Book 12 Chapter 167
1bhīṣma uvāca
1tataś citāṃ bakapateḥ kārayām āsa rākṣasaḥ
ratnair gandhaiś ca bahubhir vastraiś ca samalaṃkṛtām
2tatra prajvālya nṛpate bakarājaṃ pratāpavān
pretakāryāṇi vidhivad rākṣasendraś cakāra ha
3tasmin kāle 'tha surabhir devī dākṣāyaṇī śubhā
upariṣṭāt tatas tasya sā babhūva payasvinī
4tasyā vaktrāc cyutaḥ phenaḥ kṣīramiśras tadānagha
so 'patad vai tatas tasyāṃ citāyāṃ rājadharmaṇaḥ
5tataḥ saṃjīvitas tena bakarājas tadānagha
utpatya ca sameyāya virūpākṣaṃ bakādhipaḥ
6tato 'bhyayād devarājo virūpākṣapuraṃ tadā
prāha cedaṃ virūpākṣaṃ diṣṭyāyaṃ jīvatīty uta
7śrāvayām āsa cendras taṃ virūpākṣaṃ purātanam
yathā śāpaḥ purā datto brahmaṇā rājadharmaṇaḥ
8yadā bakapatī rājan brahmāṇaṃ nopasarpati
tato roṣād idaṃ prāha bakendrāya pitāmahaḥ
9yasmān mūḍho mama sado nāgato 'sau bakādhamaḥ
tasmād vadhaṃ sa duṣṭātmā nacirāt samavāpsyati
10tadāyaṃ tasya vacanān nihato gautamena vai
tenaivāmṛtasiktaś ca punaḥ saṃjīvito bakaḥ
11rājadharmā tataḥ prāha praṇipatya puraṃdaram
yadi te 'nugrahakṛtā mayi buddhiḥ puraṃdara
sakhāyaṃ me sudayitaṃ gautamaṃ jīvayety uta
12tasya vākyaṃ samājñāya vāsavaḥ puruṣarṣabha
saṃjīvayitvā sakhye vai prādāt taṃ gautamaṃ tadā
13sabhāṇḍopaskaraṃ rājaṃs tam āsādya bakādhipaḥ
saṃpariṣvajya suhṛdaṃ prītyā paramayā yutaḥ
14atha taṃ pāpakarmāṇaṃ rājadharmā bakādhipaḥ
visarjayitvā sadhanaṃ praviveśa svam ālayam
15yathocitaṃ ca sa bako yayau brahmasadas tadā
brahmā ca taṃ mahātmānam ātithyenābhyapūjayat
16gautamaś cāpi saṃprāpya punas taṃ śabarālayam
śūdrāyāṃ janayām āsa putrān duṣkṛtakāriṇaḥ
17śāpaś ca sumahāṃs tasya dattaḥ suragaṇais tadā
kukṣau punarbhvāṃ bhāryāyāṃ janayitvā cirāt sutān
nirayaṃ prāpsyati mahat kṛtaghno 'yam iti prabho
18etat prāha purā sarvaṃ nārado mama bhārata
saṃsmṛtya cāpi sumahad ākhyānaṃ puruṣarṣabha
mayāpi bhavate sarvaṃ yathāvad upavarṇitam
19kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham
aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ
20mitradroho na kartavyaḥ puruṣeṇa viśeṣataḥ
mitradhruṅ nirayaṃ ghoram anantaṃ pratipadyate
21kṛtajñena sadā bhāvyaṃ mitrakāmena cānagha
mitrāt prabhavate satyaṃ mitrāt prabhavate balam
satkārair uttamair mitraṃ pūjayeta vicakṣaṇaḥ
22parityājyo budhaiḥ pāpaḥ kṛtaghno nirapatrapaḥ
mitradrohī kulāṅgāraḥ pāpakarmā narādhamaḥ
23eṣa dharmabhṛtāṃ śreṣṭha proktaḥ pāpo mayā tava
mitradrohī kṛtaghno vai kiṃ bhūyaḥ śrotum icchasi
24vaiśaṃpāyana uvāca
24etac chrutvā tadā vākyaṃ bhīṣmeṇoktaṃ mahātmanā
yudhiṣṭhiraḥ prītamanā babhūva janamejaya