṇaśyati
yathā samitsu dagdhāsu na praṇaśyati pāvakaḥ
3bharadvāja uvāca
3agner yathā tathā tasya yadi nāśo na vidyate
indhanasyopayogānte sa cāgnir nopalabhyate
4naśyatīty eva jānāmi śāntam agnim anindhanam
gatir yasya pramāṇaṃ vā saṃsthānaṃ vā na dṛśyate
5bhṛgur uvāca
5samidhām upayogānte sann evāgnir na dṛśyate
ākāśānugatatvād dhi durgrahaḥ sa nirāśrayaḥ
6tathā śarīrasaṃtyāge jīvo hy ākāśavat sthitaḥ
na gṛhyate susūkṣmatvād yathā jyotir na saṃśayaḥ
7prāṇān dhārayate hy agniḥ sa jīva upadhāryatām
vāyusaṃdhāraṇo hy agnir naśyaty ucchvāsanigrahāt
8tasmin naṣṭe śarīrāgnau śarīraṃ tad acetanam
patitaṃ yāti bhūmitvam ayanaṃ tasya hi kṣitiḥ
9jaṅgamānāṃ hi sarveṣāṃ sthāvarāṇāṃ tathaiva ca
ākāśaṃ pavano 'bhyeti jyotis tam anugacchati
tatra trayāṇām ekatvaṃ dvayaṃ bhūmau pratiṣṭhitam
10yatra khaṃ tatra pavanas tatrāgnir yatra mārutaḥ
amūrtayas te vijñeyā āpo mūrtās tathā kṣitiḥ
11bharadvāja uvāca
11yady agnimārutau bhūmiḥ kham āpaś ca śarīriṣu
jīvaḥ kiṃlakṣaṇas tatrety etad ācakṣva me 'nagha
12pañcātmake pañcaratau pañcavijñānasaṃyute
śarīre prāṇināṃ jīvaṃ jñātum icchāmi yādṛśam
13māṃsaśoṇitasaṃghāte medaḥsnāyvasthisaṃcaye
bhidyamāne śarīre tu jīvo naivopalabhyate
14yady ajīvaṃ śarīraṃ tu pañcabhūtasamanvitam
śārīre mānase duḥkhe kas tāṃ vedayate rujam
15śṛṇoti kathitaṃ jīvaḥ karṇābhyāṃ na śṛṇoti tat
maharṣe manasi vyagre tasmāj jīvo nirarthakaḥ
16sarvaṃ paśyati yad dṛśyaṃ manoyuktena cakṣuṣā
manasi vyākule tad dhi paśyann api na paśyati
17na paśyati na ca brūte na śṛṇoti na jighrati
na ca sparśarasau vetti nidrāvaśagataḥ punaḥ
18hṛṣyati krudhyati ca kaḥ śocaty udvijate ca kaḥ
icchati dhyāyati dveṣṭi vācam īrayate ca kaḥ
19bhṛgur uvāca
19na pañcasādhāraṇam atra kiṃ cic; charīram eko vahate 'ntarātmā
sa vetti gandhāṃś ca rasāñ śrutiṃ ca; sparśaṃ ca rūpaṃ ca guṇāś ca ye 'nye
20pañcātmake pañcaguṇapradarśī; sa sarvagātrānugato 'ntarātmā
sa vetti duḥkhāni sukhāni cātra; tadviprayogāt tu na vetti dehaḥ
21yadā na rūpaṃ na sparśo noṣmabhāvaś ca pāvake
tadā śānte śarīrāgnau dehaṃ tyaktvā sa naśyati
22ammayaṃ sarvam evedam āpo mūrtiḥ śarīriṇām
tatrātmā mānaso brahmā sarvabhūteṣu lokakṛt
23ātmānaṃ taṃ vijānīhi sarvalokahitātmakam
tasmin yaḥ saṃśrito dehe hy abbindur iva puṣkare
24kṣetrajñaṃ taṃ vijānīhi nityaṃ lokahitātmakam
tamo rajaś ca sattvaṃ ca viddhi jīvaguṇān imān
25sacetanaṃ jīvaguṇaṃ vadanti; sa ceṣṭate ceṣṭayate ca sarvam
tataḥ paraṃ kṣetravidaṃ vadanti; prāvartayad yo bhuvanāni sapta
26na jīvanāśo 'sti hi dehabhede; mithyaitad āhur mṛta ity abuddhāḥ
jīvas tu dehāntaritaḥ prayāti; daśārdhataivāsya śarīrabhedaḥ
27evaṃ sarveṣu bhūteṣu gūḍhaś carati saṃvṛtaḥ
dṛśyate tv agryayā buddhyā sūkṣmayā tattvadarśibhiḥ
28taṃ pūrvāpararātreṣu yuñjānaḥ satataṃ budhaḥ
laghvāhāro viśuddhātmā paśyaty ātmānam ātmani
29cittasya hi prasādena hitvā karma śubhāśubham
prasannātmātmani sthitvā sukham akṣayam aśnute
30mānaso 'gniḥ śarīreṣu jīva ity abhidhīyate
sṛṣṭiḥ prajāpater eṣā bhūtādhyātmaviniścaye