Book 12 Chapter 178
1bharadvāja uvāca
1pārthivaṃ dhātum āśritya śārīro 'gniḥ kathaṃ bhavet
avakāśaviśeṣeṇa kathaṃ vartayate 'nilaḥ
2bhṛgur uvāca
2vāyor gatim ahaṃ brahman kīrtayiṣyāmi te 'nagha
prāṇinām anilo dehān yathā ceṣṭayate balī
3śrito mūrdhānam agnis tu śarīraṃ paripālayan
prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate
4sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ
mano buddhir ahaṃkāro bhūtāni viṣayāś ca saḥ
5evaṃ tv iha sa sarvatra prāṇena paripālyate
pṛṣṭhataś ca samānena svāṃ svāṃ gatim upāśritaḥ
6vastimūlaṃ gudaṃ caiva pāvakaṃ ca samāśritaḥ
vahan mūtraṃ purīṣaṃ cāpy apānaḥ parivartate
7prayatne karmaṇi bale ya ekas triṣu vartate
udāna iti taṃ prāhur adhyātmaviduṣo janāḥ
8saṃdhiṣv api ca sarveṣu saṃniviṣṭas tathānilaḥ
śarīreṣu manuṣyāṇāṃ vyāna ity upadiśyate
9dhātuṣv agnis tu vitataḥ samānena samīritaḥ
rasān dhātūṃś ca doṣāṃś ca vartayann avatiṣṭhati
10apānaprāṇayor madhye prāṇāpānasamāhitaḥ
samanvitaḥ svadhiṣṭhānaḥ samyak pacati pāvakaḥ
11āsyaṃ hi pāyusaṃyuktam ante syād gudasaṃjñitam
srotas tasmāt prajāyante sarvasrotāṃsi dehinām
12prāṇānāṃ saṃnipātāc ca saṃnipātaḥ prajāyate
ūṣmā cāgnir iti jñeyo yo 'nnaṃ pacati dehinām
13agnivegavahaḥ prāṇo gudānte pratihanyate
sa ūrdhvam āgamya punaḥ samutkṣipati pāvakam
14pakvāśayas tv adho nābher ūrdhvam āmāśayaḥ sthitaḥ
nābhimadhye śarīrasya sarve prāṇāḥ samāhitāḥ
15prasṛtā hṛdayāt sarve tiryag ūrdhvam adhas tathā
vahanty annarasān nāḍyo daśa prāṇapracoditāḥ
16eṣa mārgo 'tha yogānāṃ yena gacchanti tat padam
jitaklamāsanā dhīrā mūrdhany ātmānam ādadhuḥ
17evaṃ sarveṣu vihitaḥ prāṇāpāneṣu dehinām
tasmin sthito nityam agniḥ sthālyām iva samāhitaḥ