Book 12 Chapter 170
1yudhiṣṭhira uvāca
1dhanino vādhanā ye ca vartayanti svatantriṇaḥ
sukhaduḥkhāgamas teṣāṃ kaḥ kathaṃ vā pitāmaha
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
śamyākena vimuktena gītaṃ śāntigatena ha
3abravīn māṃ purā kaś cid brāhmaṇas tyāgam āsthitaḥ
kliśyamānaḥ kudāreṇa kucailena bubhukṣayā
4utpannam iha loke vai janmaprabhṛti mānavam
vividhāny upavartante duḥkhāni ca sukhāni ca
5tayor ekatare mārge yady enam abhisaṃnayet
na sukhaṃ prāpya saṃhṛṣyen na duḥkhaṃ prāpya saṃjvaret
6na vai carasi yac chreya ātmano vā yad īhase
akāmātmāpi hi sadā dhuram udyamya caiva hi
7akiṃcanaḥ paripatan sukham āsvādayiṣyasi
akiṃcanaḥ sukhaṃ śete samuttiṣṭhati caiva hi
8ākiṃcanyaṃ sukhaṃ loke pathyaṃ śivam anāmayam
anamitram atho hy etad durlabhaṃ sulabhaṃ satām
9akiṃcanasya śuddhasya upapannasya sarvaśaḥ
avekṣamāṇas trīṃl lokān na tulyam upalakṣaye
10ākiṃcanyaṃ ca rājyaṃ ca tulayā samatolayam
atyaricyata dāridryaṃ rājyād api guṇādhikam
11ākiṃcanye ca rājye ca viśeṣaḥ sumahān ayam
nityodvigno hi dhanavān mṛtyor āsyagato yathā
12naivāsyāgnir na cādityo na mṛtyur na ca dasyavaḥ
prabhavanti dhanajyāninirmuktasya nirāśiṣaḥ
13taṃ vai sadā kāmacaram anupastīrṇaśāyinam
bāhūpadhānaṃ śāmyantaṃ praśaṃsanti divaukasaḥ
14dhanavān krodhalobhābhyām āviṣṭo naṣṭacetanaḥ
tiryagīkṣaḥ śuṣkamukhaḥ pāpako bhrukuṭīmukhaḥ
15nirdaśaṃś cādharoṣṭhaṃ ca kruddho dāruṇabhāṣitā
kas tam icchet paridraṣṭuṃ dātum icchati cen mahīm
16śriyā hy abhīkṣṇaṃ saṃvāso mohayaty avicakṣaṇam
sā tasya cittaṃ harati śāradābhram ivānilaḥ
17athainaṃ rūpamānaś ca dhanamānaś ca vindati
abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ
ity ebhiḥ kāraṇais tasya tribhiś cittaṃ prasicyate
18sa prasiktamanā bhogān visṛjya pitṛsaṃcitān
parikṣīṇaḥ parasvānām ādānaṃ sādhu manyate
19tam atikrāntamaryādam ādadānaṃ tatas tataḥ
pratiṣedhanti rājāno lubdhā mṛgam iveṣubhiḥ
20evam etāni duḥkhāni tāni tānīha mānavam
vividhāny upavartante gātrasaṃsparśajāni ca
21teṣāṃ paramaduḥkhānāṃ buddhyā bhaiṣajyam ācaret
lokadharmaṃ samājñāya dhruvāṇām adhruvaiḥ saha
22nātyaktvā sukham āpnoti nātyaktvā vindate param
nātyaktvā cābhayaḥ śete tyaktvā sarvaṃ sukhī bhava
23ity etad dhāstinapure brāhmaṇenopavarṇitam
śamyākena purā mahyaṃ tasmāt tyāgaḥ paro mataḥ