Book 12 Chapter 172
1yudhiṣṭhira uvāca
1kena vṛttena vṛttajña vītaśokaś caren mahīm
kiṃ ca kurvan naro loke prāpnoti paramāṃ gatim
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
prahrādasya ca saṃvādaṃ muner ājagarasya ca
3carantaṃ brāhmaṇaṃ kaṃ cit kalyacittam anāmayam
papraccha rājan prahrādo buddhimān prājñasaṃmataḥ
4svasthaḥ śakto mṛdur dānto nirvivitso 'nasūyakaḥ
suvāg bahumato loke prājñaś carasi bālavat
5naiva prārthayase lābhaṃ nālābheṣv anuśocasi
nityatṛpta iva brahman na kiṃ cid avamanyase
6srotasā hriyamāṇāsu prajāsv avimanā iva
dharmakāmārthakāryeṣu kūṭastha iva lakṣyase
7nānutiṣṭhasi dharmārthau na kāme cāpi vartase
indriyārthān anādṛtya muktaś carasi sākṣivat
8kā nu prajñā śrutaṃ vā kiṃ vṛttir vā kā nu te mune
kṣipram ācakṣva me brahmañ śreyo yad iha manyase
9anuyuktaḥ sa medhāvī lokadharmavidhānavit
uvāca ślakṣṇayā vācā prahrādam anapārthayā
10paśyan prahrāda bhūtānām utpattim animittataḥ
hrāsaṃ vṛddhiṃ vināśaṃ ca na prahṛṣye na ca vyathe
11svabhāvād eva saṃdṛśya vartamānāḥ pravṛttayaḥ
svabhāvaniratāḥ sarvāḥ paritapye na kena cit
12paśyan prahrāda saṃyogān viprayogaparāyaṇān
saṃcayāṃś ca vināśāntān na kva cid vidadhe manaḥ
13antavanti ca bhūtāni guṇayuktāni paśyataḥ
utpattinidhanajñasya kiṃ kāryam avaśiṣyate
14jalajānām api hy antaṃ paryāyeṇopalakṣaye
mahatām api kāyānāṃ sūkṣmāṇāṃ ca mahodadhau
15jaṅgamasthāvarāṇāṃ ca bhūtānām asurādhipa
pārthivānām api vyaktaṃ mṛtyuṃ paśyāmi sarvaśaḥ
16antarikṣacarāṇāṃ ca dānavottama pakṣiṇām
uttiṣṭhati yathākālaṃ mṛtyur balavatām api
17divi saṃcaramāṇāni hrasvāni ca mahānti ca
jyotīṃṣi ca yathākālaṃ patamānāni lakṣaye
18iti bhūtāni saṃpaśyann anuṣaktāni mṛtyunā
sarvasāmānyato vidvān kṛtakṛtyaḥ sukhaṃ svape
19sumahāntam api grāsaṃ grase labdhaṃ yadṛcchayā
śaye punar abhuñjāno divasāni bahūny api
20āsravaty api mām annaṃ punar bahuguṇaṃ bahu
punar alpaguṇaṃ stokaṃ punar naivopapadyate
21kaṇān kadā cit khādāmi piṇyākam api ca grase
bhakṣaye śālimāṃsāni bhakṣāṃś coccāvacān punaḥ
22śaye kadā cit paryaṅke bhūmāv api punaḥ śaye
prāsāde 'pi ca me śayyā kadā cid upapadyate
23dhārayāmi ca cīrāṇi śāṇīṃ kṣaumājināni ca
mahārhāṇi ca vāsāṃsi dhārayāmy aham ekadā
24na saṃnipatitaṃ dharmyam upabhogaṃ yadṛcchayā
pratyācakṣe na cāpy enam anurudhye sudurlabham
25acalam anidhanaṃ śivaṃ viśokaṃ; śucim atulaṃ viduṣāṃ mate niviṣṭam
anabhimatam asevitaṃ ca mūḍhair; vratam idam ājagaraṃ śuciś carāmi
26acalitamatir acyutaḥ svadharmāt; parimitasaṃsaraṇaḥ parāvarajñaḥ
vigatabhayakaṣāyalobhamoho; vratam idam ājagaraṃ śuciś carāmi
27aniyataphalabhakṣyabhojyapeyaṃ; vidhipariṇāmavibhaktadeśakālam
hṛdayasukham asevitaṃ kadaryair; vratam idam ājagaraṃ śuciś carāmi
28idam idam iti tṛṣṇayābhibhūtaṃ; janam anavāptadhanaṃ viṣīdamānam
nipuṇam anuniśāmya tattvabuddhyā; vratam idam ājagaraṃ śuciś carāmi
29bahuvidham anudṛśya cārthahetoḥ; kṛpaṇam ihāryam anāryam āśrayantam
upaśamarucir ātmavān praśānto; vratam idam ājagaraṃ śuciś carāmi
30sukham asukham anartham arthalābhaṃ; ratim aratiṃ maraṇaṃ ca jīvitaṃ ca
vidhiniyatam avekṣya tattvato 'haṃ; vratam idam ājagaraṃ śuciś carāmi
31apagatabhayarāgamohadarpo; dhṛtimatibuddhisamanvitaḥ praśāntaḥ
upagataphalabhogino niśāmya; vratam idam ājagaraṃ śuciś carāmi
32aniyataśayanāsanaḥ prakṛtyā; damaniyamavratasatyaśaucayuktaḥ
apagataphalasaṃcayaḥ prahṛṣṭo; vratam idam ājagaraṃ śuciś carāmi
33abhigatam asukhārtham īhanārthair; upagatabuddhir avekṣya cātmasaṃsthaḥ
tṛṣitam aniyataṃ mano niyantuṃ; vratam idam ājagaraṃ śuciś carāmi
34na hṛdayam anurudhyate mano vā; priyasukhadurlabhatām anityatāṃ ca
tad ubhayam upalakṣayann ivāhaṃ; vratam idam ājagaraṃ śuciś carāmi
35bahu kathitam idaṃ hi buddhimadbhiḥ; kavibhir abhiprathayadbhir ātmakīrtim
idam idam iti tatra tatra tat tat; svaparamatair gahanaṃ pratarkayadbhiḥ
36tad aham anuniśāmya viprayātaṃ; pṛthag abhipannam ihābudhair manuṣyaiḥ
anavasitam anantadoṣapāraṃ; nṛṣu viharāmi vinītaroṣatṛṣṇaḥ
37bhīṣma uvāca
37ajagaracaritaṃ vrataṃ mahātmā; ya iha naro 'nucared vinītarāgaḥ
apagatabhayamanyulobhamohaḥ; sa khalu sukhī vihared imaṃ vihāram