Book 12 Chapter 169
1yudhiṣṭhira uvāca
1atikrāmati kāle 'smin sarvabhūtakṣayāvahe
kiṃ śreyaḥ pratipadyeta tan me brūhi pitāmaha
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
pituḥ putreṇa saṃvādaṃ tan nibodha yudhiṣṭhira
3dvijāteḥ kasya cit pārtha svādhyāyaniratasya vai
babhūva putro medhāvī medhāvī nāma nāmataḥ
4so 'bravīt pitaraṃ putraḥ svādhyāyakaraṇe ratam
mokṣadharmārthakuśalo lokatattvavicakṣaṇaḥ
5 dhīraḥ kiṃ svit tāta kuryāt prajānan; kṣipraṃ hy āyur bhraśyate mānavānām
pitas tad ācakṣva yathārthayogaṃ; mamānupūrvyā yena dharmaṃ careyam
6pitovāca
6vedān adhītya brahmacaryeṇa putra; putrān icchet pāvanārthaṃ pitṝṇām
agnīn ādhāya vidhivac ceṣṭayajño; vanaṃ praviśyātha munir bubhūṣet
7putra uvāca
7evam abhyāhate loke samantāt parivārite
amoghāsu patantīṣu kiṃ dhīra iva bhāṣase
8pitovāca
8katham abhyāhato lokaḥ kena vā parivāritaḥ
amoghāḥ kāḥ patantīha kiṃ nu bhīṣayasīva mām
9putra uvāca
9mṛtyunābhyāhato loko jarayā parivāritaḥ
ahorātrāḥ patanty ete nanu kasmān na budhyase
10yadāham etaj jānāmi na mṛtyus tiṣṭhatīti ha
so 'haṃ kathaṃ pratīkṣiṣye jālenāpihitaś caran
11rātryāṃ rātryāṃ vyatītāyām āyur alpataraṃ yadā
gādhodake matsya iva sukhaṃ vindeta kas tadā
tad eva vandhyaṃ divasam iti vidyād vicakṣaṇaḥ
12anavāpteṣu kāmeṣu mṛtyur abhyeti mānavam
śaṣpāṇīva vicinvantam anyatragatamānasam
vṛkīvoraṇam āsādya mṛtyur ādāya gacchati
13adyaiva kuru yac chreyo mā tvā kālo 'tyagād ayam
akṛteṣv eva kāryeṣu mṛtyur vai saṃprakarṣati
14śvaḥkāryam adya kurvīta pūrvāhṇe cāparāhṇikam
na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vā kṛtam
ko hi jānāti kasyādya mṛtyusenā nivekṣyate
15yuvaiva dharmaśīlaḥ syād animittaṃ hi jīvitam
kṛte dharme bhavet kīrtir iha pretya ca vai sukham
16mohena hi samāviṣṭaḥ putradārārtham udyataḥ
kṛtvā kāryam akāryaṃ vā puṣṭim eṣāṃ prayacchati
17taṃ putrapaśusaṃmattaṃ vyāsaktamanasaṃ naram
suptaṃ vyāghraṃ mahaugho vā mṛtyur ādāya gacchati
18saṃcinvānakam evaikaṃ kāmānām avitṛptakam
vyāghraḥ paśum ivādāya mṛtyur ādāya gacchati
19idaṃ kṛtam idaṃ kāryam idam anyat kṛtākṛtam
evam īhāsukhāsaktaṃ kṛtāntaḥ kurute vaśe
20kṛtānāṃ phalam aprāptaṃ karmaṇāṃ phalasaṅginam
kṣetrāpaṇagṛhāsaktaṃ mṛtyur ādāya gacchati
21mṛtyur jarā ca vyādhiś ca duḥkhaṃ cānekakāraṇam
anuṣaktaṃ yadā dehe kiṃ svastha iva tiṣṭhasi
22jātam evāntako 'ntāya jarā cānveti dehinam
anuṣaktā dvayenaite bhāvāḥ sthāvarajaṅgamāḥ
23mṛtyor vā gṛham evaitad yā grāme vasato ratiḥ
devānām eṣa vai goṣṭho yad araṇyam iti śrutiḥ
24nibandhanī rajjur eṣā yā grāme vasato ratiḥ
chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ
25na hiṃsayati yaḥ prāṇān manovākkāyahetubhiḥ
jīvitārthāpanayanaiḥ karmabhir na sa badhyate
26na mṛtyusenām āyāntīṃ jātu kaś cit prabādhate
ṛte satyam asaṃtyājyaṃ satye hy amṛtam āśritam
27tasmāt satyavratācāraḥ satyayogaparāyaṇaḥ
satyārāmaḥ samo dāntaḥ satyenaivāntakaṃ jayet
28amṛtaṃ caiva mṛtyuś ca dvayaṃ dehe pratiṣṭhitam
mṛtyum āpadyate mohāt satyenāpadyate 'mṛtam
29so 'haṃ hy ahiṃsraḥ satyārthī kāmakrodhabahiṣkṛtaḥ
samaduḥkhasukhaḥ kṣemī mṛtyuṃ hāsyāmy amartyavat
30śāntiyajñarato dānto brahmayajñe sthito muniḥ
vāṅmanaḥkarmayajñaś ca bhaviṣyāmy udagāyane
31paśuyajñaiḥ kathaṃ hiṃsrair mādṛśo yaṣṭum arhati
antavadbhir uta prājñaḥ kṣatrayajñaiḥ piśācavat
32yasya vāṅmanasī syātāṃ samyak praṇihite sadā
tapas tyāgaś ca yogaś ca sa vai sarvam avāpnuyāt
33nāsti vidyāsamaṃ cakṣur nāsti vidyāsamaṃ balam
nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham
34ātmany evātmanā jāta ātmaniṣṭho 'prajo 'pi vā
ātmany eva bhaviṣyāmi na māṃ tārayati prajā
35naitādṛśaṃ brāhmaṇasyāsti vittaṃ; yathaikatā samatā satyatā ca
śīle sthitir daṇḍanidhānam ārjavaṃ; tatas tataś coparamaḥ kriyābhyaḥ
36kiṃ te dhanair bāndhavair vāpi kiṃ te; kiṃ te dārair brāhmaṇa yo mariṣyasi
ātmānam anviccha guhāṃ praviṣṭaṃ; pitāmahas te kva gataḥ pitā ca
37bhīṣma uvāca
37putrasyaitad vacaḥ śrutvā tathākārṣīt pitā nṛpa
tathā tvam api vartasva satyadharmaparāyaṇaḥ