Book 12 Chapter 168
1yudhiṣṭhira uvāca
1dharmāḥ pitāmahenoktā rājadharmāśritāḥ śubhāḥ
dharmam āśramiṇāṃ śreṣṭhaṃ vaktum arhasi pārthiva
2bhīṣma uvāca
2sarvatra vihito dharmaḥ svargyaḥ satyaphalaṃ tapaḥ
bahudvārasya dharmasya nehāsti viphalā kriyā
3yasmin yasmiṃs tu vinaye yo yo yāti viniścayam
sa tam evābhijānāti nānyaṃ bharatasattama
4yathā yathā ca paryeti lokatantram asāravat
tathā tathā virāgo 'tra jāyate nātra saṃśayaḥ
5evaṃ vyavasite loke bahudoṣe yudhiṣṭhira
ātmamokṣanimittaṃ vai yateta matimān naraḥ
6yudhiṣṭhira uvāca
6naṣṭe dhane vā dāre vā putre pitari vā mṛte
yayā buddhyā nudec chokaṃ tan me brūhi pitāmaha
7bhīṣma uvāca
7naṣṭe dhane vā dāre vā putre pitari vā mṛte
aho duḥkham iti dhyāyañ śokasyāpacitiṃ caret
8atrāpy udāharantīmam itihāsaṃ purātanam
yathā senajitaṃ vipraḥ kaś cid ity abravīd vacaḥ
9putraśokābhisaṃtaptaṃ rājānaṃ śokavihvalam
viṣaṇṇavadanaṃ dṛṣṭvā vipro vacanam abravīt
10kiṃ nu khalv asi mūḍhas tvaṃ śocyaḥ kim anuśocasi
yadā tvām api śocantaḥ śocyā yāsyanti tāṃ gatim
11tvaṃ caivāhaṃ ca ye cānye tvāṃ rājan paryupāsate
sarve tatra gamiṣyāmo yata evāgatā vayam
12senajid uvāca
12kā buddhiḥ kiṃ tapo vipra kaḥ samādhis tapodhana
kiṃ jñānaṃ kiṃ śrutaṃ vā te yat prāpya na viṣīdasi
13brāhmaṇa uvāca
13paśya bhūtāni duḥkhena vyatiṣaktāni sarvaśaḥ
ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama
14yathā mama tathānyeṣām iti buddhyā na me vyathā
etāṃ buddhim ahaṃ prāpya na prahṛṣye na ca vyathe
15yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau
sametya ca vyapeyātāṃ tadvad bhūtasamāgamaḥ
16evaṃ putrāś ca pautrāś ca jñātayo bāndhavās tathā
teṣu sneho na kartavyo viprayogo hi tair dhruvam
17adarśanād āpatitaḥ punaś cādarśanaṃ gataḥ
na tvāsau veda na tvaṃ taṃ kaḥ san kam anuśocasi
18tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham
sukhāt saṃjāyate duḥkham evam etat punaḥ punaḥ
sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham
19sukhāt tvaṃ duḥkham āpannaḥ punar āpatsyase sukham
na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham
20nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya śatravaḥ
na ca prajñālam arthānāṃ na sukhānām alaṃ dhanam
21na buddhir dhanalābhāya na jāḍyam asamṛddhaye
lokaparyāyavṛttāntaṃ prājño jānāti netaraḥ
22buddhimantaṃ ca mūḍhaṃ ca śūraṃ bhīruṃ jaḍaṃ kavim
durbalaṃ balavantaṃ ca bhāginaṃ bhajate sukham
23dhenur vatsasya gopasya svāminas taskarasya ca
payaḥ pibati yas tasyā dhenus tasyeti niścayaḥ
24ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ
te narāḥ sukham edhante kliśyaty antarito janaḥ
25antyeṣu remire dhīrā na te madhyeṣu remire
antyaprāptiṃ sukhām āhur duḥkham antaram antayoḥ
26ye tu buddhisukhaṃ prāptā dvaṃdvātītā vimatsarāḥ
tān naivārthā na cānarthā vyathayanti kadā cana
27atha ye buddhim aprāptā vyatikrāntāś ca mūḍhatām
te 'tivelaṃ prahṛṣyanti saṃtāpam upayānti ca
28nityapramuditā mūḍhā divi devagaṇā iva
avalepena mahatā paridṛbdhā vicetasaḥ
29sukhaṃ duḥkhāntam ālasyaṃ duḥkhaṃ dākṣyaṃ sukhodayam
bhūtiś caiva śriyā sārdhaṃ dakṣe vasati nālase
30sukhaṃ vā yadi vā duḥkhaṃ dveṣyaṃ vā yadi vā priyam
prāptaṃ prāptam upāsīta hṛdayenāparājitaḥ
31śokasthānasahasrāṇi harṣasthānaśatāni ca
divase divase mūḍham āviśanti na paṇḍitam
32buddhimantaṃ kṛtaprajñaṃ śuśrūṣum anasūyakam
dāntaṃ jitendriyaṃ cāpi śoko na spṛśate naram
33etāṃ buddhiṃ samāsthāya guptacittaś cared budhaḥ
udayāstamayajñaṃ hi na śokaḥ spraṣṭum arhati
34yannimittaṃ bhavec chokas trāso vā duḥkham eva vā
āyāso vā yatomūlas tad ekāṅgam api tyajet
35yad yat tyajati kāmānāṃ tat sukhasyābhipūryate
kāmānusārī puruṣaḥ kāmān anu vinaśyati
36yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham
tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām
37pūrvadehakṛtaṃ karma śubhaṃ vā yadi vāśubham
prājñaṃ mūḍhaṃ tathā śūraṃ bhajate yādṛśaṃ kṛtam
38evam eva kilaitāni priyāṇy evāpriyāṇi ca
jīveṣu parivartante duḥkhāni ca sukhāni ca
39tad evaṃ buddhim āsthāya sukhaṃ jīved guṇānvitaḥ
sarvān kāmāñ jugupseta saṅgān kurvīta pṛṣṭhataḥ
vṛtta eṣa hṛdi prauḍho mṛtyur eṣa manomayaḥ
40yadā saṃharate kāmān kūrmo 'ṅgānīva sarvaśaḥ
tadātmajyotir ātmā ca ātmany eva prasīdati
41kiṃ cid eva mamatvena yadā bhavati kalpitam
tad eva paritāpārthaṃ sarvaṃ saṃpadyate tadā
42na bibheti yadā cāyaṃ yadā cāsmān na bibhyati
yadā necchati na dveṣṭi brahma saṃpadyate tadā
43ubhe satyānṛte tyaktvā śokānandau bhayābhaye
priyāpriye parityajya praśāntātmā bhaviṣyasi
44yadā na kurute dhīraḥ sarvabhūteṣu pāpakam
karmaṇā manasā vācā brahma saṃpadyate tadā
45yā dustyajā durmatibhir yā na jīryati jīryataḥ
yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham
46atra piṅgalayā gītā gāthāḥ śrūyanti pārthiva
yathā sā kṛcchrakāle 'pi lebhe dharmaṃ sanātanam
47saṃkete piṅgalā veśyā kāntenāsīd vinākṛtā
atha kṛcchragatā śāntāṃ buddhim āsthāpayat tadā
48piṅgalovāca
48unmattāham anunmattaṃ kāntam anvavasaṃ ciram
antike ramaṇaṃ santaṃ nainam adhyagamaṃ purā
49ekasthūṇaṃ navadvāram apidhāsyāmy agārakam
kā hi kāntam ihāyāntam ayaṃ kānteti maṃsyate
50akāmāḥ kāmarūpeṇa dhūrtā narakarūpiṇaḥ
na punar vañcayiṣyanti pratibuddhāsmi jāgṛmi
51anartho 'pi bhavaty artho daivāt pūrvakṛtena vā
saṃbuddhāhaṃ nirākārā nāham adyājitendriyā
52sukhaṃ nirāśaḥ svapiti nairāśyaṃ paramaṃ sukham
āśām anāśāṃ kṛtvā hi sukhaṃ svapiti piṅgalā
53bhīṣma uvāca
53etaiś cānyaiś ca viprasya hetumadbhiḥ prabhāṣitaiḥ
paryavasthāpito rājā senajin mumude sukham