Book 12 Chapter 166
1bhīṣma uvāca
1atha tatra mahārciṣmān analo vātasārathiḥ
tasyāvidūre rakṣārthaṃ khagendreṇa kṛto 'bhavat
2sa cāpi pārśve suṣvāpa viśvasto bakarāṭ tadā
kṛtaghnas tu sa duṣṭātmā taṃ jighāṃsur ajāgarat
3tato 'lātena dīptena viśvastaṃ nijaghāna tam
nihatya ca mudā yuktaḥ so 'nubandhaṃ na dṛṣṭavān
4sa taṃ vipakṣaromāṇaṃ kṛtvāgnāv apacat tadā
taṃ gṛhītvā suvarṇaṃ ca yayau drutataraṃ dvijaḥ
5tato 'nyasmin gate cāhni virūpākṣo 'bravīt sutam
na prekṣe rājadharmāṇam adya putra khagottamam
6sa pūrvasaṃdhyāṃ brahmāṇaṃ vandituṃ yāti sarvadā
māṃ cādṛṣṭvā kadā cit sa na gacchati gṛhān khagaḥ
7ubhe dvirātraṃ saṃdhye vai nābhyagāt sa mamālayam
tasmān na śudhyate bhāvo mama sa jñāyatāṃ suhṛt
8svādhyāyena viyukto hi brahmavarcasavarjitaḥ
taṃ gatas tatra me śaṅkā hanyāt taṃ sa dvijādhamaḥ
9durācāras tu durbuddhir iṅgitair lakṣito mayā
niṣkriyo dāruṇākāraḥ kṛṣṇo dasyur ivādhamaḥ
10gautamaḥ sa gatas tatra tenodvignaṃ mano mama
putra śīghram ito gatvā rājadharmaniveśanam
jñāyatāṃ sa viśuddhātmā yadi jīvati māciram
11sa evam uktas tvarito rakṣobhiḥ sahito yayau
nyagrodhaṃ tatra cāpaśyat kaṅkālaṃ rājadharmaṇaḥ
12sa rudann agamat putro rākṣasendrasya dhīmataḥ
tvaramāṇaḥ paraṃ śaktyā gautamagrahaṇāya vai
13tato 'vidūre jagṛhur gautamaṃ rākṣasās tadā
rājadharmaśarīraṃ ca pakṣāsthicaraṇojjhitam
14tam ādāyātha rakṣāṃsi drutaṃ meruvrajaṃ yayuḥ
rājñaś ca darśayām āsuḥ śarīraṃ rājadharmaṇaḥ
kṛtaghnaṃ puruṣaṃ taṃ ca gautamaṃ pāpacetasam
15ruroda rājā taṃ dṛṣṭvā sāmātyaḥ sapurohitaḥ
ārtanādaś ca sumahān abhūt tasya niveśane
16sastrīkumāraṃ ca puraṃ babhūvāsvasthamānasam
athābravīn nṛpaḥ putraṃ pāpo 'yaṃ vadhyatām iti
17asya māṃsair ime sarve viharantu yatheṣṭataḥ
pāpācāraḥ pāpakarmā pāpātmā pāpaniścayaḥ
hantavyo 'yaṃ mama matir bhavadbhir iti rākṣasāḥ
18ity uktā rākṣasendreṇa rākṣasā ghoravikramāḥ
naicchanta taṃ bhakṣayituṃ pāpakarmāyam ity uta
19dasyūnāṃ dīyatām eṣa sādhv adya puruṣādhamaḥ
ity ūcus taṃ mahārāja rākṣasendraṃ niśācarāḥ
20śirobhiś ca gatā bhūmim ūcū rakṣogaṇādhipam
na dātum arhasi tvaṃ no bhakṣaṇāyāsya kilbiṣam
21evam astv iti tān āha rākṣasendro niśācarān
dasyūnāṃ dīyatām eṣa kṛtaghno 'dyaiva rākṣasāḥ
22ity ukte tasya te dāsāḥ śūlamudgarapāṇayaḥ
chittvā taṃ khaṇḍaśaḥ pāpaṃ dasyubhyaḥ pradadus tadā
23dasyavaś cāpi naicchanta tam attuṃ pāpakāriṇam
kravyādā api rājendra kṛtaghnaṃ nopabhuñjate
24brahmaghne ca surāpe ca core bhagnavrate tathā
niṣkṛtir vihitā rājan kṛtaghne nāsti niṣkṛtiḥ
25mitradrohī nṛśaṃsaś ca kṛtaghnaś ca narādhamaḥ
kravyādaiḥ kṛmibhiś cānyair na bhujyante hi tādṛśāḥ