Book 12 Chapter 173
1yudhiṣṭhira uvāca
1bāndhavāḥ karma vittaṃ vā prajñā veha pitāmaha
narasya kā pratiṣṭhā syād etat pṛṣṭo vadasva me
2bhīṣma uvāca
2prajñā pratiṣṭhā bhūtānāṃ prajñā lābhaḥ paro mataḥ
prajñā naiḥśreyasī loke prajñā svargo mataḥ satām
3prajñayā prāpitārtho hi balir aiśvaryasaṃkṣaye
prahrādo namucir maṅkis tasyāḥ kiṃ vidyate param
4atrāpy udāharantīmam itihāsaṃ purātanam
indrakāśyapasaṃvādaṃ tan nibodha yudhiṣṭhira
5vaiśyaḥ kaś cid ṛṣiṃ tāta kāśyapaṃ saṃśitavratam
rathena pātayām āsa śrīmān dṛptas tapasvinam
6ārtaḥ sa patitaḥ kruddhas tyaktvātmānam athābravīt
mariṣyāmy adhanasyeha jīvitārtho na vidyate
7tathā mumūrṣum āsīnam akūjantam acetasam
indraḥ sṛgālarūpeṇa babhāṣe kruddhamānasam
8manuṣyayonim icchanti sarvabhūtāni sarvaśaḥ
manuṣyatve ca vipratvaṃ sarva evābhinandati
9manuṣyo brāhmaṇaś cāsi śrotriyaś cāsi kāśyapa
sudurlabham avāpyaitad adoṣān martum icchasi
10sarve lābhāḥ sābhimānā iti satyā bata śrutiḥ
saṃtoṣaṇīyarūpo 'si lobhād yad abhimanyase
11aho siddhārthatā teṣāṃ yeṣāṃ santīha pāṇayaḥ
pāṇimadbhyaḥ spṛhāsmākaṃ yathā tava dhanasya vai
12na pāṇilābhād adhiko lābhaḥ kaś cana vidyate
apāṇitvād vayaṃ brahman kaṇṭakān noddharāmahe
13atha yeṣāṃ punaḥ pāṇī devadattau daśāṅgulī
uddharanti kṛmīn aṅgād daśamānān kaṣanti ca
14himavarṣātapānāṃ ca paritrāṇāni kurvate
celam annaṃ sukhaṃ śayyāṃ nivātaṃ copabhuñjate
15adhiṣṭhāya ca gāṃ loke bhuñjate vāhayanti ca
upāyair bahubhiś caiva vaśyān ātmani kurvate
16ye khalv ajihvāḥ kṛpaṇā alpaprāṇā apāṇayaḥ
sahante tāni duḥkhāni diṣṭyā tvaṃ na tathā mune
17diṣṭyā tvaṃ na sṛgālo vai na kṛmir na ca mūṣakaḥ
na sarpo na ca maṇḍūko na cānyaḥ pāpayonijaḥ
18etāvatāpi lābhena toṣṭum arhasi kāśyapa
kiṃ punar yo 'si sattvānāṃ sarveṣāṃ brāhmaṇottamaḥ
19ime māṃ kṛmayo 'danti teṣām uddharaṇāya me
nāsti śaktir apāṇitvāt paśyāvasthām imāṃ mama
20akāryam iti caivemaṃ nātmānaṃ saṃtyajāmy aham
netaḥ pāpīyasīṃ yoniṃ pateyam aparām iti
21madhye vai pāpayonīnāṃ sārgālī yām ahaṃ gataḥ
pāpīyasyo bahutarā ito 'nyāḥ pāpayonayaḥ
22jātyaivaike sukhatarāḥ santy anye bhṛśaduḥkhitāḥ
naikāntasukham eveha kva cit paśyāmi kasya cit
23manuṣyā hy āḍhyatāṃ prāpya rājyam icchanty anantaram
rājyād devatvam icchanti devatvād indratām api
24bhaves tvaṃ yady api tv āḍhyo na rājā na ca daivatam
devatvaṃ prāpya cendratvaṃ naiva tuṣyes tathā sati
25na tṛptiḥ priyalābhe 'sti tṛṣṇā nādbhiḥ praśāmyati
saṃprajvalati sā bhūyaḥ samidbhir iva pāvakaḥ
26asty eva tvayi śoko vai harṣaś cāsti tathā tvayi
sukhaduḥkhe tathā cobhe tatra kā paridevanā
27paricchidyaiva kāmānāṃ sarveṣāṃ caiva karmaṇām
mūlaṃ rundhīndriyagrāmaṃ śakuntān iva pañjare
28na khalv apy arasajñasya kāmaḥ kva cana jāyate
saṃsparśād darśanād vāpi śravaṇād vāpi jāyate
29na tvaṃ smarasi vāruṇyā laṭvākānāṃ ca pakṣiṇām
tābhyāṃ cābhyadhiko bhakṣyo na kaś cid vidyate kva cit
30yāni cānyāni dūreṣu bhakṣyabhojyāni kāśyapa
yeṣām abhuktapūrvaṃ te teṣām asmṛtir eva ca
31aprāśanam asaṃsparśam asaṃdarśanam eva ca
puruṣasyaiṣa niyamo manye śreyo na saṃśayaḥ
32pāṇimanto dhanair yuktā balavanto na saṃśayaḥ
manuṣyā mānuṣair eva dāsatvam upapāditāḥ
33vadhabandhaparikleśaiḥ kliśyante ca punaḥ punaḥ
te khalv api ramante ca modante ca hasanti ca
34apare bāhubalinaḥ kṛtavidyā manasvinaḥ
jugupsitāṃ sukṛpaṇāṃ pāpāṃ vṛttim upāsate
35utsahante ca te vṛttim anyām apy upasevitum
svakarmaṇā tu niyataṃ bhavitavyaṃ tu tat tathā
36na pulkaso na caṇḍāla ātmānaṃ tyaktum icchati
asaṃtuṣṭaḥ svayā yonyā māyāṃ paśyasva yādṛśīm
37dṛṣṭvā kuṇīn pakṣahatān manuṣyān āmayāvinaḥ
susaṃpūrṇaḥ svayā yonyā labdhalābho 'si kāśyapa
38yadi brāhmaṇa dehas te nirātaṅko nirāmayaḥ
aṅgāni ca samagrāṇi na ca lokeṣu dhikkṛtaḥ
39na kena cit pravādena satyenaivāpahāriṇā
dharmāyottiṣṭha viprarṣe nātmānaṃ tyaktum arhasi
40yadi brahmañ śṛṇoṣy etac chraddadhāsi ca me vacaḥ
vedoktasya ca dharmasya phalaṃ mukhyam avāpsyasi
41svādhyāyam agnisaṃskāram apramatto 'nupālaya
satyaṃ damaṃ ca dānaṃ ca spardhiṣṭhā mā ca kena cit
42ye ke cana svadhyayanāḥ prāptā yajanayājanam
kathaṃ te jātu śoceyur dhyāyeyur vāpy aśobhanam
43icchantas te vihārāya sukhaṃ mahad avāpnuyuḥ
uta jātāḥ sunakṣatre sutīrthāḥ sumuhūrtajāḥ
44nakṣatreṣv āsureṣv anye dustīrthā durmuhūrtajāḥ
saṃpatanty āsurīṃ yoniṃ yajñaprasavavarjitām
45aham āsaṃ paṇḍitako haituko vedanindakaḥ
ānvīkṣikīṃ tarkavidyām anurakto nirarthikām
46hetuvādān pravaditā vaktā saṃsatsu hetumat
ākroṣṭā cābhivaktā ca brahmayajñeṣu vai dvijān
47nāstikaḥ sarvaśaṅkī ca mūrkhaḥ paṇḍitamānikaḥ
tasyeyaṃ phalanirvṛttiḥ sṛgālatvaṃ mama dvija
48api jātu tathā tat syād ahorātraśatair api
yad ahaṃ mānuṣīṃ yoniṃ sṛgālaḥ prāpnuyāṃ punaḥ
49saṃtuṣṭaś cāpramattaś ca yajñadānataporatiḥ
jñeyajñātā bhaveyaṃ vai varjyavarjayitā tathā
50tataḥ sa munir utthāya kāśyapas tam uvāca ha
aho batāsi kuśalo buddhimān iti vismitaḥ
51samavaikṣata taṃ vipro jñānadīrgheṇa cakṣuṣā
dadarśa cainaṃ devānām indraṃ devaṃ śacīpatim
52tataḥ saṃpūjayām āsa kāśyapo harivāhanam
anujñātaś ca tenātha praviveśa svam āśramam