Book 12 Chapter 176
1bharadvāja uvāca
1prajāvisargaṃ vividhaṃ kathaṃ sa sṛjate prabhuḥ
merumadhye sthito brahmā tad brūhi dvijasattama
2bhṛgur uvāca
2prajāvisargaṃ vividhaṃ mānaso manasāsṛjat
saṃdhukṣaṇārthaṃ bhūtānāṃ sṛṣṭaṃ prathamato jalam
3yat prāṇāḥ sarvabhūtānāṃ vardhante yena ca prajāḥ
parityaktāś ca naśyanti tenedaṃ sarvam āvṛtam
4pṛthivī parvatā meghā mūrtimantaś ca ye pare
sarvaṃ tad vāruṇaṃ jñeyam āpas tastambhire punaḥ
5bharadvāja uvāca
5kathaṃ salilam utpannaṃ kathaṃ caivāgnimārutau
kathaṃ ca medinī sṛṣṭety atra me saṃśayo mahān
6bhṛgur uvāca
6brahmakalpe purā brahman brahmarṣīṇāṃ samāgame
lokasaṃbhavasaṃdehaḥ samutpanno mahātmanām
7te 'tiṣṭhan dhyānam ālambya maunam āsthāya niścalāḥ
tyaktāhārāḥ pavanapā divyaṃ varṣaśataṃ dvijāḥ
8teṣāṃ dharmamayī vāṇī sarveṣāṃ śrotram āgamat
divyā sarasvatī tatra saṃbabhūva nabhastalāt
9purā stimitaniḥśabdam ākāśam acalopamam
naṣṭacandrārkapavanaṃ prasuptam iva saṃbabhau
10tataḥ salilam utpannaṃ tamasīvāparaṃ tamaḥ
tasmāc ca salilotpīḍād udatiṣṭhata mārutaḥ
11yathā bhājanam acchidraṃ niḥśabdam iva lakṣyate
tac cāmbhasā pūryamāṇaṃ saśabdaṃ kurute 'nilaḥ
12tathā salilasaṃruddhe nabhaso 'nte nirantare
bhittvārṇavatalaṃ vāyuḥ samutpatati ghoṣavān
13sa eṣa carate vāyur arṇavotpīḍasaṃbhavaḥ
ākāśasthānam āsādya praśāntiṃ nādhigacchati
14tasmin vāyvambusaṃgharṣe dīptatejā mahābalaḥ
prādurbhavaty ūrdhvaśikhaḥ kṛtvā vitimiraṃ nabhaḥ
15agniḥ pavanasaṃyuktaḥ khāt samutpatate jalam
so 'gnir mārutasaṃyogād ghanatvam upapadyate
16tasyākāśe nipatitaḥ snehas tiṣṭhati yo 'paraḥ
sa saṃghātatvam āpanno bhūmitvam upagacchati
17rasānāṃ sarvagandhānāṃ snehānāṃ prāṇināṃ tathā
bhūmir yonir iha jñeyā yasyāṃ sarvaṃ prasūyate