Book 12 Chapter 171
1yudhiṣṭhira uvāca
1īhamānaḥ samārambhān yadi nāsādayed dhanam
dhanatṛṣṇābhibhūtaś ca kiṃ kurvan sukham āpnuyāt
2bhīṣma uvāca
2sarvasāmyam anāyāsaḥ satyavākyaṃ ca bhārata
nirvedaś cāvivitsā ca yasya syāt sa sukhī naraḥ
3etāny eva padāny āhuḥ pañca vṛddhāḥ praśāntaye
eṣa svargaś ca dharmaś ca sukhaṃ cānuttamaṃ satām
4atrāpy udāharantīmam itihāsaṃ purātanam
nirvedān maṅkinā gītaṃ tan nibodha yudhiṣṭhira
5īhamāno dhanaṃ maṅkir bhagnehaś ca punaḥ punaḥ
kena cid dhanaśeṣeṇa krītavān damyagoyugam
6susaṃbaddhau tu tau damyau damanāyābhiniḥsṛtau
āsīnam uṣṭraṃ madhyena sahasaivābhyadhāvatām
7tayoḥ saṃprāptayor uṣṭraḥ skandhadeśam amarṣaṇaḥ
utthāyotkṣipya tau damyau prasasāra mahājavaḥ
8hriyamāṇau tu tau damyau tenoṣṭreṇa pramāthinā
mriyamāṇau ca saṃprekṣya maṅkis tatrābravīd idam
9na caivāvihitaṃ śakyaṃ dakṣeṇāpīhituṃ dhanam
yuktena śraddhayā samyag īhāṃ samanutiṣṭhatā
10kṛtasya pūrvaṃ cānarthair yuktasyāpy anutiṣṭhataḥ
imaṃ paśyata saṃgatyā mama daivam upaplavam
11udyamyodyamya me damyau viṣameṇeva gacchati
utkṣipya kākatālīyam unmātheneva jambukaḥ
12maṇī voṣṭrasya lambete priyau vatsatarau mama
śuddhaṃ hi daivam evedam ato naivāsti pauruṣam
13yadi vāpy upapadyeta pauruṣaṃ nāma karhi cit
anviṣyamāṇaṃ tad api daivam evāvatiṣṭhate
14tasmān nirveda eveha gantavyaḥ sukham īpsatā
sukhaṃ svapiti nirviṇṇo nirāśaś cārthasādhane
15aho samyak śukenoktaṃ sarvataḥ parimucyatā
pratiṣṭhatā mahāraṇyaṃ janakasya niveśanāt
16yaḥ kāmān prāpnuyāt sarvān yaś cainān kevalāṃs tyajet
prāpaṇāt sarvakāmānāṃ parityāgo viśiṣyate
17nāntaṃ sarvavivitsānāṃ gatapūrvo 'sti kaś cana
śarīre jīvite caiva tṛṣṇā mandasya vardhate
18nivartasva vivitsābhyaḥ śāmya nirvidya māmaka
asakṛc cāsi nikṛto na ca nirvidyase tano
19yadi nāhaṃ vināśyas te yady evaṃ ramase mayā
mā māṃ yojaya lobhena vṛthā tvaṃ vittakāmuka
20saṃcitaṃ saṃcitaṃ dravyaṃ naṣṭaṃ tava punaḥ punaḥ
kadā vimokṣyase mūḍha dhanehāṃ dhanakāmuka
21aho nu mama bāliśyaṃ yo 'haṃ krīḍanakas tava
kiṃ naiva jātu puruṣaḥ pareṣāṃ preṣyatām iyāt
22na pūrve nāpare jātu kāmānām antam āpnuvan
tyaktvā sarvasamārambhān pratibuddho 'smi jāgṛmi
23nūnaṃ te hṛdayaṃ kāma vajrasāramayaṃ dṛdham
yad anarthaśatāviṣṭaṃ śatadhā na vidīryate
24tyajāmi kāma tvāṃ caiva yac ca kiṃ cit priyaṃ tava
tavāhaṃ sukham anvicchann ātmany upalabhe sukham
25kāma jānāmi te mūlaṃ saṃkalpāt kila jāyase
na tvāṃ saṃkalpayiṣyāmi samūlo na bhaviṣyasi
26īhā dhanasya na sukhā labdhvā cintā ca bhūyasī
labdhanāśo yathā mṛtyur labdhaṃ bhavati vā na vā
27paretya yo na labhate tato duḥkhataraṃ nu kim
na ca tuṣyati labdhena bhūya eva ca mārgati
28anutarṣula evārthaḥ svādu gāṅgam ivodakam
madvilāpanam etat tu pratibuddho 'smi saṃtyaja
29ya imaṃ māmakaṃ dehaṃ bhūtagrāmaḥ samāśritaḥ
sa yātv ito yathākāmaṃ vasatāṃ vā yathāsukham
30na yuṣmāsv iha me prītiḥ kāmalobhānusāriṣu
tasmād utsṛjya sarvān vaḥ satyam evāśrayāmy aham
31sarvabhūtāny ahaṃ dehe paśyan manasi cātmanaḥ
yoge buddhiṃ śrute sattvaṃ mano brahmaṇi dhārayan
32vihariṣyāmy anāsaktaḥ sukhī lokān nirāmayaḥ
yathā mā tvaṃ punar naivaṃ duḥkheṣu praṇidhāsyasi
33tvayā hi me praṇunnasya gatir anyā na vidyate
tṛṣṇāśokaśramāṇāṃ hi tvaṃ kāma prabhavaḥ sadā
34dhananāśo 'dhikaṃ duḥkhaṃ manye sarvamahattaram
jñātayo hy avamanyante mitrāṇi ca dhanacyutam
35avajñānasahasrais tu doṣāḥ kaṣṭatarādhane
dhane sukhakalā yā ca sāpi duḥkhair vidhīyate
36dhanam asyeti puruṣaṃ purā nighnanti dasyavaḥ
kliśyanti vividhair daṇḍair nityam udvejayanti ca
37mandalolupatā duḥkham iti buddhaṃ cirān mayā
yad yad ālambase kāma tat tad evānurudhyase
38atattvajño 'si bālaś ca dustoṣo 'pūraṇo 'nalaḥ
naiva tvaṃ vettha sulabhaṃ naiva tvaṃ vettha durlabham
39pātālam iva duṣpūro māṃ duḥkhair yoktum icchasi
nāham adya samāveṣṭuṃ śakyaḥ kāma punas tvayā
40nirvedam aham āsādya dravyanāśād yadṛcchayā
nirvṛtiṃ paramāṃ prāpya nādya kāmān vicintaye
41atikleśān sahāmīha nāhaṃ budhyāmy abuddhimān
nikṛto dhananāśena śaye sarvāṅgavijvaraḥ
42parityajāmi kāma tvāṃ hitvā sarvamanogatīḥ
na tvaṃ mayā punaḥ kāma nasyoteneva raṃsyase
43kṣamiṣye 'kṣamamāṇānāṃ na hiṃsiṣye ca hiṃsitaḥ
dveṣyamuktaḥ priyaṃ vakṣyāmy anādṛtya tad apriyam
44tṛptaḥ svasthendriyo nityaṃ yathālabdhena vartayan
na sakāmaṃ kariṣyāmi tvām ahaṃ śatrum ātmanaḥ
45nirvedaṃ nirvṛtiṃ tṛptiṃ śāntiṃ satyaṃ damaṃ kṣamām
sarvabhūtadayāṃ caiva viddhi māṃ śaraṇāgatam
46tasmāt kāmaś ca lobhaś ca tṛṣṇā kārpaṇyam eva ca
tyajantu māṃ pratiṣṭhantaṃ sattvastho hy asmi sāṃpratam
47prahāya kāmaṃ lobhaṃ ca krodhaṃ pāruṣyam eva ca
nādya lobhavaśaṃ prāpto duḥkhaṃ prāpsyāmy anātmavān
48yad yat tyajati kāmānāṃ tat sukhasyābhipūryate
kāmasya vaśago nityaṃ duḥkham eva prapadyate
49kāmān vyudasya dhunute yat kiṃ cit puruṣo rajaḥ
kāmakrodhodbhavaṃ duḥkham ahrīr aratir eva ca
50eṣa brahmapraviṣṭo 'haṃ grīṣme śītam iva hradam
śāmyāmi parinirvāmi sukham āse ca kevalam
51yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham
tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām
52ātmanā saptamaṃ kāmaṃ hatvā śatrum ivottamam
prāpyāvadhyaṃ brahmapuraṃ rājeva syām ahaṃ sukhī
53etāṃ buddhiṃ samāsthāya maṅkir nirvedam āgataḥ
sarvān kāmān parityajya prāpya brahma mahat sukham
54damyanāśakṛte maṅkir amaratvaṃ kilāgamat
acchinat kāmamūlaṃ sa tena prāpa mahat sukham
55atrāpy udāharantīmam itihāsaṃ purātanam
gītaṃ videharājena janakena praśāmyatā
56anantaṃ bata me vittaṃ yasya me nāsti kiṃ cana
mithilāyāṃ pradīptāyāṃ na me dahyati kiṃ cana
57atraivodāharantīmaṃ bodhyasya padasaṃcayam
nirvedaṃ prati vinyastaṃ pratibodha yudhiṣṭhira
58bodhyaṃ dāntam ṛṣiṃ rājā nahuṣaḥ paryapṛcchata
nirvedāc chāntim āpannaṃ śāntaṃ prajñānatarpitam
59upadeśaṃ mahāprājña śamasyopadiśasva me
kāṃ buddhiṃ samanudhyāya śāntaś carasi nirvṛtaḥ
60bodhya uvāca
60upadeśena vartāmi nānuśāsmīha kaṃ cana
lakṣaṇaṃ tasya vakṣye 'haṃ tat svayaṃ pravimṛśyatām
61piṅgalā kuraraḥ sarpaḥ sāraṅgānveṣaṇaṃ vane
iṣukāraḥ kumārī ca ṣaḍ ete guravo mama